समाचारं

सेवानिवृत्ताः सैनिकाः ३० वर्षाणि यावत् गुआङ्ग्क्सी-सीमाक्षेत्रे "प्रकाशं धारयन्ति"

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, पिङ्गक्सियाङ्ग, गुआंगक्सी, सितम्बर् ४ दिनाङ्कः : सेवानिवृत्ताः सैनिकाः ३० वर्षाणि यावत् ग्वाङ्गक्सीसीमाक्षेत्रे "प्रकाशं धारयन्ति"

लेखक हुआंग लिंग्यान

"३२ स्तरीयगोपुरयुक्ता रेखा उत्तमदिने चलितुं न्यूनातिन्यूनं सप्ताहात् १० दिवसान् यावत् समयः स्यात्।" ब्यूरो इत्यस्य "ध्वजरेखागस्त्यदलः" "सञ्चालकः डेङ्ग यिकियाङ्गः अवदत् यत् वर्षाकाले मार्गाः स्खलिताः भवन्ति चेत् जोखिमकारकः अधिकः भवति।

पिङ्गक्सियाङ्ग-नगरं वियतनाम-देशस्य सीमां विद्यते, "चीनस्य दक्षिणद्वारम्" इति नाम्ना प्रसिद्धम् अस्ति । पूर्वं सैन्यकेन्द्रम् आसीत्, परन्तु अधुना चीनदेशात् आसियानदेशं प्रति सुलभः स्थलमार्गः अस्ति । दक्षिणस्य झिन्जियाङ्गस्य निर्माणार्थं सीमाविकासाय च दृढविद्युत्प्रतिश्रुतिं प्रदातुं १९७४ तमे वर्षे चीनदक्षिणविद्युत्जालस्य “ध्वजगस्त्यदलस्य” स्थापना अभवत् ५० वर्षाणाम् अनन्तरं विद्युत्कर्मचारिणां पञ्च पीढयः सीमागलियारे गभीराः पदचिह्नानि त्यक्तवन्तः। दलस्य त्रीणि पीढयः व्याप्तः डेङ्ग यिकियाङ्गः तेषु अन्यतमः अस्ति तथा च सः "बृहद्भ्राता" अपि अस्ति यः दलस्य दीर्घकालं यावत् कार्यं कुर्वन् अस्ति ।

डेङ्ग यिकियाङ्ग (अग्रभागे) "राष्ट्रीयध्वजगस्त्यदलस्य" सदस्यानां नेतृत्वं कृत्वा सीमायाः समीपे संचरणरेखानां निरीक्षणं करोति । युए हाओ द्वारा चित्रितम्

सैन्यवर्दी कार्यवर्दीरूपेण परिणता

१९९३ तमे वर्षे डेङ्ग यिकियाङ्गः सीमारक्षाबलात् निवृत्तः अभवत् ततः परं सः स्वस्य गृहनगरे गुइलिन्-नगरे स्वस्य कार्यस्य अवसरं त्यक्त्वा स्वमातृभूमिस्य सीमायां मूलं कृतवान् अधुना ३० वर्षाणाम् अधिकं कालः अभवत्

१९९० तमे दशके पिङ्ग्क्सियाङ्ग-नगरे केवलं एकः ३५ केवी-रेखा, केवलं त्रीणि १० केवी-रेखाः च आसन्, विद्युत्-जालस्य निर्माणं च निकटम् आसीत् । १९९५ तमे वर्षे विद्युत्जालपुनर्निर्माणस्य प्रथमचक्रं स्थानीयतया कृतम् । परन्तु सीमायां बृहत्-लघु-खानक्षेत्राणि, खननक्षेत्राणि च अवशिष्टानि सन्ति, अनेके प्रकाराः, परिमाणानि च विविध-प्रकारस्य खानि-स्थानानि सन्ति, येन विद्युत्-जाल-निर्माणम् अत्यन्तं कठिनम् अस्ति

"अहं खानक्षेत्रेभ्यः परिचितः अस्मि, अहं गमिष्यामि!"

शान्जितुन्, ऐकोउ ग्रामः, यूयी-नगरस्य सघनवनानि, खतरनाकाः भूभागाः च सन्ति । पुरा अत्र ३० गृहाणि एव आसन् । विद्युत् नासीत्, मार्गा अपि नासीत्, अतः जनाः क्रमेण दूरं गच्छन्ति स्म । तेषां गृहस्य रक्षणार्थं सर्वकारः सीमानिवासिनां कृते गृहनिर्माणं आरब्धवान् । डेङ्ग यिकियाङ्गः अवदत् यत् - "वयं ग्रामजनानां कृते विद्युत् आनयामः, ट्रांसफार्मर्-स्तम्भान् च शनैः शनैः पर्वतस्य उपरि नीतवन्तः, आधारभूतसंरचनानि निर्मितवन्तः, जनान् पुनः आगत्य सीमाचिह्नानां रक्षणार्थं च संयोजितवन्तः

