समाचारं

विश्वे प्रथमवारं कैथे पैसिफिकस्य ए३५० विमानस्य इञ्जिनस्य भागाः विफलाः अभवन्, तेषु १५ निरीक्षणानन्तरं प्रतिस्थापनस्य आवश्यकता आसीत् ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कैथे पैसिफिकस्य आधिकारिकजालस्थलस्य अनुसारं कालस्य (सितम्बर् २) प्रातःकाले ज्यूरिच्-नगरं प्रति गन्तुं विमानं cx383 इति विमानं हाङ्गकाङ्ग-नगरं प्रत्यागतम् । कैथे पैसिफिक इत्यस्य मते एतत् ए३५० विमानस्य इञ्जिनघटकस्य विफलता विश्वे प्रथमा अस्ति ।

सुरक्षाकारणात् कैथे पैसिफिक इत्यनेन स्वस्य ए३५० विमानानाम् सर्वेषां ४८ विमानानाम् तत्कालं निरीक्षणं करणीयम् इति घोषितम् । कैथे पैसिफिक इत्यस्य २०२४ तमे वर्षे अर्धवार्षिकप्रतिवेदनानुसारं तस्य ४८ ए३५० विमानेषु ३० ए३५०-९००, १८ ए३५०-१००० विमानाः सन्ति । कैथे पैसिफिकस्य आधिकारिकजालस्थले दर्शयति यत् ए३५०-९००, ए३५०-१००० च क्रमशः २८०, ३३४ यात्रिकान् वहितुं शक्नुवन्ति । "दैनिक आर्थिकसमाचार" इति संवाददातारः कैथे पैसिफिकतः पुष्टिं कृतवन्तः यत् अस्मिन् समये इञ्जिनघटकस्य विफलता ए३५०-१००० इति ।

अद्य (सितम्बर् ३) कैथे पैसिफिक इत्यनेन "डेली इकोनॉमिक न्यूज" इति संवाददात्रे उक्तं यत् अभियांत्रिकीदलेन ए३५० बेडानां सर्वेषां परिचालनविमानानाम् २४ घण्टानां अन्तः सम्यक् निरीक्षणं कृत्वा तेषु १५ इञ्जिनस्य भागानां प्रतिस्थापनस्य आवश्यकता अस्ति इति ज्ञातम्, तेषां ३ मरम्मतं कृतम् अस्ति ते। कम्पनी अवशिष्टानां विमानानाम् अनुरक्षणं निरन्तरं करिष्यति तथा च अस्मिन् शनिवासरे (७ सितम्बर्) सर्वेषां प्रभावितानां विमानानाम् कार्याणि पुनः आरभ्यत इति अपेक्षा अस्ति।

अत्र सम्मिलितस्य ए३५०-१००० इत्यस्य इञ्जिनं रोल्स्-रॉयस् इत्यस्य ट्रेण्ट् एक्सडब्ल्यूबी-९७ इञ्जिनम् अस्ति । रोल्स-रॉयस् इत्यनेन स्वस्य वक्तव्ये उक्तं यत् कम्पनी विमानसेवाभिः, विमाननिर्मातृभिः, प्रासंगिकैः प्राधिकारिभिः च सह निकटतया कार्यं कर्तुं प्रतिबद्धा अस्ति, येन कैथे पैसिफिक इत्यस्मै समर्थनं मार्गदर्शनं च प्रदातुं अतिरिक्तं, कम्पनी ट्रेण्ट् एक्सडब्ल्यूबी- इत्यस्य उपयोगेन अन्यविमानसेवाः अपि प्रदास्यति; ९७ इञ्जिनाः शीघ्रमेव प्रासंगिकविकासानां सूचनां ददति ।

रोल्स-रॉयस् इत्यस्य आधिकारिक-वीचैट्-लेखानुसारं ट्रेण्ट् एक्सडब्ल्यूबी-इञ्जिनं विशेषतया ए३५०-इत्यस्य कृते डिजाइनं कृतम् अस्ति -१००० तथा ए३५०एफ मालवाहकाः ट्रेण्ट् परिवारे सर्वाधिकं जोरं धारयन्ति इञ्जिनाः सन्ति तथा च पञ्चवर्षेषु सेवायां २० लक्षाधिकं उड्डयनघण्टाः सञ्चिताः सन्ति

विमानप्रबन्धकस्य आँकडानुसारं मुख्यभूमिविमानसेवासु सम्प्रति कुलम् ७८ ए३५० विमानाः सन्ति, येषां संचालनं चतुर्भिः विमानसेवाभिः क्रियते: एयर चाइना, चाइना ईस्टर्न् एयरलाइन्स्, चाइना साउथर्न् एयरलाइन्स्, सिचुआन् एयरलाइन्स् च तेषां क्रमशः ३०, २०, २०, ८ ए३५० विमानाः सन्ति एतेषां चतुर्णां विमानसेवानां स्वामित्वं विद्यमानाः ए३५० विमानाः सर्वे ए३५०-९०० इति ज्ञातव्यं, ए३५०-१००० अपि नास्ति ।