समाचारं

आस्ट्रेलिया भारतेन जापानेन च सह सैन्यसम्बन्धं सुदृढं करोति, "ग्रोलर" युद्धविमानानि प्रेषितानि

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रे जापान-ऑस्ट्रेलिया-देशयोः संयुक्तसमुद्रीसैन्यअभ्यासः दृश्यते

आस्ट्रेलिया-देशस्य रक्षाविभागेन तृतीये दिनाङ्के घोषितं यत् भारतेन आयोजितस्य बृहत्-परिमाणस्य बहुराष्ट्रीय-अभ्यासस्य भागं ग्रहीतुं प्रथमवारं आस्ट्रेलिया-देशेन भारतं प्रति युद्धविमानानि प्रेषितानि। तदतिरिक्तं आस्ट्रेलिया-जापान-देशयोः मेलबर्न्-नगरे विदेशमन्त्रिणां रक्षामन्त्रिणां च मध्ये ५ दिनाङ्के "२+२" संवादसमागमः भविष्यति । ग्लोबल टाइम्स् इति पत्रिकायाः ​​साक्षात्कारं कृतवन्तः विशेषज्ञाः मन्यन्ते यत् भारत-प्रशांतक्षेत्रे अमेरिकादेशस्य "उप-शेरिफ्" इति नाम्ना आस्ट्रेलिया-देशः भारत-जापान-सङ्गठनेन सह भारत-प्रशांत-सुरक्षाक्षेत्रे सहकार्यं सुदृढं कर्तुं प्रतिबद्धः अस्ति

"तरङ्ग शक्ति-२०२४" अभ्यासः भारतस्य जोधपुरवायुसेनास्थानके ३० अगस्ततः १३ सितम्बरपर्यन्तं आयोजितः, यस्मिन् ११ सहभागीदेशाः १८ पर्यवेक्षकदेशाः च भागं गृहीतवन्तः। रॉयल ऑस्ट्रेलिया वायुसेना अभ्यासे भागं ग्रहीतुं कुलम् ३ ईए-१८जी "ग्रोलर" युद्धविमानानि १२० कर्मचारिणः च प्रेषितवती । रॉयल ऑस्ट्रेलिया वायुसेना मार्शल चैपेल् इत्यनेन उक्तं यत् "तरङ्ग शक्ति" अभ्यासे भागं ग्रहणं क्षेत्रीयसाझेदारानाम् समर्थनार्थं आस्ट्रेलियादेशस्य दृढनिश्चयं प्रदर्शयति तथा च सामान्यसुरक्षाचुनौत्यं सम्बोधयितुं अन्तर्राष्ट्रीयसहकार्यं प्रवर्धयति। चैपलः अपि अवदत् यत् भारतं आस्ट्रेलिया-भारतयोः मध्ये व्यापक-रणनीतिक-साझेदारी-माध्यमेन "भारत-प्रशांत-क्षेत्रस्य" स्थिरतायां प्रत्यक्षतया योगदानं ददाति इति व्यावहारिक-सहकार्यं प्राथमिकताम् अददात् |.

आस्ट्रेलिया-देशस्य रक्षाविभागेन प्रकाशिता सूचना दर्शयति यत् आस्ट्रेलिया-भारत-वायुरक्षासहकार्यं अन्तिमेषु वर्षेषु निरन्तरं सुदृढं जातम्, तथा च भारतीयवायुसेना २०१८, २०२२, २०२४ च वर्षेषु आस्ट्रेलियादेशे आयोजितेषु "पिच् ब्लैक" सैन्यअभ्यासेषु भागं गृहीतवती अस्ति आस्ट्रेलिया-वायुसेना भारतीयनौसेनायाः पी-८आइ "नेप्च्यून" इति टोहीविमानेन सह प्रशिक्षणकार्यक्रमस्य श्रृङ्खलां अपि कृतवती ।

लिआओचेङ्ग विश्वविद्यालयस्य प्रशांतद्वीपस्य अध्ययनकेन्द्रस्य मुख्यसंशोधकः यू लेई तृतीये दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रेण सह साक्षात्कारे अवदत् यत् यद्यपि तौ द्वौ अपि संयुक्तराज्यसंस्थायाः मध्ये "चतुष्पक्षीयतन्त्रस्य" (quad) सदस्यौ स्तः तथापि जापान, भारत, आस्ट्रेलिया, भारतं, आस्ट्रेलिया च पूर्वं हिन्दमहासागरस्य स्पर्धायां आधिपत्यं प्राप्तुं स्पर्धां कृतवन्तः, अतः सः न इच्छति यत् आस्ट्रेलिया हिन्दमहासागरस्य कार्येषु अत्यधिकं संलग्नः भवतु तथापि अन्तिमेषु वर्षेषु भारतं सहकार्यं कर्तुं अधिकं सक्रियः अस्ति पूर्वापेक्षया चीनं नियन्त्रयितुं अमेरिकादेशेन सह, अतः भारत-ऑस्ट्रेलिया-सुरक्षासहकार्यं वर्धितम् अस्ति ।

