समाचारं

taobao मासस्य समाप्तेः पूर्वं wechat भुगतानेन सह पूर्णतया सम्बद्धः भविष्यति तथा च सीधा उष्णसन्धानं प्रति गमिष्यति! दिग्गजाः परस्परसम्बन्धस्य गतिं त्वरयन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर् ४ दिनाङ्के ताओबाओ इत्यनेन "ताओबाओ इत्यस्य नूतनानां वीचैट्-भुगतानक्षमतानां विषये मतानाम् आग्रहः" इति प्रकाशितम्, अस्य मासस्य अन्ते यावत् वीचैट्-भुगतानं पूर्णतया एकीकृत्य भविष्यति इति अपेक्षा अस्ति

ताओबाओ-वीचैट्-योः मध्ये दिग्गजानां "परस्परं मिलित्वा द्वेषं त्यजन्तु" इति शीघ्रमेव वेइबो-इत्यत्र एकदा सायं १६:५० वादने सूचीयां शीर्षस्थाने आसीत् अद्यापि उष्णसन्धानसूचौ तृतीयस्थाने।

ताओबाओ इत्यस्य घोषणायाः अनुसारं उपभोक्तृणां शॉपिङ्ग् अनुभवं सुधारयितुम् ताओबाओ wechat भुगतानक्षमतां योजयित्वा घोषणायाः सप्तदिनानन्तरं क्रमेण सर्वेभ्यः ताओबाओ तथा tmall मञ्चविक्रेतृभ्यः उद्घाटयितुं योजनां करोति।

अस्मिन् विषये wechat pay इत्यनेन उक्तं यत्: ताओबाओ मञ्चव्यापारिभिः सह कार्यानुकूलनं सम्प्रति सक्रियं क्रियते कृपया विशिष्टप्रक्षेपणसमयस्य कृते ताओबाओ मञ्चघोषणायां ध्यानं दत्तव्यम्।

wechat pay इत्यनेन एतदपि बोधितं यत् wechat pay सदैव मुक्तसहकार्यस्य अवधारणायाः पालनम् करोति तथा च विभिन्नक्षेत्रैः सह अन्तरक्रियाशीलतायाः सहकार्यस्य च सक्रियरूपेण अन्वेषणं करोति। पूर्वं wechat pay इत्यनेन unionpay cloud quickpass, jd pay, त्रयाणां प्रमुखानां संचालकानाम् भुगतानमञ्चानां, डिजिटल renminbi इत्यनेन सह क्रमशः भुगतान-अन्तर-सञ्चालन-सहकार्यं कृतम् अस्ति, भविष्ये च wechat pay इत्यस्य अन्वेषणं निरन्तरं भविष्यति, उपयोक्तृभ्यः सेवाः प्रदास्यति च व्यवहारसुरक्षा सुनिश्चित्य आधारः।

केचन विश्लेषकाः वदन्ति यत् taobao तथा wechat इत्येतयोः मध्ये अन्तरक्रियाशीलता wechat भुगतानस्य उपयोगं कर्तुं रोचन्ते ये उपयोक्तारः तेषां कृते अधिकं सुविधाजनकं सेवानुभवं आनयिष्यति। व्यापारिणां कृते एतेन निःसंदेहं नूतनाः व्यापारस्य अवसराः उद्घाटिताः भविष्यन्ति तथा च ई-वाणिज्यप्रतियोगितायां ताओबाओ इत्यस्य प्रबलस्थानं अधिकं सुदृढं भविष्यति इति अपेक्षा अस्ति।

तस्मिन् एव काले ताओबाओ-वीचैट्-पे-योः परस्परसम्बन्धस्य वार्तायां अलिपे प्रतिवदति स्म यत् "मुक्तता, सहकार्यं, नवीनता, साझेदारी च अन्तर्जालस्य मूलभूतभावना, उद्योगविकासस्य सामान्यप्रवृत्तिः च । अलिपे एतां भावनां समर्थयिष्यति, निरन्तरं च करिष्यति ताओटियनसमूहेन सह सहकार्यं गभीरं कर्तुं सामरिकसहकार्यं, प्रौद्योगिकी-नवीनीकरणं उत्पाद-नवीनीकरणं च वर्धयितुं, व्यापारिणां उपभोक्तृणां च कृते अधिकं मूल्यं निरन्तरं निर्मातुं वयं दृढतया विश्वसामः यत् मुक्तता न केवलं भुगतान-उत्पादानाम्, अपितु अन्तर्जाल-प्रौद्योगिक्याः अपि alipay-इत्यस्य अधिकं भविष्यं सृजति | , ai technology products and एकः व्यापकः पारिस्थितिकीतन्त्रः मुक्ततां सहकार्यं च वर्धयति, डिजिटल अर्थव्यवस्थायाः जीवनशक्तिं समृद्धिं च वर्धयति, अपि च alipay मञ्चस्य कृते अधिकं व्यावसायिकस्थानं उद्घाटयति।”.

