समाचारं

स्वच्छ ऊर्जा इत्यादिषु क्षेत्रेषु चीनदेशेन सह सहकार्यं सुदृढं कर्तुं प्रयतते इति यूएई-देशः अवदत्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बरमासस्य तृतीये दिने चीनदेशे यूएई-दूतावासेन उक्तं यत् चीनदेशे यूएई-राजदूतः अल हम्मादी इत्यनेन उक्तं यत् यूएई-चीनयोः स्थायिविकासलक्ष्याणि समानानि सन्ति, तथा च यूएई-देशः चीनदेशेन सह स्वस्य सम्बन्धं सुदृढं करिष्यति इति स्वच्छतायाः क्षेत्रं ऊर्जा, स्थायि ऊर्जा संक्रमणम् इत्यादिषु क्षेत्रेषु नूतनानां सहकार्यस्य अवसरानां अन्वेषणं कुर्वन्तु।
सितम्बर्-मासस्य प्रथमदिनात् द्वितीयपर्यन्तं यूएई-देशः अतिथिदेशरूपेण सिचुआन्-प्रान्तस्य यिबिन्-नगरे २०२४ तमे वर्षे विश्वशक्ति-बैटरी-सम्मेलने भागं गृहीतवान् । चित्रे यूएई-चीन-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ४० वर्षाणि पूर्णानि कृत्वा यूएई-राष्ट्रीय-मण्डपे प्रचार-पोस्टरं दृश्यते चीनदेशे यूएई-दूतावासस्य सौजन्येन चित्रम्।
अफगानिस्तानस्य दूतावासस्य अनुसारं सिचुआन्-प्रान्तस्य यिबिन्-नगरे २०२४ तमे वर्षे विश्वशक्ति-बैटरी-सम्मेलने हमदी इत्यनेन उपर्युक्तानि वचनानि कृतानि । सम्मेलनस्य आयोजनं प्रथमतः द्वितीयपर्यन्तं "नवीनगुणवत्ताशक्तिः·हरितभविष्यस्य निर्माणम्" इति विषये अभवत् प्रौद्योगिकी, अबुधाबी ऊर्जामन्त्रालयः, अमीरातविश्वविद्यालयः अन्ये च यूएई-सङ्घस्य आधिकारिकसंस्थाः प्रमुखाः उद्यमाः च नवीकरणीय ऊर्जा, प्रौद्योगिकी, नवीनता च क्षेत्रेषु यूएई-देशस्य उपलब्धीनां प्रदर्शनं कुर्वन्ति
दूतावासेन एतदपि दर्शितं यत् उन्नतबैटरीनिर्माणप्रौद्योगिकी स्थायि ऊर्जासमाधानेषु प्रमुखस्थानं धारयति तथा च यूएई-देशस्य स्वच्छ-नवीकरणीय-ऊर्जा-संक्रमणस्य प्रवर्धने महत्त्वपूर्णां भूमिकां निर्वहति।
चीनदेशे यूएई-राजदूतः अल हम्मादी इत्यनेन २०२४ तमे वर्षे विश्वशक्तिबैटरीसम्मेलने मुख्यभाषणं कृत्वा यूएई-चीन-देशयोः स्वच्छ-ऊर्जा-अन्यक्षेत्रेषु सहकार्यं सुदृढं भविष्यति इति बोधयन् चीनदेशे यूएई-दूतावासस्य सौजन्येन चित्रम्।
चीनदेशे अफगानिस्तानस्य राजदूतः अल हम्मादी सम्मेलने मुख्यभाषणे अफगानिस्तानस्य चीनस्य च गहनं ठोससाझेदारीविषये बलं दत्तवान्। सः अवदत् यत् अतिथिदेशत्वेन यूएई-देशस्य आमन्त्रणेन द्वयोः देशयोः मैत्रीसम्बन्धस्य निरन्तरगहनतायाः अधिकं प्रदर्शनं कृतम्, अपि च स्वच्छ ऊर्जायाः उन्नतप्रौद्योगिक्याः च क्षेत्रेषु द्वयोः पक्षयोः सहकार्यस्य सामीप्यम् अपि प्रकाशितम्, तथैव च साझेदारी निरन्तरं सुदृढां कुर्वन्।
अल हम्मादी इत्यनेन दर्शितं यत् यूएई-सर्वकारः स्थायिविकासस्य प्रवर्धनार्थं जलवायुपरिवर्तनस्य सक्रियरूपेण निवारणाय च प्रतिबद्धः अस्ति। अफगानिस्तानसर्वकारस्य एषा नीतिदिशा गतवर्षस्य नवम्बरमासे आयोजिते दुबईजलवायुपरिवर्तनसम्मेलने (cop28) विशेषतया स्पष्टा आसीत्, यस्मिन् वैश्विकजलवायुकार्याणां मार्गचित्रं प्रदत्तम्।
हम्मादी इत्यनेन चीनदेशे सम्मेलने अस्याः सहभागितायाः माध्यमेन अफगानिस्तानदेशेन पुनः नवीनतायाः, अन्तर्राष्ट्रीयसहकार्यस्य, स्थायिविकासलक्ष्याणां च प्रति स्वस्य दृढप्रतिबद्धतायाः उपरि बलं दत्तम् इति बोधितम्। अफगानिस्तान चीनदेशेन सह सम्बन्धं सुदृढं करिष्यति, नूतनानां सहकार्यस्य अवसरानां अन्वेषणं करिष्यति, स्वच्छं स्थायि ऊर्जां प्रति वैश्विकसंक्रमणे च योगदानं करिष्यति। "यूएई-चीन-देशयोः साधारणाः स्थायिविकासलक्ष्याः सन्ति, अस्माकं विश्वासः अस्ति यत् द्वयोः पक्षयोः निकटसहकार्यस्य माध्यमेन एताः दृष्टयः अधिकसमृद्धे स्थायिभवे परिणतुं शक्यन्ते" इति सः अवदत्। (उपरि)
प्रतिवेदन/प्रतिक्रिया