समाचारं

पोलैण्ड्-देशस्य विदेशमन्त्री अवदत् यत् विदेशेषु रूसी-क्षेपणास्त्रं अवरुद्ध्य नाटो-देशानां "दायित्वम्" अस्ति, नाटो-संस्थायाः प्रतिक्रिया च दत्ता

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस टुडे (rt) वेबसाइट् तथा युक्रेन प्रव्डा इत्येतयोः प्रतिवेदनानुसारं २ सितम्बर् दिनाङ्के पोलिशविदेशमन्त्री राडोस्लाव सिकोर्स्की इत्यनेन उक्तं यत् नाटो इत्यस्य आपत्तिः अस्ति वा न वा इति परवाहं न कृत्वा, पोलैण्ड् इत्यादयः युक्रेनसीमायां स्थिताः नाटो सदस्याः रूसीभाषां अवरुद्धुं देशस्य "दायित्वम्" अस्ति क्षेपणास्त्रं, ड्रोन् च, यद्यपि ते स्वस्य वायुक्षेत्रे न उड्डीयन्ते । तस्य प्रतिक्रियारूपेण नाटो-प्रवक्ता अवदत् यत् नाटो-सङ्घः रूस-युक्रेन-सङ्घर्षस्य पक्षः नास्ति, सः संघर्षस्य भागः न भविष्यति इति ।
पोलिशस्य विदेशमन्त्री राडोस्लाव सिकोर्स्की स्रोतः : दृश्य चीन
सेप्टेम्बर्-मासस्य द्वितीये दिने फाइनेन्शियल-टाइम्स्-पत्रिकायाः ​​साक्षात्कारे सिकोर्स्की इत्यनेन उक्तं यत् यतः पोलैण्ड्-देशस्य स्वक्षेत्रस्य रक्षणार्थं "संवैधानिकदायित्वम्" अस्ति, "यदा शत्रु-क्षेपणास्त्राः अस्माकं वायुक्षेत्रे प्रवेशं कर्तुं प्रवृत्ताः सन्ति तदा अस्माकं कृते स्वयमेव (तानि निपातयितुं) वैधानिकम् अस्ति -रक्षापरिहाराः यतोहि एकदा ते अस्माकं वायुक्षेत्रे प्रविशन्ति तदा क्षेपणास्त्रखण्डेभ्यः क्षतिः महत्त्वपूर्णः भवति" इति सः अवदत्, अन्येषां नाटोसदस्यानां कृते अपि एतत् प्रवर्तते इति च अवदत्।
पोलिश-विदेशमन्त्रीणां वचनस्य प्रतिक्रियारूपेण नाटो-प्रवक्ता स्पेन्-देशस्य मीडिया-सञ्चारमाध्यमेन यूरोन्यूज्-इत्यस्मै अवदत् यत् नाटो-सङ्घस्य "अस्य युद्धस्य अधिकं वर्धनं निवारयितुं दायित्वं वर्तते" इति, नाटो-सङ्घस्य "सङ्घर्षस्य पक्षः नास्ति, न च भविष्यति" इति च बोधयति प्रवक्ता अवदत् यत् नाटो-सदस्यस्य प्रत्येकस्य स्वस्य वायुक्षेत्रस्य रक्षणस्य अधिकारः अस्ति, परन्तु युक्रेन-देशस्य समर्थने व्यक्तिगत-देशैः कृताः कार्याणि "समग्ररूपेण नाटो-सङ्घस्य अपि प्रभावं कर्तुं शक्नुवन्ति" इति चेतवति, "अतः एव मित्रराष्ट्रेभ्यः निकटतया परामर्शं निरन्तरं कर्तव्यम्" इति
आरटी-प्रतिवेदने उल्लेखितम् अस्ति यत् पोलैण्ड्-युक्रेन-देशयोः जुलैमासे सम्झौते हस्ताक्षरं कृतम्, यस्मिन् अन्यैः भागिनैः सह च चर्चां कर्तुं आवश्यकतायां बलं दत्तं यत् "युक्रेनीयभाषायां पोलिश-क्षेत्रस्य दिशि प्रक्षेपितानां क्षेपणास्त्रानाम्, मानवरहितविमानानाम् च अवरोधस्य अध्ययनम्" इति वायुक्षेत्रम्।" यन्त्रस्य तर्कः व्यवहार्यता च” इति ।
परन्तु पोलैण्ड्-देशस्य रक्षामन्त्री व्लादिस्लाव् कोसिनियाक्-कामिश् इत्यनेन नाटो-अनुमोदनं विना पोलैण्ड्-देशः रूसी-क्षेपणानि न पातयिष्यति इति बोधितवान् । यतः केचन नाटो सदस्यराज्याः बहुवारं चिन्ताम् अभिव्यक्तवन्तः यत् एतादृशाः कार्याणि सम्पूर्णं नाटो-सङ्घं रूस-देशेन सह प्रत्यक्षसशस्त्रसङ्घर्षस्य कगारं प्रति नेतुं शक्नुवन्ति इति।
तदतिरिक्तं नाटो-सङ्घस्य उपमहासचिवः मिर्सेया जेवाना इत्यनेन बोधितं यत् यद्यपि नाटो-संस्थायाः "युक्रेन-देशस्य साहाय्यार्थं सर्वं कर्तुं शक्यते" तथापि स्थितिः वर्धयितुं परिहाराय अपि परिश्रमं कुर्वन् अस्ति "अवश्यं वयं राष्ट्रियसुरक्षां निर्वाहयितुम् प्रत्येकस्य मित्रराष्ट्रस्य सार्वभौमत्वस्य सम्मानं कुर्मः। परन्तु नाटो-अन्तर्गतं वयं सर्वदा परामर्शं कुर्मः येषां प्रभावः अस्माकं सर्वेषां उपरि भवितुम् अर्हति इति। पोलैण्ड् “सदैव निर्दोषः आसीत् ।”
पोलैण्ड्-देशस्य विदेशमन्त्रीणां नवीनतम-टिप्पणीनां विषये टिप्पणीं कुर्वन् रूस-विदेशमन्त्रालयस्य प्रवक्ता जखारोवा अवदत् यत् पोलैण्ड्-देशः "सङ्घर्षं तीव्रं कर्तुं" प्रयतते। आरटी इत्यनेन ज्ञापितं यत् अन्तिमेषु मासेषु पोलैण्ड्देशेन बहुधा स्वस्य वायुसेना प्रेषिता यतः रूसीसैन्यः युक्रेनदेशस्य सैन्यस्य ऊर्जायाः च आधारभूतसंरचनायाः रक्षाउद्योगस्य च लक्ष्याणां विरुद्धं दीर्घदूरपर्यन्तं आक्रमणं निरन्तरं कुर्वन् अस्ति।
प्रतिवेदन/प्रतिक्रिया