समाचारं

चीन-रूसी "जलस्य उपरि पुष्पाणि" सीमानदीस्मरणकार्यक्रमः हेइलोङ्गजियाङ्गनगरे आयोजितः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हेइहे, सितम्बर् ३ (वेन हाओ संवाददाता वाङ्ग लिन्) सितम्बर् ३ दिनाङ्कः विश्वफासिस्टविरोधीयुद्धस्य, जापानीआक्रामकताविरुद्धप्रतिरोधयुद्धस्य च चीनजनानाम् विजयस्य ७९ वर्षाणि पूर्णानि सन्ति। हेइलोङ्गजियाङ्गस्य मुख्यचैनलस्य उपरि चीनदेशस्य हेइहे-नगरं रूसस्य ब्लागोवेश्चेन्स्क-नगरं च संयुक्तरूपेण चीन-रूसी-देशस्य "जलस्य उपरि पुष्पाणि" इति सीमा-नदी-प्रवाह-क्रियाकलापं कृतवन्तः, येन युद्धे विजयं प्राप्तुं वीरतापूर्वकं स्वप्राणान् बलिदानं कृतवन्तः नायकानां शहीदानां च गभीरं स्मरणं कृतम्, युद्धकाले मृतानां जनानां च अतीव शोकं कर्तुं।
चीन-रूसी "जलपुष्प" सीमानदीबलिदानस्य व्यापकीकरणस्य च आयोजने झाओ डोङ्गलै इत्यनेन छायाचित्रम्
चीनस्य हेइहे-नगरं रूसस्य ब्लागोवेश्चेन्स्क्-नगरं च हेइलोङ्गजियाङ्ग-नद्याः पारं परस्परं सम्मुखीभवति चीन-रूसी-देशस्य "जलपुष्प"-सीमा-नदी-उत्सवः द्वयोः नगरयोः सर्वकारयोः मध्ये संस्थागतः क्रियाकलापः अभवत् स्मरणसमारोहस्य आरम्भः गम्भीरवातावरणेन अभवत्, चीन-रूस-देशयोः जनाः गम्भीर-सीटी-सहिताः मौनेन स्थित्वा, पुष्पैः शोक-प्रकटयितुं स्वहस्तेषु मालाः नदीयां क्षिप्तवन्तः
हेइहे नगरदलसमितेः उपसचिवः मेयरः च झाओ रोङ्गुओ इत्यनेन स्वभाषणे दर्शितं यत् इतिहासस्य स्मरणं उत्तमं भविष्यं निर्मातुं भवति अस्माभिः चीनीय-रूसी-जनानाम् पारम्परिकमैत्रीं मनसि स्थापयितव्यम्, सर्वतोमुखं गभीरं भवति | तथा बहुक्षेत्रीयविनिमयः सहकार्यं च, द्वयोः जनयोः कल्याणं निरन्तरं वर्धयति, तथा च संयुक्तरूपेण सद्भावस्य रक्षणं करोति एतत् कठिनतया प्राप्तं शान्तिपूर्णं स्थिरं च विकासवातावरणं चीन-रूसयोः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः ७५ वर्षाणि व्यावहारिककार्यैः सह आचरति तथा नूतनयुगस्य समन्वयस्य चीन-रूस-व्यापक-रणनीतिक-साझेदारी-विकासे नूतनं अधिकं च योगदानं ददाति।
रूसस्य ब्लागोवेश्चेन्स्क्-नगरस्य मेयरः इमामेयेवः स्वभाषणे अवदत् यत् ७९ वर्षपूर्वं रूस-चीन-देशयोः क्रूरसङ्घर्षे विजयं प्राप्तुं एकीकृतौ, तेषां असाधारणाः उपलब्धयः अस्माकं स्मृतौ सदा एव तिष्ठन्ति |. अद्यत्वे रूस-चीनयोः मैत्री न केवलं अधिकाधिकं सुदृढां भवति, अपितु विविधक्षेत्रेषु फलप्रदं परिणाममपि ददाति । अहं निश्छलतया कामये यत् द्वयोः देशयोः आकाशः सर्वदा शान्तं शान्तं च भवतु, तेषां दिग्गजसैनिकानाम् अपि श्रद्धांजलिम् अर्पयामि ये अस्माकं स्मृतौ सर्वदा उत्कीर्णाः भविष्यन्ति |.
पश्चात् चीनदेशस्य रूसीदेशस्य च गायकाः संयुक्तरूपेण द्वयोः देशयोः शास्त्रीयगीतानि गायन्ति स्म । (उपरि)
प्रतिवेदन/प्रतिक्रिया