समाचारं

सः प्रशिक्षितः "सर्वतोऽपि प्रियः राष्ट्रियध्वजसम्मानरक्षकः" परिसरे "शिक्षकसैनिकः" इति मण्डलस्य प्राथमिकमाध्यमिकविद्यालयेषु लोकप्रियः अभवत्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुनान दैनिक सर्वमाध्यमप्रशिक्षु संवाददाता कुई बेइले संवाददाता चेन् यू
हुनानप्रान्तस्य चाङ्गडे-नगरस्य वुलिंग्-मण्डलस्य शेङ्गली-रोड्-प्राथमिकविद्यालयस्य क्रीडाङ्गणे विद्यालयस्य क्रीडासमागमस्य फुटबॉल-क्रीडायाः प्रचलनं प्रचलति "शीघ्रं, शीघ्रं, वामभागे रक्षायां ध्यानं ददातु..." पार्श्वे शारीरिकशिक्षायाः शिक्षकः मेई युकिङ्ग् उच्चैः मैदानस्य फुटबॉलक्रीडकान् निर्देशितवान्।
"'स्थिरं, द्रुतं, सटीकं च' इति मम आवश्यकताः विद्यालयस्य फुटबॉल-दलस्य कृते, अपि च तानि मम पलटन-नेतुः आवश्यकताः सन्ति यदा अहं सेनायाः सदस्यः आसम्।
सैन्यशिबिरात् परिसरपर्यन्तं, "सैनिकभ्राता" तः "सैनिकशिक्षक"पर्यन्तं, मेई युकिङ्ग् न केवलं परिसरे राष्ट्ररक्षाशिक्षां आनयत्, अपितु वैज्ञानिकप्रयोगेषु शारीरिकशिक्षाशिक्षणेषु च नवीनतां निरन्तरं कृतवान्, नवीनस्य शिक्षणसुधारस्य प्रचारं कृतवान् शारीरिकशिक्षा तथा विज्ञानपाठ्यक्रमस्य मानकानि, तथा च उच्चस्तरीयं विश्वविद्यालयं गुणवत्ता कक्षां निर्मितवान्।
(मेई युकिङ्ग् कक्षायां छात्रैः सह संवादं करोति। संवाददातुः चित्रम्)
१९८६ तमे वर्षे २० वर्षीयः मेई युकिङ्ग् इत्यनेन सेनायाः सदस्यत्वेन सम्मानः प्राप्तः, सः हेबेई-प्रान्तस्य ताङ्गशान्-नगरे वायुसेनायाः मौसमविज्ञाननिरीक्षणकेन्द्रे कार्यं कृतवान् । १९८७ तमे वर्षे एकस्मिन् दिने सः आविष्कृतवान् यत् तस्य दैनन्दिनकर्तव्यस्य समये वज्रपातस्य मेघाः अतीव स्थूलाः सघनाः च सन्ति इति तस्य प्रबलव्यावसायिकतायाः कारणात् सः अवगतवान् यत् स्थितिः तात्कालिकः अस्ति - यदि युद्धविमानं वज्रपातस्य मेघस्य सम्मुखीभवति तर्हि तत् विमानस्य नाशं कृत्वा वधस्य सम्भावना वर्तते जनाः।
सः शीघ्रमेव रडार-सूचनाः बहिःक्षेत्रं प्रति प्रेषितवान् । १९८८ तमे वर्षे मेई युकिङ्ग् शतशः आवेदकानां मध्ये विशिष्टः अभवत्, ततः सः स्टेशनमेघस्य, नीहारस्य च उन्मूलनप्रयोगकर्तारूपेण चयनितः । सः "युन्-५" विमानं आरुह्य मेघानां नीहारस्य च माध्यमेन उड्डीयत यद्यपि तत् भयङ्करं आसीत् तथापि तस्य "अतिसिद्धेः भावः" आसीत् ।
(मेई युकिङ्ग् छात्रैः सह संवादं करोति। संवाददातुः चित्रम्)
सः एव सैन्यानुभवः मेई युकिङ्ग् इत्यस्य निर्णायकचरित्रस्य, द्रुतप्रतिक्रियाक्षमतायाः च संवर्धनं कृतवान् । पराजयं स्वीकुर्वितुं अनिच्छया सैन्यप्रशिक्षणे च शीर्षस्तरीयपरिणामानां कारणेन सः १९८९ तमे वर्षे चीनस्य साम्यवादीदलस्य सदस्यत्वेन पदोन्नतः अभवत् ।
