समाचारं

एकां व्यापकं सामरिकसाझेदारीं स्थापयितुं तथा च साझाभविष्यस्य उच्चस्तरीयस्य चीन-नाइजीरिया-समुदायस्य निर्माणविषये चीनगणराज्यस्य संघीयगणराज्यस्य च संयुक्तवक्तव्यं (पूर्णपाठम्)

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनजनगणराज्यस्य संघीयगणराज्यस्य नाइजीरियादेशस्य च मध्ये व्यापकं सामरिकसाझेदारीस्थापनं कृत्वा साझाभविष्यस्य उच्चस्तरीयस्य चीन-नाइजीरियासमुदायस्य निर्माणविषये संयुक्तवक्तव्यम्

चीनगणराज्यस्य राष्ट्रपतिस्य शी जिनपिङ्गस्य आमन्त्रणेन संघीयगणराज्यस्य नाइजीरियादेशस्य राष्ट्रपतिः बोला टिनुबुः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ३ दिनाङ्के चीनगणराज्यस्य राज्ययात्राम् अकरोत्, ततः चीनदेशम् आगत्य बीजिंग-शिखरसम्मेलने भागं गृहीतवान् चीन-आफ्रिका-सहकार्यस्य विषये मञ्चः।

भ्रमणकाले राष्ट्रपतिः शी जिनपिङ्गः राष्ट्रपतितिनुबु इत्यनेन सह सौहार्दपूर्णे मैत्रीपूर्णे च वातावरणे वार्ताम् अकरोत्, चीन-नाइजीरिया-सम्बन्धेषु अपि च साधारणचिन्तानां अन्तर्राष्ट्रीयक्षेत्रीयविषयेषु विचाराणां आदानप्रदानं कृतवान्। राष्ट्रप्रमुखद्वयं सहमतौ यत्, नूतन-ऐतिहासिक-प्रारम्भ-बिन्दौ स्थित्वा चीन-नाइजीरिया-देशयोः विकासशील-देशानां, उदयमान-अर्थव्यवस्थानां च महत्त्वपूर्ण-प्रतिनिधित्वेन सामरिक-समन्वयं निरन्तरं सुदृढं भवति, यत् नूतन-युगे चीन-आफ्रिका-सम्बन्धेषु नूतनं गतिं प्रविशति | तथा "वैश्विकदक्षिण" कार्यस्य अपि एकत्र नेतृत्वं करिष्यति।

परस्परविश्वासं अधिकं सुदृढं कर्तुं, सहकार्यस्य विस्तारं कर्तुं, समन्वयं सुदृढं कर्तुं च राष्ट्रप्रमुखद्वयेन सर्वसम्मत्या चीन-नाइजीरिया-सम्बन्धं व्यापक-रणनीतिक-साझेदारी-रूपेण उन्नयनं कृत्वा साझा-भविष्यस्य उच्चस्तरीय-चीन-नाइजीरिया-समुदायस्य निर्माणं कर्तुं निर्णयः कृतः |.

1. उच्चस्तरीयं सामरिकं परस्परविश्वासं निर्मायताम्

(१) उभयपक्षस्य मतं यत् अर्धशतकाधिककालपूर्वं कूटनीतिकसम्बन्धस्थापनात् आरभ्य द्वयोः देशयोः परस्परं सम्मानः कृतः, परस्परं समानरूपेण व्यवहारः कृतः च तेषां सम्बन्धाः अन्तर्राष्ट्रीयविकारस्य परीक्षां सहन्ते, राजनैतिकपरस्परविश्वासः निरन्तरं वर्तते सुदृढं कुर्वन्ति, तथा च व्यावहारिकसहकार्यस्य फलप्रदं परिणामः अभवत्, तेन संयुक्तस्वाश्रयस्य, विजय-विजय-सहकार्यस्य च मार्गः निर्मितः।

(2) द्वयोः पक्षयोः परस्परं मूलहितं संप्रभुता, प्रादेशिक अखण्डता इत्यादीनां प्रमुखचिन्तानां च विषयेषु परस्परं दृढसमर्थनं पुनः पुष्टिः कृता। चीनदेशः नाइजीरियादेशस्य "आशां पुनः प्रज्वलितुं" इति शासनसंकल्पनायाः समर्थनं करोति तथा च नाइजीरियादेशस्य राष्ट्रियएकतायाः, शान्तिस्य, सुरक्षायाः, सामाजिकस्थिरतायाः च रक्षणार्थं, आर्थिकविकासस्य प्रवर्धनार्थं जनानां आजीविकायाः ​​सुधारार्थं च प्रयत्नस्य समर्थनं करोति नाइजीरियादेशः एकचीनसिद्धान्तस्य दृढतया पालनम् करोति तथा च विश्वे एकः एव चीनः अस्ति इति मन्यते चीनगणराज्यस्य एकमात्रं कानूनी सर्वकारः सम्पूर्णं चीनदेशस्य प्रतिनिधित्वं करोति opposes any form of "taiwan independence" and interference in china's internal affairs , चीनसर्वकारस्य राष्ट्रियपुनर्मिलनं प्राप्तुं प्रयत्नस्य दृढतया समर्थनं करोति।