"भारत-प्रशांतक्षेत्रे" आस्ट्रेलिया-देशस्य भागिनानां च सहकार्यस्य सुदृढीकरणस्य अन्यत् प्रकटीकरणं अस्ति यत् अस्मिन् मासे ५ दिनाङ्के आस्ट्रेलिया-जापानयोः विदेशमन्त्रिणां रक्षामन्त्रिणां च मध्ये "२+२" सुरक्षासंवादः भविष्यति उपप्रधानमन्त्री रक्षामन्त्री च मंगलग्रहः विदेशमन्त्री च हुआङ्ग यिंगक्सियनः च समागमे भागं गृह्णन्ति, यत्र द्वयोः पक्षयोः विस्तारितसंयुक्ताभ्यासानां सहितं गहनतरसुरक्षासहकार्यस्य प्रतिबद्धता अपेक्षिता अस्ति। तृतीये दिनाङ्के आस्ट्रेलिया-वित्तीयसमीक्षायाः प्रतिवेदनानुसारं हुआङ्ग यिंगक्सियनः भारत-प्रशांतक्षेत्रस्य सर्वेभ्यः देशेभ्यः आह्वानं कृतवान् यत् ते एकीकृतं मोर्चा स्थापयित्वा प्रशान्तसागरे तनावानां समाधानार्थं सामूहिकभूमिकां निर्वहन्तु, चीन-देशस्य च मध्ये विनाशकारी संघर्षं परिहरन्तु च तस्मिन् दिने आयोजिते मञ्चे अमेरिकादेशः ।

जापानस्य क्योडो न्यूज एजेन्सी इत्यस्य अनुसारं आस्ट्रेलिया-जापान-"2+2" इति संवादस्य महत्त्वपूर्णः विषयः अस्ति यत् जापानी-सर्वकारस्य निर्णयः यत् आस्ट्रेलिया-नौसेनायाः नूतनानां युद्धपोतानां बोलीयां भागं ग्रहीतुं शक्नोति। समाचारानुसारं जापानदेशः समुद्रीयस्वरक्षाबलस्य नवीनतमस्य “मोगामी” वर्गस्य फ्रीगेट् (ffm) इत्यस्य आधारेण आस्ट्रेलिया-नौसेनायाः सह संयुक्तरूपेण नूतनं फ्रीगेट् विकसितुं योजनां करोति यदि जापानदेशः आदेशं प्राप्तुं शक्नोति तर्हि यूनाइटेड् किङ्ग्डम् इटली च सह संयुक्तरूपेण युद्धविमानानाम् नूतनपीढीयाः विकासं कृत्वा अन्यत् प्रमुखं अन्तर्राष्ट्रीयं संयुक्तविकासपरियोजना भविष्यति।

"ऑस्ट्रेलिया सदैव quad इत्यस्य सक्रियः प्रवर्तकः अस्ति तथा च भारत-प्रशांत-सुरक्षाक्षेत्रे भारतेन जापानेन च सह सहकार्यं निरन्तरं सुदृढं कृतवान् अस्ति।" , भारतेन सह वा जापानेन सह वा, ऑस्ट्रेलिया-राजनेतानां मूलविचारः अमेरिकी-सर्वकारस्य सैन्यस्य च समर्थनं प्राप्तुं भवति । अमेरिकादेशस्य समर्थनं विना आस्ट्रेलियादेशस्य राजनैतिकसैन्यव्यक्तिनां उच्चपदं प्राप्तुं असम्भवम् । "अतः ऑस्ट्रेलियादेशस्य शीर्षराजनैतिकसैन्यनेतारः आस्ट्रेलियादेशस्य राष्ट्रहितैः सामान्यजनहितैः च पूर्णतया सङ्गताः न सन्ति। वर्तमानकाले आस्ट्रेलियादेशस्य मूल्यानि उच्छ्रितानि सन्ति, लेबरपार्टिविषये जनसन्तुष्टिः च तीव्रगत्या वर्धमाना अस्ति। आस्ट्रेलियादेशस्य चीननीतिः विचारयिष्यति its economic relations with china to a certain extent , परन्तु अद्यापि अमेरिकादेशस्य चीननीतिं स्वस्य मापदण्डरूपेण उपयुज्यते।”