विगतवर्षद्वये अन्तर्जालदिग्गजानां मध्ये "स्पर्धायाः" मुख्यरेखारूपेण अन्तरसंयोजनेन समये समये नूतनाः वार्ताः दृष्टाः ।

taobao तथा wechat इत्येतयोः मध्ये अन्तरक्रियाशीलतायाः अपि समये समये नूतनाः क्रियाः सन्ति । गतवर्षस्य जूनमासे wechat moments इत्यस्मिन् विज्ञापनं प्रत्यक्षतया taobao साइट् प्रति कूर्दितवान् wechat चैट् इत्यत्र taobao लिङ्कानां प्रतिलिपिं कृत्वा taobao app इत्यत्र उद्घाटनस्य आवश्यकता नास्ति, परन्तु taobao पृष्ठं प्रत्यक्षतया उद्घाटयितुं शक्यते।

अस्मिन् वर्षे फेब्रुवरीमासे केचन नेटिजनाः वस्तुतः आविष्कृतवन्तः यत् तेषां ताओबाओ-आदेशाः प्रत्यक्षतया वेचैट् पे-इत्यत्र भुक्तिं कर्तुं पुनः निर्दिशितुं शक्यन्ते । तस्य प्रतिक्रियारूपेण taobao ग्राहकसेवा प्रतिवदति यत् wechat भुगतानं सम्प्रति केवलं क्रमेण केषाञ्चन उपयोक्तृणां कृते उद्घाटितम् अस्ति, तथा च केवलं केषाञ्चन वस्तूनाम् क्रयणकाले चयनस्य समर्थनं करोति। तस्मिन् समये वार्ता बहिः आगता एव तत्क्षणमेव वेइबो इत्यत्र उष्णं अन्वेषणं जातम् ।

तदा wechat pay, alipay च जीवन-मरण-युद्धे उपयोक्तृणां कृते स्पर्धां कुर्वन्तौ आस्ताम् । अन्तर्जाल-अर्थव्यवस्थायाः वर्धमान-विकासेन सह २०२१ तमे वर्षे उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन अन्तर्जाल-उद्योगस्य कृते षड्मासात्मकं विशेषं सुधारण-कार्यं प्रारब्धम्, यत्र अन्तर्जाल-कम्पनीभ्यः वेबसाइट्-लिङ्क्-अवरुद्धम् इत्यादीनां विषयाणां निवारणं करणीयम् इति विषये केन्द्रितम् आसीत् ततः परं अलीबाबा, टेन्सेण्ट्, प्रमुखाः अन्तर्जाल-दिग्गजाः अपि "भित्तिं भङ्गयितुं" पदे पदे यात्रां आरब्धवन्तः ।

२०२१ तमस्य वर्षस्य सितम्बरमासे वीचैट् इत्यनेन घोषितं यत् सः नूतनान् बाह्यलिङ्कप्रबन्धनपरिपाटान् चरणबद्धरूपेण चरणबद्धरूपेण च कार्यान्वयिष्यति । मासद्वयानन्तरं उपयोक्तारः निजीचैटविण्डोमध्ये प्रत्यक्षतया बाह्यलिङ्कान् प्राप्तुं शक्नुवन्ति, तस्मिन् एव काले, ई-वाणिज्यबाह्यलिङ्कानां प्रत्यक्षप्रवेशकार्यस्य समूहचैटपरिदृश्येषु परीक्षणं भविष्यति २०२३ तमे वर्षे wechat इत्यनेन व्यापारिणः alimama इत्यस्य माध्यमेन wechat विडियो खातेषु, moments, mini programs इत्यादिषु विज्ञापनं स्थापयितुं, तथा च taobao tmall व्यापारिकभण्डारेषु, उत्पादविवरणपृष्ठेषु, taobao live broadcast rooms इत्यादिषु प्रत्यक्षतया कूर्दितुं च अनुमतिं दास्यति

वस्तुतः, सितम्बर् ४ दिनाङ्के, यस्मिन् दिने ताओबाओ इत्यनेन wechat भुगतानक्षमतां योजयितुं योजना घोषिता, तस्मिन् दिने lastpost इत्यस्मात् समाचारानुसारं, meituan इत्यस्य द्वौ मूलव्यापारौ, खाद्यवितरणं, होटलानि च, alipay लघुकार्यक्रमे आधिकारिकतया प्रारब्धौ, meituan इत्यस्य समूहक्रयणव्यापारः च अपि अन्तर्भूतम् आसीत् । पूर्वं alipay इत्यस्य अन्तः आदेशः केवलं ele.me मार्गेण एव कर्तुं शक्यते स्म, यदा तु alipay इत्यस्य उपयोगेन meituan इत्यस्य अन्तः आदेशं दातुं अतिरिक्तं पदं आवश्यकम् आसीत् । पूर्वं meituan द्विचक्रिकाः केवलं meituan app इत्यत्र qr कोडं स्कैन कृत्वा एव अनलॉक् कर्तुं शक्यन्ते स्म, ते च wechat payment तथा ​​alipay इत्यनेन सह सम्बद्धाः भविष्यन्ति।