मेई युकिङ्ग् १९९० तमे वर्षे सक्रियसेवातः निवृत्तः अभवत् । पूर्वस्य "सैनिकनेतृत्वेन" विद्यालये "छात्रसैनिकानाम्" नेतृत्वं कथं करणीयम् इति सः प्रश्नः अभवत् यस्य विषये मेई युकिङ्ग् अध्यापनपदे स्थानान्तरणानन्तरं सर्वाधिकं चिन्तितवती
मेई युकिङ्ग् इत्यनेन अवलोकितं यत् विद्यालये प्रतिसोमवासरे ध्वज-उत्थापन-समारोहः भवति, परन्तु ध्वज-उत्थापन-समारोहः तुल्यकालिकरूपेण सरलः आसीत्, अतः सः ध्वज-उत्थापन-वर्गस्य स्थापनां कर्तुं निश्चितवान् : "ध्वज-उत्थापनं न केवलं समारोहः, अपितु क spiritual inheritance.ध्वजरोहणसमारोहस्य माध्यमेन छात्राः बलं आकर्षितुं देशभक्तिं च प्रेरयितुं शक्नुवन्ति।”
२००५ तमे वर्षे एप्रिलमासे मेई युकिङ्ग् इत्यनेन मासत्रयाधिकं यावत् "गुप्तरूपेण प्रशिक्षितः" सः राष्ट्रियध्वजसम्मानरक्षकः न केवलं विद्यालयस्य शिक्षकान् छात्रान् च आश्चर्यचकितं कृतवान्, अपितु प्राथमिकमाध्यमिकयोः मध्ये शीघ्रमेव "लोकप्रियः" अभवत् वुलिंग्-मण्डले विद्यालयाः, तस्य अनुसरणं कर्तुं विद्यालयान् आकर्षयन्ति ।
उच्चगुणवत्तायुक्तं विज्ञानकक्षां निर्मातुं मेई युकिङ्ग् स्वतन्त्रतया नूतनविज्ञानपाठ्यक्रममानकानां आवश्यकतानां आधारेण एकं शोधमञ्चं निर्मितवान् तथा च शिक्षणसामग्रीभिः सह मिलित्वा छात्रान् आरामदायकवातावरणे विकासाय अधिकं स्थानं प्राप्तुं प्रवर्धितवान्
"घर्षणस्य लाभहानिः" इति पाठयन्, छात्राणां शिक्षणदक्षतायाः उन्नयनार्थं सः छात्रान् भिन्नसमूहेषु विभजति स्म, येन छात्राः "सैनिकानाम् सहायतां कुर्वन्तः सैनिकाः" इति शिक्षणप्रतिरूपस्य अन्तर्गतं शिक्षणस्य मजां प्राप्तुं शक्नुवन्ति स्म
जूतानां तलवः किमर्थं विषमः प्रतिमानः भवति ? यन्त्रभागयोः मध्ये स्नेहकं किमर्थं योजयितव्यम् ? किमर्थं शिशिरे हिमवत् भूमौ वालुका लवणं वा सिञ्चसि । ...मेई युकिङ्ग् छात्रान् दैनन्दिनजीवनस्य घटनानां विषये समूहेषु चर्चां कर्तुं मार्गदर्शनं करोति तथा च तेषां चिन्तनस्य मार्गदर्शनं करोति एवं प्रकारेण छात्राः न केवलं पाठ्यपुस्तके महत्त्वपूर्णं कठिनं च सामग्रीं अवगच्छन्ति, अपितु जीवनस्य अवलोकनस्य जिज्ञासां, इच्छां च सक्रियं कुर्वन्ति।
छात्राणां कृते डुबननिवारणज्ञानस्य प्रचारः, छात्राणां कृते अग्निसुरक्षाअभ्यासस्य आयोजनं, आवश्यकतावशात् बालकानां कृते शिक्षणसामग्रीवितरणं च... "शिक्षकसैनिकः" मेई युकिङ्ग् ३४ वर्षाणि यावत् मौनेन समर्पितः अस्ति, यत्र यत्र आवश्यकता अस्ति तत्र तत्र प्रकटितः अस्ति। सः ४ सर्वकारीयपुरस्कारान् प्राप्तवान्, १० तः अधिकानि पत्रलेखनार्थं जिलास्तरीयपुरस्कारं प्राप्तवान्, स्वनिर्मितशिक्षणसाधनानाम् नगरपालिकास्तरीयपुरस्कारं प्राप्तवान्, जिलास्तरस्य "उत्कृष्टसाम्यवादीदलसदस्यस्य" उपाधिं च बहुवारं प्राप्तवान्. .
तप्तसूर्यस्य शीतलशीतकालस्य च अधः "सैनिकशिक्षकः" मेई युकिङ्ग् दिने दिने, वर्षे वर्षे स्वस्य पदस्थाने अटत्, अथकं परिश्रमपूर्वकं च अध्यापयन्
प्रतिवेदन/प्रतिक्रिया