समाचारं

दिग्गजः राव हेङ्गुः - रात्रौ एव ३०० ​​तः अधिकाः क्षतिग्रस्ताः सैनिकाः चीनदेशं प्रति प्रेषिताः

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राव हेन्घु
जियांग्क्सी-नगरस्य मूलनिवासी सः चीनीयजनमुक्तिसेनायाः चतुर्थसैन्यचिकित्साविश्वविद्यालये छात्रः आसीत् सः १९५१ तमे वर्षे सेनायाः सदस्यः अभवत्, १९५२ तमे वर्षे उत्तरकोरियादेशं प्रविष्टवान् ।सः क्षतिग्रस्तानां परिवहनं कृत्वा चीनदेशं प्रत्यागतवान्
"अहं एकदा सैन्यचिकित्साविश्वविद्यालये छात्रः आसम्, अमेरिकी-आक्रामकतायाः प्रतिरोधाय, कोरिया-देशस्य साहाय्यार्थं च केवलं एकरात्रौ युद्धक्षेत्रे एव स्थितवान्, परन्तु तस्याः रात्रौ स्मृतिः मम जीवने उज्ज्वलतया प्रकाशते अमेरिकी-आक्रामकतायाः प्रतिरोधाय कोरिया-देशस्य साहाय्यार्थं च युद्धक्षेत्रे सैनिकः आसीत्, सः उत्तरकोरिया-देशे प्रवेशं कृत्वा अपि विद्यालये एव आसीत् रेलयानं, पृष्ठीयचिकित्सालये चिकित्सायै च तान् स्वदेशं प्रति अनुसृत्य स्थापयन्तु।
स्मर्यतां यस्मिन् दिने भवन्तः सेनायाः सदस्याः भवन्ति
"अहं तत् दिवसं कदापि न विस्मरामि, तस्मिन् दिने एव अहं सेनायाः सदस्यः अभवम्।" राग-रक्त-पूर्णः युगः आसीत्, अस्मान् आह्वयितुं देशस्य दायित्वम् आसीत् । १९५१ तमे वर्षे अगस्तमासस्य १ दिनाङ्के राव हेङ्गुः पूर्णतया उत्साहेन सैन्यसेवायां दृढतया सम्मिलितः । ततः परं तस्य भाग्यं देशस्य सुरक्षायाः निकटतया सम्बद्धम् आसीत् । "अगस्तमासस्य प्रथमदिनाङ्कः चीनीयजनमुक्तिसेनायाः सेनादिवसः अस्ति। अतः अहं यदा सेनायाः सदस्यः अभवम्, तत् दिवसं मनसि धारयिष्यामि, तत् कदापि न विस्मरिष्यामि।
सैन्यवर्दीं धारयन् राव हेङ्गुः अपूर्वं दायित्वं, मिशनं च अनुभवति स्म । सैनिकत्वेन सः अमेरिकी-आक्रामकतायाः प्रतिरोधाय, कोरिया-देशस्य साहाय्यार्थं च निर्भयेन युद्धक्षेत्रं प्रति त्वरितवान् । सः यस्मिन् दिने सेनायाः सदस्यः अभवत् तस्मिन् दिने तस्य हृदये यत् उत्साहः, घबराहटः च संलग्नः आसीत् तत् स्पष्टतया स्मरति स्म । तस्य उत्साहः यत् भवति तत् अस्ति यत् सः अन्ततः देशस्य जनानां च कृते स्वशक्तिं योगदानं दातुं शक्नोति;
प्रथमवारं युद्धक्षेत्रे आगत्य अहं स्तब्धः अभवम्।
"तस्मिन् समये अहं जनमुक्तिसेनायाः चतुर्थे सैन्यचिकित्साविश्वविद्यालये छात्रः आसम्, नर्सिंग् इति अध्ययनं कुर्वन् आसीत्" इति राव हेङ्गुः अवदत् । १९५१ तमे वर्षे अन्ते विद्यालये सामान्यसभा आयोजिता यत्र कोरिया-युद्धक्षेत्रे युद्धाय सर्वेषां पञ्जीकरणं करणीयम् इति आह्वानं कृतम् । विद्यालये सर्वे छात्राः उत्साहेन पञ्जीकरणं कृतवन्तः, सेना केवलं ३०० तः अधिकान् जनान् चयनं कृतवती, तेषु राव हेङ्गुः अपि अन्यतमः आसीत् । "यद्यपि वयं छात्राः स्मः तथापि अस्माकं हृदये एकः अनुरागः अस्ति तथा च अमेरिकी-आक्रामकतायाः प्रतिरोधाय युद्धक्षेत्रं गत्वा कोरिया-देशस्य साहाय्यं