समाचारं

यूके इजरायलस्य इजरायल-अधिकारिणः कृते केचन शस्त्रविक्रयणं प्रतिबन्धयति: गहनतया निराशाजनकम्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायलदेशं प्रति प्रायः ३५० शस्त्रनिर्यातानां अनुज्ञापत्रेषु ३० अनुज्ञापत्रेषु तत्क्षणमेव स्थगितुं यूके

ब्रिटिश-प्रसारणनिगमस्य (bbc) सितम्बर्-मासस्य द्वितीये दिने प्रकाशितस्य प्रतिवेदनस्य अनुसारं यूनाइटेड् किङ्ग्डम्-देशेन इजरायल्-देशाय केषाञ्चन शस्त्राणां उपकरणानां च विक्रयणं स्थगितम् अस्ति यत् "स्पष्टं जोखिमम्" अस्ति यत् तेषां उपयोगेन अन्तर्राष्ट्रीय-उल्लङ्घनं गम्भीररूपेण कर्तुं शक्यते इति विधि। इजरायल-अधिकारिणः अवदन् यत् एतत् कदमः “गहनं निराशाजनकम्” अस्ति ।

तस्मिन् दिने हाउस् आफ् कॉमन्स्-मध्ये ब्रिटिश-विदेशसचिवः लामी इत्यनेन घोषितं यत् यूके-देशः इजरायल्-देशाय प्रायः ३५० शस्त्रनिर्यात-अनुज्ञापत्रेषु ३० अनुज्ञापत्राणां निर्गमनं तत्क्षणमेव स्थगयिष्यति, यत्र युद्धविमानं, हेलिकॉप्टर-ड्रोन्-अङ्गाः इत्यादीनि शस्त्राणि, उपकरणानि च सन्ति सः अपि अवदत् यत् यूनाइटेड् किङ्ग्डम् इजरायल् इत्यस्य आत्मरक्षाधिकारस्य प्रयोगे निरन्तरं समर्थनं करोति, नवीनतमाः उपायाः शस्त्रप्रतिबन्धस्य परिमाणं न सन्ति इति च अवदत्।

लामी इत्यनेन उक्तं यत् इजरायल्-देशं प्रति ब्रिटिश-शस्त्रनिर्यातस्य विषये बहवः ब्रिटिश-सांसदाः, वकिलाः, अन्तर्राष्ट्रीय-सङ्गठनानि च चिन्ताम् प्रकटितवन्तः । जुलैमासे लेबर-सर्वकारस्य सत्तां प्राप्तस्य अनन्तरं सः तत्क्षणमेव ब्रिटेनस्य निर्यातशस्त्रनीतेः समीक्षायाः आदेशं दत्तवान् । परन्तु सः अवदत् यत् समीक्षा "इजरायल-देशेन अन्तर्राष्ट्रीय-मानवतावादी-कानूनस्य उल्लङ्घनं कृतम् अस्ति वा इति निर्णयः न दत्तः" इति, अर्थात् "निर्दोषतायाः अपराधस्य वा निर्णयः नास्ति" इति

सः अवदत् यत् सर्वेषां निर्यातानुज्ञापत्राणां समीक्षां कर्तुं ब्रिटिशसर्वकारस्य कानूनी कर्तव्यम् अस्ति। "मया प्राप्तस्य मूल्याङ्कनस्य आधारेण अहं केवलं निष्कर्षं निकासयितुं शक्नोमि यत् यूके-देशेन इजरायल्-देशं प्रति निर्यातितानां कतिपयानां शस्त्राणां उपयोगः अन्तर्राष्ट्रीय-मानवतावादी-कानूनस्य गम्भीर-उल्लङ्घनार्थं वा सुविधायै वा भवितुं शक्नोति इति वास्तविकं स्पष्टं च जोखिमम् अस्ति प्रतिबन्धितवस्तूनि "गाजादेशे वर्तमानसङ्घर्षे उपयुज्यमानाः" उपकरणानि सन्ति ।

परन्तु गाजा-पट्टिकायां लक्ष्येषु बम-प्रहारार्थं प्रयुक्तेषु इजरायल्-देशस्य एफ-३५-युद्धविमानेषु प्रयुक्ताः ब्रिटिश-निर्मिताः भागाः प्रतिबन्धे न समाविष्टाः इति बीबीसी-पत्रिकायाः ​​समाचारः अस्य कदमस्य राजनैतिकमहत्त्वं सैन्यमहत्त्वात् अधिकं भवति, यतः इजरायल्-देशाय ब्रिटेनस्य शस्त्रविक्रयः अतीव अल्पः अस्ति, इजरायलस्य कुलसैन्यक्रयण-आयातस्य केवलं १% भागः एव भवति

