समाचारं

लियू जिपेङ्गः - अमेरिकादेशेन ९.२ खरब युआन् ऋणं अधिकं निर्गतम्, यत् शूकरमांसस्य उपरि जलं पातयितुम् इव अस्ति।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com वित्तीयसमाचारः २ सितम्बरतः ४ पर्यन्तं "नव अवसराः·नवीन जीवनशक्ति-फीनिक्स खाड़ीक्षेत्रवित्तीयमञ्चः २०२४" इति हेङ्गकिन् गुआंगडोङ्ग-मकाओ गहनसहकारक्षेत्रे भव्यरूपेण आयोजितम् अस्य मञ्चस्य आतिथ्यं phoenix tv तथा phoenix.com इत्यनेन क्रियते, तथा च hengqin guangdong-macao deep cooperation zone इत्यस्य कार्यकारीसमित्या सह-प्रायोजितम् अस्ति ।

चीनराजनीतिविज्ञानविधिविश्वविद्यालयस्य व्यापारविद्यालयस्य पूर्वडीनः लियू जिपेङ्गः

अस्य मञ्चस्य "चीन-राजधानी-बाजारः: स्थितिं भङ्गः" इति विभागे चीन-राजनैतिकविज्ञान-विधि-विश्वविद्यालयस्य व्यापार-विद्यालयस्य पूर्व-डीनः लियू जिपेङ्गः पूंजी-बाजारस्य विषये स्वस्य विश्लेषणात्मक-दृष्टिकोणान् साझां कृतवान्

वित्तीयविकासे एतावन्तः नियतनियमा: नास्ति इति लियू जिपेङ्ग् इत्यनेन सूचितम्। अमेरिकादेशेन विगतदर्जनवर्षेषु ९.२ खरब अमेरिकीडॉलरस्य अतिरिक्तं परिमाणात्मकशिथिलीकरणनीत्या निर्गतम्, यत् शूकरमांसस्य अन्तः जलं पातुं इव अस्ति अवश्यं अर्थव्यवस्थायां अद्यतनसुधारेन १.२ खरबं पुनः प्राप्तम्, ऋणस्य मुद्रानिर्गमनस्य च एषः सम्बन्धः

लियू जिपेङ्ग इत्यनेन अग्रे विश्लेषणं कृतं यत् जापानस्य बैंकस्य विपण्यप्रवेशसञ्चालनं प्रतिबन्धितं नास्ति, दक्षिणकोरियादेशे लघुविक्रयणं निषिद्धं भवति, तथा च कस्यापि लघुविक्रेतुः आजीवनकारावासस्य दण्डः भविष्यति, भारतं च खुदरानिवेशकानां कृते t+0 लेनदेनं प्रदाति। वित्तीयक्षेत्रे यदि भवान् केषुचित् पक्षेषु बाधां भङ्गयितुं शक्नोति तर्हि तत् नवीनता एव । "अस्माकं नेतारणाम् नियामकानाम् च कृते एषः महत्त्वपूर्णः प्रस्तावः अस्ति। परन्तु अस्माकं वर्तमाननिर्णयः तुल्यकालिकरूपेण मन्दः अस्ति। यद्यपि अस्मिन् वर्षे 'राष्ट्रीयनवः' इति प्रचारः कृतः तथापि केषाञ्चन नीतीनां कार्यान्वयनम् अद्यापि तालमेलं स्थापयितुं न शक्नोति, अतः सर्वे चिन्तिताः सन्ति।