कर्तुं, युद्धक्षेत्रे शत्रुं मारयितुं, क्षतिग्रस्तानां उद्धाराय, मातृभूमिस्य सेवां कर्तुं च आशास्महे। १९५२ तमे वर्षे मार्चमासे राव हेङ्गुः ३०० तः अधिकाः सहपाठिभिः सह डिब्बाधारितरेलयाने प्रस्थिताः । मार्गे स्वयम्सेनायाः एकः नेता सर्वेभ्यः अवदत्- "यदा भवन्तः विमानस्य आगमनं श्रुत्वा रेलयानस्य अधः शयनं कुर्वन्ति, निगूहन्ति च। अस्माकं मुख्यं कार्यम् अस्मिन् समये क्षतिग्रस्तानां परिवहनम् अस्ति। अस्माभिः सर्वान् क्षतिग्रस्तान् रेलयाने नीतव्यम्" इति तथा च तान् पुनः मातृभूमिस्थेषु पृष्ठीयचिकित्सालयेषु चिकित्सायै अनुसृत्य गच्छन्ति” इति।
यदा राव हेङ्गुः उत्तरकोरियादेशे पादं स्थापितवान् तदा तस्य पुरतः दृश्यमानं दर्शनं तम् आहतं कृतवान् । एकदा शान्तं सुन्दरं च नगरं शंखैः छिद्रैः परिपूर्णम् आसीत्, बारूदधूमः वायुम् आपूरयति स्म, सर्वत्र भग्नावशेषाः च आसन् । ध्वस्तगृहाणि भग्नवीथीः च युद्धस्य क्रूरतां वदन्ति इव । मार्गे केवलं स्वयंसेनासेना, कोरियादेशस्य जनसेना च दृश्यन्ते, तत्र सामान्यजनाः अत्यल्पाः सन्ति । राव हेङ्गु इत्यस्य हृदयं संकुचितं जातम्, "तस्मिन् क्षणे युद्धस्य भयानकतां गभीरं अनुभूतवान्, परन्तु क्षतिग्रस्तानां उद्धाराय सर्वं प्रयत्नः कर्तुं अपि अधिकं दृढनिश्चयः अभवम्" इति
क्षतिग्रस्तानां परिवहनार्थं कालविरुद्धं दौडं कुर्वन्तु
युद्धक्षेत्रे तनावपूर्णं वातावरणं सर्वदा छात्रान् युवानः आच्छादयति स्म । दिवा राव हेङ्गुः सहपाठिभिः सह विभिन्नानां आपत्कालानां निवारणाय सर्वदा सज्जाः भवन्ति । मध्याह्ने तप्तः सूर्यः उच्चः आसीत्, दूरतः काले काले बन्दुकस्य शब्दः श्रूयते स्म, यः भयङ्करः आसीत् । छात्राः अस्थायीशिबिरस्थले औषधानि, गोजं च व्यवस्थितवन्तः आसन्, येन कदापि आगमिष्यमाणस्य उद्धारकार्यस्य सज्जता भवति स्म ।
सायंकाले तत्कार्यं शीघ्रम् आगतं। राव हेङ्गुः तस्य सहपाठिभिः सह क्षतिग्रस्तान् तत्क्षणमेव अग्रपङ्क्तौ रेलयानं प्रति स्थानान्तरयित्वा देशं प्रति अनुसरणं कर्तुं आदेशः प्राप्तः । सः सहपाठिभिः सह शीघ्रं कार्यं कृत्वा अग्रे त्वरितम् अगच्छत्, क्षतिग्रस्तान् वहन्, पट्टिकाः बद्ध्वा, रक्तस्रावं त्यक्त्वा, क्षतिग्रस्तान् शीघ्रं रेलयाने स्थानान्तरितवान् क्षतिग्रस्ताः क्रमेण वेदनापूर्वकं निःश्वसन्ति स्म केचन रक्तकुण्डे शयिताः आसन्, केचन व्रणान् दृढतया लसन्तः आसन् ।
"यदा प्रथमस्य क्षतिग्रस्तस्य समीपं गतः तदा तस्य पादः गम्भीररूपेण क्षतिग्रस्तः आसीत्, रक्तं च प्रवहति स्म । अहं कूजन् तस्य एकं बाहुं मम स्कन्धेषु स्थापयित्वा तस्य कटिं हस्तद्वयेन दृढतया आलिंगितवान् । ततः, अहं दन्ताः संकुचितवान् , कठिनतया उत्तिष्ठन्, पदे पदे रेलयानं प्रति गच्छति स्म, अहं क्षतिग्रस्तानां वेदनां, स्वस्य श्रान्ततां च अनुभवितुं शक्नोमि स्म, परन्तु अहं निवर्तयितुं न शक्तवान्, यतः प्रत्येकं सेकण्डं क्षतिग्रस्तानां जीवनस्य विषये आसीत्। राव हेन्घुः अवदत्।