प्रतिवेदनानुसारं इजरायलस्य प्रवासीकार्याणां मन्त्री अमिचाई चिक्ली इत्यनेन साक्षात्कारे उक्तं यत् ब्रिटिश-चरणेन "गलतसन्देशः" प्रेषितः, "निराशाजनकः" च, अपि च "असामान्यसमये" निर्णयं "संवेदनशीलक्षणे" इति उक्तवान् इजरायलसेना गाजापट्टे दक्षिणे राफाह-नगरे भूमिगतसुरङ्गे षट्-निरोधितानां अवशेषान् आविष्कृतवती । सः अवदत् यत्, "मम विचारेण अस्माभिः मिलित्वा आतङ्कवादस्य विरुद्धं युद्धं कर्तव्यम्...प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) खतरा अपि अस्ति यत् भवन्तः ब्रिटेनस्य वीथिषु सम्मुखीभवन्ति तदतिरिक्तं इजरायलस्य विदेशमन्त्री कात्ज् इत्यनेन तस्य प्रतिक्रियारूपेण आग्रहः कृतः , इजरायल् अन्तर्राष्ट्रीयकानूनस्य अनुपालनं कृतवान् ।

पाश्चात्यमानवाधिकारसङ्गठनस्य एम्नेस्टी इन्टरनेशनल् इत्यस्य ब्रिटिशशाखायाः मुख्यकार्यकारी सचा देशमुखः एतेषां प्रतिबन्धानां आलोचनां कृतवान् यत् "अतिसीमितं, लूपहोल्-पूर्णं च" इति सः अवदत् यत्, “अद्यतननिर्णयस्य अर्थः अस्ति यत्, यद्यपि मन्त्रिणः स्पष्टतया स्वीकुर्वन्ति यत् इजरायल् गाजादेशे युद्धापराधं कुर्वन् अस्ति, तथापि (ब्रिटिश) सर्वकारः अद्यापि गाजादेशे युद्धापराधं, वर्णभेदं, सम्भाव्यं नरसंहारं च कुर्वतां इजरायलसैनिकानाम् शिकारः भवितुम् जोखिमं प्राप्नोति अपराधे सहभागिता” इति ।

बीबीसी-प्रतिवेदने उल्लेखितम् अस्ति यत् केचन ब्रिटिश-लेबर-सांसदाः प्रधानमन्त्रिणं स्टारमर-महोदयं अधिकं गत्वा यूके-देशस्य इजरायल्-देशाय शस्त्रविक्रयणं पूर्णतया प्रतिबन्धयितुं आग्रहं कृतवन्तः । विपक्षस्य लिबरल् डेमोक्रेट्-पक्षस्य विधायकः लायला मोरान् इत्यनेन उक्तं यत् तस्याः दलं घोषणायाः विवरणस्य "सावधानीपूर्वकं समीक्षां" करिष्यति, "तेषु निर्यात-अनुज्ञापत्राणि अपि सन्ति, येषां निलम्बनं सर्वकारेण न कृतम्" इति सा अवदत् यत्, "अस्माकं चिन्ता अस्ति यत् एषः निर्णयः केवलं गाजादेशे (ब्रिटिश-शस्त्राणां) उपयोगस्य जोखिमे आधारितः अस्ति न तु पश्चिमतटे।

ग्रीनपार्टी सांसद एली चाउन्स् इत्यनेन पृष्टं यत् एतावन्तः अनुज्ञापत्राणि प्रतिबन्धे किमर्थं न समाविष्टानि इति। सा अवदत् यत् - "अहं बहु चिन्तिता अस्मि यत् सर्वकारः निरन्तरं स्वसिद्धान्तानां अनुसरणं न करोति - अद्यापि निर्यातस्य अनुमतिः दत्ताः ब्रिटिश-शस्त्राणि स्पष्टतया अन्तर्राष्ट्रीय-मानवतावादी-कानूनस्य उल्लङ्घनेन उपयोक्तुं जोखिमं प्राप्नुवन्ति।