समाचारं

सार्वजनिकप्रस्तावप्रबन्धनशुल्कं वर्षद्वयं यावत् क्रमशः संकुचितं जातम्, तथा च झोङ्गगेङ्ग-होङ्गडे-निधियोः खातेषु ४०% न्यूनं प्राप्तम्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[वायुदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे सार्वजनिकनिधिभिः एकत्रितं कुलप्रबन्धनशुल्कं ६१.४४८ अरब युआन् आसीत्, यत् वर्षे वर्षे १३.५३% न्यूनता अभवत् ] .

सार्वजनिकप्रस्तावशुल्कदरेषु सुधारस्य पृष्ठभूमितः, बाजारस्य उतार-चढावस्य प्रभावेन निवेशकानां मोचनेन च सह, सार्वजनिकप्रस्तावनिधिउद्योगः स्केलस्य दृष्ट्या नूतनं उच्चस्थानं प्राप्तवान्, परन्तु प्रबन्धनशुल्कं अन्यस्तरं प्रति न्यूनीकृतम् अस्ति पवनदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे सार्वजनिकनिधिभिः एकत्रितं कुलप्रबन्धनशुल्कं ६१.४४८ अरब युआन् आसीत्, यत् वर्षे वर्षे १३.५३% न्यूनता अभवत्

एषा एव स्थितिः यत्र सार्वजनिकनिधि-उद्योगस्य प्रबन्धनशुल्कं अन्तरिम-रिपोर्ट्-आयामस्य अन्तर्गतं वर्षद्वयं यावत् क्रमशः "संकुचितम्" अस्ति, तस्य विस्तारः अपि विस्तारितः अस्ति विगतपञ्चषड्वर्षाणां मध्यावधिप्रतिवेदनदत्तांशं दृष्ट्वा २०२१ तमस्य वर्षस्य प्रथमार्धस्य अपेक्षया एषः आँकडा न्यूनः अस्ति । आँकडा दर्शयति यत् २०२१ तमस्य वर्षस्य प्रथमार्धे कोषप्रबन्धनशुल्कं ६६.८९८ अरब युआन् आसीत्, तस्मिन् समये निधि-उद्योगस्य कुल-आकारः २२.८ खरब युआन् आसीत्

तदतिरिक्तं कोषप्रबन्धकानां शुद्धलाभेषु निधिशुल्कदरसुधारस्य प्रभावः उद्भूतः अस्ति । चीन बिजनेस न्यूज इत्यस्य आँकडानुसारं वर्षस्य प्रथमार्धे ६६ निधिकम्पनीनां कुलशुद्धलाभः १६.४०१ अरब युआन् अभवत्, यत् वर्षे वर्षे १३.३४% न्यूनता अभवत् गतवर्षस्य समानकालस्य तुलने ६०% अधिकानां कम्पनीनां शुद्धलाभस्य न्यूनता अभवत् ।

सार्वजनिकप्रबन्धनशुल्कं वर्षद्वयं यावत् क्रमशः पतितम् अस्ति

अस्मिन् वर्षे प्रथमार्धे सार्वजनिकनिधिउद्योगस्य कुलपरिमाणं ३०.७ खरब युआन् यावत् अभवत्, यत् अभिलेखात्मकं उच्चतमं भवति, यत् गतवर्षस्य समानकालस्य तुलने १०% अधिकं वृद्धिः अभवत् परन्तु निधिशुल्कस्य न्यूनीकरणम्, विपण्यस्य उतार-चढावः इत्यादीनां कारकानाम् प्रभावेण निधिकम्पनीनां परिचालनस्थितयः आव्हानानां सामनां कुर्वन्ति वर्षस्य प्रथमार्धे गतवर्षस्य समानकालस्य अनन्तरं पुनः प्रबन्धनशुल्कं न्यूनीकृतम्, तस्य परिधिः अपि अधिकविस्तारः अभवत् .