ततः राव हेङ्गुः अधिकगम्भीरं चोटं प्राप्य एकं क्षतिग्रस्तं व्यक्तिं मिलितवान् । तस्य शरीरे बहुविधाः चोटाः अभवन्, गन्तुं च असमर्थः अभवत् । राव हेङ्गुः अनेके सहचराः च तं स्ट्रेचरेन वहितुं निश्चयं कृतवन्तः । "वयं मन्दं क्षतिग्रस्तान् स्ट्रेचरस्य उपरि स्थापयित्वा पाशैः स्थापयामः। स्ट्रेचरस्य उत्थापनस्य प्रक्रिया सुलभा नासीत्। क्षतिग्रस्तानां अधिका वेदना न भवेत् इति अस्माभिः संतुलनं स्थापयितुं आवश्यकता आसीत्। युद्धक्षेत्रे भूमिः उष्ट्रा आसीत्, वयं च सावधानीपूर्वकं कृतवन्तः गच्छन्तः वयं सर्वदा गण्डयोः अधः स्वेदः प्रवहति स्म, परिश्रमात् अस्माकं बाहू वेदनायुक्ताः आसन्, परन्तु वयं किमपि शिकायतुं न कृतवन्तः
क्षतिग्रस्तानां परिवहनं कुर्वन् राव हेङ्गुः अपि गम्भीररूपेण आहतस्य सैनिकस्य साक्षात्कारं कृतवान् । सैनिकस्य मुखं रक्तेन आच्छादितं, तस्य शरीरं दुर्बलं, परन्तु तस्य नेत्राणि दृढानि आसन्। "सहचरः, अहं गृहं गन्तुम् इच्छामि। अहं गृहं गन्तुम् इच्छामि। मम मातापितरौ स्मरामि। युद्धं समाप्तम् अस्ति वा? समाप्तम् अस्ति वा? वयं सर्वे गृहं गन्तुं शक्नुमः वा..." सैनिकस्य दुर्बलस्वरः राव हेङ्गुस्य कर्णेषु ध्वनितवान्। राव हेङ्गुः सैनिकस्य हस्तं दृढतया गृहीत्वा अवदत्- "भ्राता, धारयतु, वयं अवश्यमेव विजयं प्राप्नुमः। अधुना अहं भवन्तं चीनदेशस्य एकस्मिन् चिकित्सालये चिकित्सायै प्रेषयिष्यामि।सैनिकः किञ्चित् शीर्षं न्यस्य, नेत्रेषु अश्रुपातः।
सावधानीपूर्वकं परिपालितः, पुनः देशं प्रति अनुसृतः च
परिश्रमस्य अनन्तरं राव हेङ्गुः सहपाठिभिः सह अन्ततः सर्वान् आहतान् रेलयाने स्थानान्तरितवान् । यानं गम्भीरक्षतिग्रस्तैः जनानां सङ्कीर्णम् आसीत्, तेषां दुःखदनिःश्वसनाः हृदयविदारकाः आसन् । सर्वे क्षणं अपि विश्रामं न कृत्वा तत्क्षणमेव क्षतिग्रस्तानां परिचर्याकार्यं गतवन्तः ।
"प्रथमं वयं क्षतिग्रस्तानां व्रणान् परीक्षितवन्तः। केषाञ्चन जनानां व्रणाः संक्रमिताः अप्रियगन्धः च निर्गताः। मया तेषां व्रणाः सावधानीपूर्वकं स्वच्छाः कृत्वा कीटाणुनाशकेन सावधानीपूर्वकं मार्जिताः येन तेषां वेदना यथाशक्ति न्यूनीकर्तुं शक्यते। केषाञ्चन तीव्ररक्तस्रावयुक्तानां क्षतिग्रस्तानां कृते मम आवश्यकता आसीत् to bandage them quickly to stop the bleeding and ensure their safety इति राव हेङ्गुः अवदत्।
क्षतिग्रस्तानां परिचर्याप्रक्रियायां राव हेङ्गुः तान् नित्यं सान्त्वयति स्म, आशां साहसं च आनयति स्म । केचन क्षतिग्रस्ताः वेदनाकारणात् विषादिताः आसन्, ते क्षतिग्रस्तानां पार्श्वे उपविश्य "वयं अवश्यमेव विजयं प्राप्नुमः" इति मृदुना तेभ्यः कथयन्ति स्म, धैर्यं धारयितुं च प्रार्थयन्ति स्म "येषां क्षतिग्रस्तानां कृते उच्चज्वराः न गच्छन्ति स्म, तेषां शीतलीकरणार्थं आर्द्रतौल्यानां प्रयोगं कृत्वा तेषां स्थितिपरिवर्तनेषु दृष्टिः स्थापिता च।"