पूर्वं सीमाक्षेत्रेषु गस्तं कुर्वन्तः विद्युत्कर्मचारिणः सीमारक्षकाणां सम्मुखीभवन्ति स्म ये स्वपरिचयं परीक्षन्ते स्म यतोहि तत्र एकरूपं मानकीकृतं च वेषसंहिता नासीत् अतः वर्गस्य सदस्याः स्वस्य परिचयार्थं स्वस्य किट् मध्ये एकं ध्वजं समायोजयन्ति स्म । ततः परं ध्वजः दलस्य विशिष्टतमं प्रतीकं जातम् । अद्यपर्यन्तं डेङ्ग यिकियाङ्ग इत्यादयः वर्गस्य सदस्याः अद्यापि राष्ट्रध्वजं धारयन्ति, लोहघटान् वहन्ति, निर्जनपर्वतक्षेत्रेषु गच्छन् भोजनं च वहन्ति

विगत अर्धशताब्द्यां "ध्वजरेखागस्त्यदलः" खानक्षेत्रेषु विद्युत्जालस्य निर्माणं ग्रामीणविद्युत्जालस्य च अनेकानाम् उन्नयनस्य साक्षी अभवत्, येन सहस्राब्दीपुराणस्य मैत्रीदर्रे प्रथमप्रकाशात् उज्ज्वलप्रकाशपर्यन्तं प्रचारः कृतः सीमाक्षेत्रेषु आर्थिक-उत्साहेन सह, डेङ्ग यिकियाङ्ग-आदीनां अदम्यप्रयत्नेन च ८८० किलोमीटर्-अधिकाः १० किलोवोल्ट्-विद्युत्-रेखाः केशिका इव आसन्, ये सीमानगरेषु सर्वेषां आकारानां ग्रामान् संयोजयन्ति स्म

रेखा गस्ती सर्प दंश मधुमक्खी दंश

गोपुरस्य आधारस्य समीपे तृणानां वृक्षाणां च सफाई, गोपुरस्य आधारस्य स्थितिं जाँचः, गोपुरस्य उपरितनभागस्य तापमानस्य निरीक्षणं मापनं च कर्तुं ड्रोन्-इत्यस्य अवरक्त-प्रतिबिम्ब-थर्मोमीटर्-इत्यस्य संचालनं... एतत् डेङ्ग यिकियाङ्गस्य दैनिकं कार्यं भवति तथा च... तस्य दलस्य सदस्याः। "रेखागस्त्यः मूलतः गभीरपर्वतेषु सघनवनेषु च भवति। वयं सर्पैः, भृङ्गैः, पशुजालैः च गृहीताः। अस्माभिः तापप्रहारं निवारयितुं औषधम् आनेतव्यं, स्वयमेव किञ्चित् लवणं योजयितव्यम्। कदाचित् अस्माकं प्यान्ट् आर्द्रः भवति यदा वयं पर्वतात् बहिः आगच्छामः it’s over” इति सः पत्रकारैः सह अवदत्।

यथा यथा सः वृद्धः अभवत् तथा तथा तस्य नियोक्ता एकदा तं प्रबन्धनपदे स्थानान्तरितवान् परन्तु एकवर्षात् न्यूनकालानन्तरं सः पुनः रेखागस्त्यवर्गे स्थानान्तरणं कर्तुं पृष्टवान् । "पर्वत-आरोहणं क्लान्तं भवति, परन्तु श्रान्तः भवति चेत् अधिकं आरामदायकं भवति। विद्युत्-उपयोगं कुर्वन्तः ग्राहकाः जनाः च सुन्दराणि वदन्ति, वयं च प्रसन्नाः अनुभवामः।

दुर्घटनायाः आपत्कालीनमरम्मतस्य समये डेङ्ग यिकियाङ्गः अपि अग्रपङ्क्तौ आसीत् । २०२४ तमस्य वर्षस्य एप्रिल-मासस्य २१ दिनाङ्के पिङ्ग्क्सियाङ्ग-नगरे १० स्तरस्य वायुः अभवत्, तस्य सह वज्रपातः अभवत्, षट् १० किलोवोल्ट्-रेखाः विच्छिन्नाः अभवन्, ततः एकस्मिन् ट्रांसफार्मर-इत्यत्र विद्युत्प्रहारः जातः, येन ३,००० तः अधिकानां उपयोक्तृणां विद्युत्-उपभोगः प्रभावितः अभवत् मूलतः कर्तव्यं न कृतवान् डेङ्ग यिकियाङ्गः विद्युत्विच्छेदसन्देशं दृष्ट्वा तत्क्षणमेव कार्यवस्त्रं धारयित्वा साहाय्यं याचयितुम् उपक्रमं कृतवान्... ५२ वर्षीयः अद्यापि स्थिरपदैः कुशलेन च दूरभाषस्तम्भान् आरोहति संचालन।