ननु विगतवर्षद्वये सम्पूर्णे अन्तर्जाल-उद्योगे वृद्धिः मन्दता, व्यय-कमीकरणं, कार्यक्षमता-सुधारः च इत्यादीनि अनेकानि आव्हानानि सम्मुखीकृतानि सन्ति यथा, ई-वाणिज्य-उद्योगः अपूर्व-प्रवेशे पतितः, "केवलं धनवापसी" इत्यादीनां उद्योगसमस्यानां सामनां कृतवान् ", मालवाहनबीमा, न्यूनमूल्यानि च उत्पन्नानि। उद्योगस्य बहु अराजकता निवृत्ता अस्ति।" केचन विश्लेषकाः वदन्ति यत् ई-वाणिज्यपारिस्थितिकीतन्त्रं दुष्चक्रं प्रविष्टवती अस्ति, उपभोक्तृणां व्यापारिणां च हितस्य पुनः सन्तुलनं तात्कालिकम् अस्ति ।

wechat भुगतानं योजयितुं ताओबाओ इत्यस्य योजना वस्तुतः अस्मिन् वर्षे गहननीतिसमायोजनार्थं ताओबाओ इत्यस्य महत्त्वपूर्णरणनीतिषु अन्यतमम् अस्ति अद्यतने ताओबाओ इत्यनेन व्यवस्थितरूपेण केवलं धनवापसी नीतिः शिथिलः कृता अस्ति तथा च स्वस्य "उत्तममूल्यं" रणनीतिं अनुकूलितुं निरन्तरं प्रयतते। ३ सितम्बर् दिनाङ्के ताओबाओ इत्यनेन पुनरागमनस्य विनिमयस्य च परिदृश्ये "हुइतुइबाओ" इति प्रक्षेपणं कृतम् इति कथ्यते यत् अगस्तमासस्य अन्ते केभ्यः व्यापारिभ्यः हुइताङ्गबाओ इत्यस्य परीक्षणं आरब्धम् अस्ति, तथा च क्रमेण सर्वेषां ताओबाओ तथा त्माल् व्यापारिणां कृते उद्घाटनं भविष्यति इति अपेक्षा अस्ति सेप्टेम्बरमासे । गणनानुसारं यदि सर्वे व्यापारिणः "निधिं प्रतिदातुम्" आदेशं दातुं चयनं कुर्वन्ति तर्हि ताओबाओ वर्षे पूर्णे न्यूनातिन्यूनं २ अरब युआन् व्यापारिणां व्ययस्य न्यूनीकरणं करिष्यति ।

पूर्वं ३० अगस्तदिनाङ्के ३० अगस्तदिनाङ्के राज्यप्रशासनेन बाजारविनियमनार्थं स्वस्य आधिकारिकजालस्थले घोषितं यत् विभागः अलीबाबा ग्रुप् होल्डिङ्ग् कम्पनी लिमिटेड् इत्यस्य निरीक्षणं करिष्यति यत् त्रयः वर्षाणि यावत् सुधारणं सम्पन्नं करिष्यति। अली पश्चात् प्रतिक्रियाम् अददात् यत् "अलीबाबा इत्यस्य कृते एषः विकासस्य नूतनः आरम्भबिन्दुः अस्ति। भविष्ये वयं नवीनतायाः आधारेण, अनुपालनसञ्चालनस्य पालनम्, विज्ञान-प्रौद्योगिक्याः निवेशं वर्धयिष्यामः, मञ्च-अर्थव्यवस्थायाः स्वस्थविकासं प्रवर्धयिष्यामः" इति , समाजाय अधिकं मूल्यं च सृजति ” इति ।

स्पष्टतया, अन्तर्जाल-दिग्गजाः परस्पर-संयोजनस्य गतिं त्वरयन्ति, उपयोक्तृभ्यः व्यापारिभ्यः च अधिक-मुक्ततायाः, अधिक-दक्षतायाः, अधिक-विकल्पानां च माध्यमेन उत्तम-अनुभवं प्रदास्यन्ति, येन मञ्चस्य एव व्यय-कमीकरणं, कार्यक्षमतायाः वृद्धिः, निरन्तर-वृद्धिः च प्राप्यते

प्रतिवेदन/प्रतिक्रिया