समाचारं

यदा अमेरिकादेशः युक्रेनदेशाय क्रूज-क्षेपणास्त्र-प्रदानस्य योजनायाः विषये पृष्टः तदा लाव्रोवः चेतवति स्म यत् रूसस्य रक्तरेखायाः विषये मजाकं मा कुरुत

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चतुर्थे दिनाङ्के आरआईए नोवोस्टी इत्यादीनां रूसीमाध्यमानां समाचारानुसारं रूसीविदेशमन्त्री लाव्रोवः रूसी संवाददातृणा साक्षात्कारं कृतवान्, ततः युक्रेनदेशाय क्रूजक्षेपणास्त्रप्रदानस्य अमेरिकीयोजनायाः विषये पृष्टः सः अमेरिकादेशं चेतवति स्म यत् रूसस्य रक्तवर्णस्य उपहासं न कुर्वन्तु पंक्ति।

लावरोव, डेटा मानचित्र, स्रोत: आरआईए नोवोस्टी

आरआईए नोवोस्टी इत्यनेन उक्तं यत् रूसीपत्रकारः जरुबिन् चतुर्थे दिनाङ्के सामाजिकमञ्चे टेलिग्राम इत्यत्र लाव्रोव इत्यनेन सह स्वस्य साक्षात्कारं साझां कृतवान्। प्रतिवेदनानुसारं यदा "अमेरिकादेशः युक्रेनदेशे एफ-१६ युद्धविमानैः वहितुं शक्यमाणानि क्रूज्-क्षेपणास्त्राणि प्रदातुं योजनां करोति" इति वार्तायां पृष्टः तदा लाव्रोवः अवदत् यत्, "अमेरिकादेशः तेषां कृते निर्धारितसीमाम् अतिक्रान्तवान्" इति

"अवश्यं, ज़ेलेन्स्की एतस्य विषये अवगतः अस्ति, तस्य लाभं च लभते। परन्तु ते अवगन्तुं अर्हन्ति यत् ये अस्माकं रक्तरेखाः उपहासयन्ति ते तत् न कुर्वन्तु। ते बहु सम्यक् जानन्ति यत् एताः रक्तरेखाः कुत्र सन्ति।

तृतीये दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं अमेरिकी-अधिकारिणा उक्तं यत् अमेरिका-देशः "युक्रेन-देशः दीर्घदूर-दूरगामी-क्रूज-क्षेपणास्त्राणि प्रदातुं शक्नोति यत् रूसस्य अन्तःस्थं गभीरं प्रविष्टुं शक्नोति तथापि कीव-देशे अनेकानां प्रतीक्षा कर्तव्या भविष्यति" इति मासान् यतः अमेरिके प्रसवात् पूर्वं तान्त्रिकसमस्यानां समाधानं कर्तुं आवश्यकम् अस्ति . प्रतिवेदनानुसारं त्रयः स्रोताः अवदन् यत् अमेरिकादेशः अस्मिन् शरदऋतौ घोषयिष्यति यत् युक्रेनदेशस्य साहाय्यार्थं शस्त्रकार्यक्रमे "संयुक्तवायुतः भूपृष्ठं यावत् स्टैण्डोफ् मिसाइल" (jassm) समाविष्टं भविष्यति, परन्तु अन्तिमनिर्णयः न कृतः अद्यापि कृतम्।

u.s.politico news network इत्यस्य यूरोपीयसंस्करणेन गतमासस्य १५ दिनाङ्के उक्तं यत् विगतमासेषु केचन युक्रेनदेशस्य विधायकाः युक्रेनदेशस्य राष्ट्रपतिसल्लाहकाराः च अमेरिकीसरकारस्य अधिकारिणः काङ्ग्रेसस्य सदस्याः च "संयुक्तवायुतः surface standoff missiles" to ukraine. "(jassm), एषा क्षेपणास्त्रं युक्रेनदेशस्य सैन्यशस्त्रव्यवस्थायाः व्याप्तिम् महत्त्वपूर्णतया वर्धयितुं शक्नोति। प्रतिवेदने एतदपि उक्तं यत् यथा यथा युक्रेन-सेना कार्याणि कर्तुं रूस-देशे प्रविशति तथा तथा बाइडेन्-प्रशासनं दीर्घदूरपर्यन्तं क्रूज-क्षेपणानि युक्रेन-देशं प्रति प्रेषयितुं "उद्घाटितम्" अस्ति, तथा च एतादृशानि क्षेपणानि प्रेषणेन युक्रेन-देशस्य एफ-१६-युद्धविमानानाम् युद्ध-प्रभावशीलता वर्धते इति . तस्मिन् एव मासे २२ दिनाङ्के आरआइए नोवोस्टी इत्यनेन रूसीविदेशमन्त्रालयस्य उद्धृत्य उक्तं यत् पश्चिमस्य युक्रेनदेशे धनस्य प्रविष्ट्या द्वन्द्वस्य वर्धनं जातम्, द्वन्द्वस्य राजनैतिककूटनीतिकनिराकरणस्य सम्भावना च बहिष्कृता

स्रोतः - वैश्विकसंजालः

प्रतिवेदन/प्रतिक्रिया