समाचारं

"सुवर्णस्य चिह्नफलकम्"! चीन-आफ्रिका-सहकार्यस्य मञ्चं ८० सेकेण्ड् मध्ये "अवगम्यताम्" इति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी समाचारः : १.चीन-आफ्रिका-सहकार्यस्य मञ्चस्य स्थापना २००० तमे वर्षे अभवत् । विगत २० वर्षेषु मञ्चे महत्त्वपूर्णपरिणामानां श्रृङ्खला प्राप्ता अस्ति ।
चीन-आफ्रिका-सहकार्यस्य मञ्चस्य स्थापना २००० तमे वर्षे समानपदे परामर्शस्य, अवगमनवर्धनस्य, सहमतिविस्तारस्य, मैत्रीं सुदृढीकरणस्य, सहकार्यस्य प्रवर्धनस्य च उद्देश्येन अभवत् सदस्याः चीनदेशः, चीनदेशेन सह कूटनीतिकसम्बन्धं विद्यमानाः ५३ आफ्रिकादेशाः, आफ्रिकासङ्घस्य आयोगः च सन्ति ।
चीन-आफ्रिका-सहकार्यस्य मञ्चस्य स्थापनायाः अनन्तरं २००६ तमे वर्षे बीजिंग-शिखरसम्मेलनं, २०१५ तमे वर्षे जोहान्सबर्ग्-शिखरसम्मेलनं, २०१८ तमे वर्षे बीजिंग-शिखरसम्मेलनं च अभवत् २०२४ तमे वर्षे मञ्चसभा चतुर्थवारं चीन-आफ्रिका-सहकार्यस्य मञ्चः शिखरसम्मेलनरूपेण भविष्यति।
शिखरसम्मेलनस्य अतिरिक्तं चीन-आफ्रिका-सहकार-मञ्चस्य मन्त्रि-सम्मेलनं प्रतित्रिवर्षेषु भवति । मञ्चस्य स्थापनायाः अनन्तरं चीन-आफ्रिका-सहकार-मञ्चस्य मन्त्रि-समागमाः तेषां वरिष्ठ-आधिकारिक-समागमाः च चीन-आफ्रिका-देशेषु क्रमेण आयोजिताः सन्ति
परस्परं सम्मानः, समानव्यवहारः, संयुक्तपरामर्शः च चीन-आफ्रिका-सहकार्यस्य मञ्चस्य महत्त्वपूर्णाः विशेषताः सन्ति ।
स्थापनायाः २४ वर्षेषु चीन-आफ्रिका-सहकार्यस्य मञ्चः विशेषतः नूतनयुगात् आरभ्य व्यापकपरामर्शस्य, संयुक्तयोगदानस्य, साझेदारीस्य च सिद्धान्तानां सदैव पालनम् अकरोत्, समानतायाः, व्यवहारवादस्य, कार्यक्षमतायाः च लक्षणं विकसितवान् अस्ति
मञ्चः सन्तोषजनकं परिणामं प्राप्तवान् अस्ति तथा च चीन-आफ्रिका-सहकार्यस्य "सुवर्णचिह्नम्" अभवत् तथा च आफ्रिका-देशेन सह अन्तर्राष्ट्रीयसहकार्यस्य नेतृत्वं कुर्वन् "वैश्विकदक्षिणे" सहकार्यं गहनं कुर्वन् बैनरः अभवत्
स्रोतः सीसीटीवी डॉट कॉम
प्रतिवेदन/प्रतिक्रिया