"अस्माकं कार्यं किञ्चित् खतरनाकम् अस्ति। मास्टर डेङ्गः प्रायः कार्ये सुरक्षासावधानतानां स्मरणं करिष्यति, तथा च कार्ये बहु अनुभवं पद्धतीश्च शिक्षयिष्यति। "राष्ट्रीयध्वजरेखागस्त्यवर्गस्य" पञ्चमपीढीयाः सदस्यः "पोस्ट् -00s generation" "ली यिंगक्सिङ्गः अवदत्।

विगत ३० वर्षेषु डेङ्ग यिकियाङ्गः "एकः मार्गः, वृक्षपङ्क्तयः च" इति लघुसीमानगरात् चीन-आसियान-देशयोः मध्ये जनानां प्रवाहस्य, रसदस्य, सूचनायाः च कृते सुवर्णमार्गे परिवर्तनं दृष्टवान् अद्य सः तस्य दलस्य सदस्यैः सह स्वपूर्ववर्तीनां उत्तरदायित्वं मिशनं च निरन्तरं कुर्वन् अस्ति, गुआंगक्सी पायलट् मुक्तव्यापारक्षेत्रस्य चोङ्गजुओ क्षेत्रस्य निर्माणार्थं विद्युत् आपूर्तिस्य गारण्टीं च प्रदाति तथा च चीन-आसियान-फलस्य आयातस्य निर्यातस्य च बृहत्तमस्य बन्दरगाहस्य च पिंगक्सियाङ्ग इति ।

"ध्वजरेखागस्त्यदलः" सीमायाः समीपे संचरणरेखानां निरीक्षणं करोति । युए हाओ द्वारा चित्रितम्

वामपश्चात् बालकानां "हृदयप्रकाशान्" "प्रकाशयन्"

कार्यानन्तरं "ध्वजगस्त्यवर्गः" सीमानिवासिनः स्वयंसेवीसेवाः प्रदाति । पिङ्गक्सियाङ्ग-नगरे बहवः सीमाप्राथमिकविद्यालयाः सन्ति, ये अल्पजनसंख्यायुक्तस्य सीमायाः ३ किलोमीटर्-दूरे स्थिताः सन्ति । यदा सः ज्ञातवान् यत् सीमान्तप्राथमिकविद्यालयेषु शिक्षणकर्मचारिणां अभावात् रङ्गिणः व्यावहारिकवर्गाणां अभावः अस्ति तदा डेङ्ग यिकियाङ्गः युवानां कर्मचारिणां आह्वानं कृतवान् यत् ते "फलशक्तिजननम्" इत्यादीनि शैक्षिकं मनोरञ्जकं च प्रयोगं निर्मातुं शक्नुवन्ति, येन छात्राणां कृते निकटसम्पर्कस्य द्वारं उद्घाटितम् विज्ञानम्‌।

सीमाविद्यालयेषु अधिकांशबालानां विशेषपारिवारिकपरिस्थितिः भवति, बाल्यकालात् एव मातापितृणां सङ्गतिः नास्ति । डेङ्ग यिकियाङ्ग इत्यनेन कक्षायाः सदस्यानां आयोजनं कृत्वा विद्यालयेन सह लघुक्रीडासमागमस्य योजना कृता, येन गृहात् बहिः कार्यं कुर्वन्तः बालकाः मातापितरः च लाइवप्रसारणस्य माध्यमेन भागं ग्रहीतुं शक्नुवन्ति स्म

डेङ्ग यिकियाङ्गः स्वस्य सैन्यसेवायाः कार्यानुभवस्य च आधारेण बालकान् क्रान्तिकारीभावना, देशभक्तिकथाः च कथयति स्म । कालान्तरे बालकाः "ध्वजगस्त्यवर्गेण" अधिकं परिचिताः भूत्वा स्नेहेन "अंकल फ्लैग्" इति आह्वयन्ति स्म ।

सः सीमावर्तीग्रामेषु चलविद्युत्कर्तारूपेण कार्यं कर्तुं उपक्रमं कृतवान् तथा च स्वस्य सप्ताहान्तेषु ग्रामेषु एकान्तवृद्धानां दर्शनार्थं विद्युत्-उपभोगस्य समस्यायाः समाधानं कृतवान् "ध्वजरेखागस्त्यदलेन" सीमाग्रामेषु गत्वा कुलम् ५०० वारं अधिकं "निःशुल्कविद्युत्चिकित्सालयक्रियाकलापाः" कृताः, सीमायां विद्युत्-उपभोगः "चिन्ता-रहितात्" "उत्तमः" यावत् अभवत् (उपरि)

स्रोतः चीन न्यूज नेटवर्क

प्रतिवेदन/प्रतिक्रिया