समाचारं

रवाण्डादेशे चाय-कदली-परिवहन-मार्गं उद्घाट्य, सरोवरस्य समीपे ६६ किलोमीटर्-पर्यन्तं मार्गं समृद्धि-मार्गे परिणमयितवान्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गहनं एकीकरणं साधारणं विकासं च। अन्तिमेषु वर्षेषु परिवहनस्य आधारभूतसंरचना, नगरीयसुविधाः, हरित ऊर्जा, मम देशस्य वित्तीयसंस्थानां साहाय्येन च आफ्रिकादेशस्य विभिन्नक्षेत्रेषु स्थलचिह्नपरियोजनानि "लघु किन्तु सुन्दराणि" आजीविकापरियोजनानि च निरन्तरं कार्यान्विताः, प्रफुल्लिताः च, येन स्थानीयजनानाम् लाभः अभवत्

रवाण्डादेशः आफ्रिकादेशस्य हृदये स्थितः अस्ति उद्घाटितम्, इतः रवाण्डा-राजधानी किगाली-नगरं प्रति यात्रायाः समयः original 6 घण्टाः अस्ति३ घण्टां यावत् न्यूनीकृतम्।

चीनमार्गस्य सेतुः च रवाण्डाकार्यालयस्य परियोजनाप्रबन्धकः सु पेई : अस्य मार्गस्य निर्माणात् पूर्वं ४ मीटर् तः ७ मीटर् यावत् कच्चामार्गः आसीत् अनेके चालकाः एतत् मार्गं ग्रहीतुं न इच्छन्ति स्म अधुना अस्य परियोजनायाः समाप्तेः अनन्तरं एतत् कॉफी, चायः, कदलीफलं च परिवहनमार्गं उद्घाट्य प्राधान्यमार्गः अभवत् ।

स्थानीयनिवासी वेनस्ट् इत्यनेन पत्रकारैः उक्तं यत् सः न केवलं अस्य मार्गस्य निर्माणे भागं गृहीतवान्, अपितु कौशलं अपि शिक्षितवान्, तस्मात् धनं च प्राप्तवान् sales business.

स्थानीयनिवासी वीनस्ट् : चीनस्य निर्यात-आयातबैङ्केन अस्याः परियोजनायाः वित्तपोषणं कृतम् अहं तेषां कृते अतीव आभारी अस्मि यत् ते अस्माकं परियोजनायाः वित्तपोषणं कृतवन्तः अहम् अपि जानामि यत् "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य संयुक्तनिर्माणं सर्वेषां परियोजनानां पृष्ठतः नीतिः अस्ति तथा च साहाय्यं करिष्यति जनानां आजीविकायाः ​​उन्नतिः .

चीन-आफ्रिका-देशयोः सहकार्यं आदानप्रदानं च प्रवर्तयितुं वित्तीयसेतुरूपेण चीनस्य निर्यात-आयातबैङ्केन आफ्रिकादेशे अन्तिमेषु वर्षेषु अनेकाः महत्त्वपूर्णाः परियोजनाः "लघु किन्तु सुन्दराः" परियोजनाः च कार्यान्वयनस्य समर्थनं कृतम् अस्तिगिनी-नाइजीरिया-देशयोः जलविद्युत्परियोजनानि कोटि-कोटि-स्थानीय-निवासिनः कृते स्वच्छानि विश्वसनीयाः च विद्युत्-संसाधनाः प्रदास्यन्ति, येन प्रभावीरूपेण विद्युत्-अभावस्य निवारणं भवति ।

सेनेगलदेशस्य अर्धमरुभूमिक्षेत्रे शतशः नूतनाः कूपाः जलगोपुराणि च प्रदातुं निर्मिताः सन्तिद्विसहस्राधिकाः स्थानीयजनाः सुलभं स्वच्छं च पेयजलम् आनयन्ति स्म । मोम्बासा-नैरोबी-रेलमार्गः, मोजाम्बिक्-देशस्य मापुटो-नगरे काटेम्बे-क्रॉस्-सी-सेतुः इत्यादयः अनेकाः महत्त्वपूर्णाः परियोजनाः जनानां सामग्रीनां च कुशलप्रवाहं प्रवर्धयन्ति

चीनस्य निर्यात-आयातबैङ्कस्य सार्वभौमग्राहकविभागस्य उपमहाप्रबन्धकः झोउ ज़ुवेन् : अधुना चीनस्य निर्यात-आयातबैङ्कस्य आफ्रिकादेशाय विदेशीयऋणानां घरेलुविदेशीयमुद्राणां कुलशेषःप्रायः ४०० अरब युआन्, तथा च इक्विटी सहभागिताद्वारा स्थापितस्य चीन-आफ्रिका औद्योगिकक्षमतासहकारकोषस्य सञ्चितनिवेशराशिः प्रायः ३० अरब युआन् इत्यस्य बराबरः अस्ति असंचितसमर्थनपरियोजनासु७०० तः अधिकाः, आच्छादयन्आधारभूतसंरचना, क्षमतानिर्माणं, हरितविकासः, जनानां आजीविका इत्यादीनि क्षेत्राणि समाविष्टानि प्रायः ५० देशाः आफ्रिकादेशस्य सामाजिका आर्थिकविकासं प्रभावीरूपेण प्रवर्धितवन्तः

(सीसीटीवी संवाददाता झाङ्ग डाओफेङ्गः ली ज़ुएवेइ च)

प्रतिवेदन/प्रतिक्रिया