समाचारं

लुओहुमण्डले, शेन्झेन्-नगरे २०२४ तमस्य वर्षस्य उत्तरार्धे "डबल-योग्यता"युवानां कृते सेवापूर्वशिक्षायाः आयोजनं भवति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव, लुओहुमण्डले, शेन्झेन्-नगरे २०२४ तमस्य वर्षस्य उत्तरार्धे "द्विगुणयोग्य"युवानां कृते सेवापूर्वशिक्षायाः आयोजनं कृतम् । अस्य उद्देश्यं युवानां नवयुवकानां समग्रगुणवत्तां सुधारयितुम्, सेनायाः कृते उच्चगुणवत्तायुक्तान् सैनिकानपि प्रदातुं च अस्ति ।
प्रशिक्षणक्षेत्रे युवानः नवयुवकाः सुव्यवस्थितप्रशिक्षणवर्दीधारिणः, सर्वे उच्चैः मनोबलेन, तेषां नाराभिः आकाशं पृथिवीं च कम्पयन्ति स्म प्रशिक्षकाणां कठोरमार्गदर्शने ते सावधानीपूर्वकं पङ्क्तिप्रशिक्षणं, शारीरिकप्रशिक्षणम् इत्यादीन् विषयान् कृतवन्तः प्रत्येकं आन्दोलनं मानकीकृतं भवति स्म, प्रत्येकं स्वेदस्य बिन्दुः तेषां प्रयत्नस्य, वृद्धिस्य च साक्षी आसीत्
मूलभूतप्रशिक्षणस्य अतिरिक्तं लुओहुमण्डलं युवानां नवयुवकानां वैचारिकराजनैतिकशिक्षायाः विषये अपि केन्द्रितम् अस्ति । विशेषव्याख्यानद्वारा, रक्तचलच्चित्रदर्शनेन च युवानां नवयुवकाः जनसेनायाः गौरवपूर्ण-इतिहासस्य, उत्तम-परम्पराणां च गहन-अवगमनं कृत्वा स्व-देशभक्तिं, राष्ट्र-रक्षा-जागरूकतां च वर्धयितुं शक्नुवन्ति |. तस्मिन् एव काले केचन सेवानिवृत्ताः सैनिकाः स्वसैन्यकथाः साझां कर्तुं आमन्त्रिताः येन युवानः नवयुवकाः स्वस्य आदर्शस्य अनुसरणं कर्तुं प्रेरयन्ति स्म ।
लुओहुमण्डलस्य जनसशस्त्रसेनाविभागः सेवापूर्वशिक्षायाः महत्त्वं ददाति, तस्य मुख्यनेतारः च युवानां नवयुवकानां कृते जयजयकारं कर्तुं बहुवारं दृश्यं गतवन्तः प्रशिक्षणप्रशिक्षकाणां कृते युवानां अभ्यर्थीनां इच्छाशक्तिं गुणवत्तां च क्षीणं कर्तुं अनुशासनस्य विषये जागरूकतां च सुदृढां कर्तुं उच्चस्तरेन सख्तावश्यकताभिः च प्रशिक्षणं करणीयम्। सेवापूर्वशिक्षा स्थानीययुवानां कृते सैनिकरूपेण परिणतुं महत्त्वपूर्णः आरम्भः अस्ति तथा च सेनायाः आवश्यकतानां सख्तीपूर्वकं अनुसरणं करणीयम् अस्ति तथा च सुनिश्चित्य विविधकार्येषु ठोसकार्यं कर्तुं आवश्यकम् इति बोधितम् यत् ये युवानः नियुक्ताः सन्ति ते सुस्थितौ उत्तमगुणैः च सैन्यशिबिरे सम्मिलिताः भवन्ति।
पाठः चित्राणि च |.रिपोर्टरः ली यिगे, संवाददाता झू युयिन् तथा यांग ज़िंगचेन्
प्रतिवेदन/प्रतिक्रिया