समाचारं

इतिहासस्य व्यस्ततमः बन्धकनिर्गमनदिवसः! अमेरिकी-निगम-बाण्ड्-विपण्ये शतशः अरब-निर्गमनस्य तरङ्गः सेप्टेम्बर-मासे आगच्छति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीनिर्वाचनात् पूर्वं बन्धकं निर्गन्तुं न्यूनऋणव्ययस्य लाभं गृहीत्वा ब्लू-चिप्-कम्पनयः इतिहासे सर्वाधिकं द्रुतगत्या अमेरिकी-निगम-बाण्ड्-विपण्ये प्लावन्ति

मंगलवासरे, सितम्बर्-मासस्य तृतीये दिने पूर्वसमये, फोर्ड-मोटर-कम्पन्योः वित्तीयसेवा-कम्पनी फोर्ड-मोटर-क्रेडिट्-कम्पनी, पञ्चम-थर्ड्-बैङ्कॉर्प्-इत्येतत् च सहितं कुलम् २९ ब्लू-चिप्-कम्पनयः जारीकृताः अस्मिन् दिने निगमबन्धनानि। एतत् आँकडानां संकलनं कृतवन्तः मीडियाः सूचितवन्तः यत् एषः निगमस्य बन्धकविपण्यस्य इतिहासे सर्वाधिकं व्यस्तः निर्गमनदिवसः अस्ति सम्पूर्णे सितम्बरमासे अमेरिकी उच्च-रेटेड्-बण्ड्-निर्गमन-परिमाणं प्रायः १२५ अरब-अमेरिकन-डॉलर्-रूप्यकाणि भविष्यति इति अपेक्षा अस्ति

संयोगेन एकवर्षपूर्वं अमेरिकादेशे श्रमिकदिवसस्य अनन्तरं मंगलवासरः निवेशस्य, बन्धकविपण्यस्य च कृते वर्षस्य व्यस्ततमः व्यापारदिवसः अपि आसीत् तस्मिन् दिने २० कम्पनयः कुलम् ३६.२ अरब अमेरिकीडॉलर् मूल्यस्य बन्धकानि निर्गतवन्तः

निगमऋणनिर्गमनस्य उल्लासः निगमकोषाध्यक्षाणां ऋणं ताडयितुं इच्छां प्रतिबिम्बयति यदा जोखिमप्रीमियमः न्यूनः भवति। शुक्रवासरे उच्चश्रेणीयाः अमेरिकीनिगमबन्धकानां औसतप्रसारः ९३ आधारबिन्दुः आसीत्, यत् ३१ जुलैतः परं न्यूनतमं स्तरम् अस्ति । बन्धकानाम् औसतं उपजं ५% तः न्यूनं जातम्, येन ऋणग्रहणं अधिकं आकर्षकं जातम् ।

इन्वेस्को इत्यस्य उत्तर-अमेरिका-निवेश-श्रेणी-क्रेडिट्-मैट्-ब्रिल्-इत्यनेन टिप्पणी कृता यत् ग्रीष्मकालः आधिकारिकतया समाप्तः अस्ति, अधुना कम्पनी यदा विपण्यं उद्घाटितं भवति तदा ऋणं ग्रहीतुं इच्छति, अमेरिकी-निर्वाचनस्य समये किमपि अस्थिरतायां न धावितुम् इच्छति। सः सूचितवान्

“विगतमासे निवेश-श्रेणीयाः निगम-बन्धकानां उपजः तीव्ररूपेण न्यूनीकृतः अस्ति, अतः अधुना कम्पनीनां कृते ऋणं ग्रहीतुं बहु सस्ता अस्ति, वयं सामान्यतया श्रमिक-दिवसस्य अनन्तरं (अमेरिका-देशे) बन्धक-निर्गमनं वर्धयिष्यामः इति अपेक्षामहे, परन्तु अस्मिन् समये अस्मात् अपि अधिकम् | अपेक्षित।"