क्षतिग्रस्तानां कृते पट्टिकां प्रयोक्तुं परिवर्तनं च कर्तुं अतिरिक्तं राव हेङ्गु इत्यस्य दायित्वं क्षतिग्रस्तानां कृते जलं भोजनं च प्रदातुं भवति । समग्रं रेलयानं गम्भीररूपेण क्षतिग्रस्तैः जनानां पूर्णम् आसीत्, लघुक्षतिग्रस्ताः जनाः नासन्, केषाञ्चन बाहूपादौ उड्डीयन्ते स्म, केषाञ्चन शिरसि गम्भीराः क्षताः आसन्, बहवः दाहाः च आसन्, ते च सम्पूर्णं शरीरं चालयितुं न शक्तवन्तः राव हेङ्गुः तेषां शरीरं चालयितुं साहाय्यं कृतवान् ।
रात्रौ रेलयाने प्रकाशाः मन्दाः भवन्ति । राव हेङ्गुः क्षतिग्रस्तानां मध्ये नित्यं व्यस्तः आसीत् । तस्य नेत्राणि रक्ताभानि, शरीरं च क्षीणम् आसीत्, परन्तु तस्य हृदये एकः एव विश्वासः आसीत् यत् क्षतिग्रस्तानां परिचर्यायै यथाशक्ति प्रयत्नः करणीयः इति एतस्मिन् दीर्घरात्रौ राव हेङ्गुः कष्टेन एव नेत्राणि निमीलितवान्, सदैव क्षतिग्रस्तानां शारीरिकस्थितौ ध्यानं दत्तवान् ।
प्रदोषः आशा च अग्रे अस्ति
यदा प्रदोषः पृथिव्यां प्रकाशते तदा रेलयाना क्षतिग्रस्तान् मातृभूमिं प्रति वहति । राव हेङ्गुः उत्तरकोरियादेशं क्रमेण अन्तर्धानं भवति इति खिडक्याः बहिः अवलोकितवान्, तस्य हृदयं च भावपूर्णम् आसीत् । अस्य दिवारात्रौ अनुभवेन सः युद्धस्य क्रूरतायाः साक्षी भूत्वा मानवतायाः महिमाम् अनुभवितुं शक्नोति स्म । सः जानाति यत् तस्य कार्यं अद्यापि न समाप्तम् अस्ति तावत् यावत् सः क्षतिग्रस्तानां उद्धाराय अविचलितरूपेण अग्रपङ्क्तौ त्वरितम् आगमिष्यति। रेलयाना सर्वाम् रात्रौ चालितवती अन्ते एण्टोन्-नगरम् आगता । एण्टोन्-नगरे सर्वे अल्पकालं विश्रामं कृत्वा रेलयानेन अग्रे गतवन्तः । त्रयः दिवसाः द्वौ रात्रौ च अनन्तरं शान्क्सी-प्रान्तस्य बाओजी-नगरस्य किशान्-मण्डलस्य चिकित्सालये रेलयाना आगता ।
"अस्माभिः उद्धृताः सर्वे ३०० तः अधिकाः क्षतिग्रस्ताः जनाः सुरक्षितरूपेण प्रसवः अभवन्, तथा च मार्गे कोऽपि क्षतिग्रस्तः गम्भीराः चोटैः न मृतः। एतत् एव विषयं मया सर्वाधिकं गर्वितम्।
अमेरिकी-आक्रामकतायाः प्रतिरोधाय, कोरिया-देशस्य साहाय्यार्थं च युद्धक्षेत्रे एतत् दिवारात्रौ अनुभवं पश्यन् राव हेङ्गुः दीर्घकालं यावत् शान्तः भवितुम् न शक्तवान् रक्ताग्निः, पीडा, आशा च पूर्णः समयः आसीत् । "यद्यपि अहं केवलं एकवारं उत्तरकोरियादेशं गत्वा केवलं एकरात्रं यावत् स्थितवान् तथापि युद्धस्य क्रूरतां मम सहचरानाम् शौर्यं, धैर्यं च दृष्टवान्। ते आहताः सैनिकाः देशस्य, देशस्य च कृते स्वप्राणान् त्यागयितुं न संकोचम् अकरोत् people शहीदानां भावनां उत्तराधिकारं प्राप्य वयं उत्तमं भविष्यं निर्मातुं समर्थाः भविष्यामः।" राव हेङ्गुः स्वस्य मुखस्य गर्वपूर्णं दृष्टिपातं दर्शितवान्।
सु जिओ, लान्झोउ दैनिकस्य मुख्यः सर्वमाध्यमसंवादकः, संवाददाता यू योङ्गझाओवेन्/चित्रम्
प्रतिवेदन/प्रतिक्रिया