समाचारं

आफ्रिका-माध्यमाः : चीन-आफ्रिका-सम्बन्धानां भविष्यं निर्धारयिष्यति इति शिखरसम्मेलनम्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन ३ सितम्बर् दिनाङ्के वृत्तान्तःकेन्या कैपिटल एफएम वेबसाइट् इत्यनेन "चीन-आफ्रिका-सहकार-शिखर-सम्मेलनस्य विषये २०२४ मञ्चः: चीन-आफ्रिका-सम्बन्धानां भविष्यं निर्धारयिष्यति इति शिखरसम्मेलनं" इति शीर्षकेण लेखः प्रकाशितः ।लेखकः केन्यायाः विद्वान् एलियाह म्वाङ्गी अस्ति लेखस्य एकः अंशः यथा अस्ति ।
२०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-सम्मेलने बीजिंग-नगरे सितम्बर्-मासस्य ४ तः ६ पर्यन्तं विश्वं चीन-आफ्रिका-देशयोः मध्ये नूतन-प्रतिबद्धतायाः साक्षी भविष्यति – एषा साझेदारी निरन्तरं विकसिता अस्ति तथा च महाद्वीपस्य भविष्यं महत्त्वपूर्णतया प्रभावितं करोति
इदं शिखरसम्मेलनं न केवलं नियमितं कूटनीतिकं आयोजनं, अपितु महत्त्वपूर्णः क्षणः अपि अस्ति यः वैश्विककार्येषु आफ्रिकादेशस्य सहभागिताम् प्रभावितं करिष्यति।
आफ्रिकादेशस्य विषये चीनस्य नीतिः विश्वे अद्वितीया अस्ति । पाश्चात्यशक्तयः ये प्रायः राजनैतिकस्थितयः आरोपयन्ति, आन्तरिककार्येषु हस्तक्षेपं च कुर्वन्ति, तेषां विपरीतम् चीनदेशः आफ्रिकादेशस्य विषयेषु व्यवहारं कुर्वन् "पञ्चन" इति सिद्धान्तस्य पालनम् करोति: सः आफ्रिकादेशानां विकासमार्गाणां अन्वेषणे हस्तक्षेपं न करोति ये तेषां राष्ट्रियपरिस्थितिषु अनुकूलाः सन्ति, न आफ्रिकादेशस्य आन्तरिककार्येषु हस्तक्षेपं करोति, तथा च अन्येषां उपरि स्वस्य इच्छां न आरोपयति। एतत् स्वतन्त्रविकासस्य आकांक्षिणां आफ्रिकादेशैः सह प्रतिध्वनितम् अस्ति, पक्षद्वयेन समानऐतिहासिकसमागमानाम्, परस्परसम्मानस्य च आधारेण विश्वासबन्धनं स्थापितं
१५ वर्षाणि यावत् चीनदेशः आफ्रिकादेशस्य बृहत्तमव्यापारसाझेदारत्वेन स्वस्य स्थितिं निर्वाहयति, २०२३ तमे वर्षे चीन-आफ्रिका-व्यापारस्य परिमाणं २८२.१ अरब अमेरिकी-डॉलर्-रूप्यकाणां अभिलेख-उच्चतां प्राप्तवान् चीनीयकम्पनयः औद्योगिकनिकुञ्जानां निर्माणं कृत्वा, प्रौद्योगिक्याः स्थानान्तरणं कृत्वा, कृषिः, अङ्कीय-अर्थव्यवस्था इत्यादिषु क्षेत्रेषु प्रतिभानां संवर्धनं कर्तुं च सहायतां कृत्वा आफ्रिकादेशस्य औद्योगिकविकासे योगदानं दत्तवन्तः
आफ्रिकादेशस्य ऊर्जाक्षेत्रे विशेषतः नवीकरणीय ऊर्जाक्षेत्रे चीनस्य निवेशः महाद्वीपस्य ऊर्जादृश्यं परिवर्तयति । सौर-पवन-जलविद्युत्-संसाधनानाम् उपयोगं कुर्वन्तः परियोजनाः आफ्रिका-देशस्य तीव्र-ऊर्जा-अभावस्य समाधानं कुर्वन्ति, आर्थिक-वृद्धेः औद्योगिकीकरणस्य च नूतनान् मार्गान् उद्घाटयन्ति |.
२०२४ तमे वर्षे चीन-आफ्रिका-सहकार-शिखरसम्मेलनं हरित-ऊर्जा-स्थायि-औद्योगीकरणयोः विषये केन्द्रितं भविष्यति, यस्य उद्देश्यं आफ्रिका-देशस्य दीर्घकालीन-लक्ष्यैः सह सङ्गतं विकासस्य खाका निर्मातुं भविष्यति एषः सहकार्यः वैश्विकजलवायुसंकटस्य निवारणं कुर्वन् आफ्रिकादेशे आर्थिकस्थिरतां विकासं च सुनिश्चित्य द्वयोः पक्षयोः प्रतिबद्धतां प्रदर्शयति ।
केन्यादेशस्य राष्ट्रपतिः रुटोः शिखरसम्मेलने भागं गृह्णीयात् सः चीन-आफ्रिका-सम्बन्धेभ्यः केन्यादेशाय बहु लाभं प्राप्तवान् इति बोधयति। केन्यादेशः चीनदेशात् प्रमुखेषु आधारभूतसंरचनानिर्माणेषु समर्थनं प्राप्तवान्, यत्र मानकमापकरेलमार्गः, नैरोबीद्रुतमार्गः च सन्ति ।
२०२४ तमे वर्षे चीन-आफ्रिका-सहकार-शिखरसम्मेलनं आफ्रिका-देशस्य कृते प्रभावं प्रदर्शयितुं साझेदारी-विकास-दिशां च आकारयितुं महत्त्वपूर्णः अवसरः अस्ति एवं कृत्वा आफ्रिकादेशः स्वस्य विकासदृष्ट्या सङ्गतं दीर्घकालीनलाभं लब्धुं शक्नोति ।
आफ्रिका-चीन-साझेदारी-विकासस्य प्रक्षेपवक्रस्य निर्धारणाय अयं शिखरसम्मेलनः निर्णायकः क्षणः अस्ति । द्रुतगत्या परिवर्तमानवैश्विकपरिदृश्ये सामरिक-आर्थिक-कूटनीतिक-सम्बन्धान् सुदृढं कर्तुं उभयपक्षेभ्यः अवसरं प्रदाति । अस्य शिखरसम्मेलनस्य परिणामाः न केवलं आफ्रिका-चीन-सम्बन्धान् प्रभावितं करिष्यन्ति, अपितु वैश्विक-शक्ति-सन्तुलनं, अन्तर्राष्ट्रीय-नियम-निर्माणे वैश्विक-दक्षिण-देशानां भूमिकां च प्रभावितं करिष्यन्ति |.
अस्मिन् शिखरसम्मेलने आफ्रिकादेशः आफ्रिकादेशस्य विकासलक्ष्याणां उन्नतिं कर्तुं आफ्रिकादेशस्य वैश्विकप्रभावं च वर्धयितुं चीनदेशेन सह स्वस्य साझेदारीयाः लाभं ग्रहीतुं अवसरं ददाति। यथा यथा विश्वं बीजिंग-नगरं प्रति ध्यानं प्रेषयति तथा तथा २०२४ तमे वर्षे चीन-आफ्रिका-सहकार्यस्य मञ्चस्य शिखरसम्मेलनस्य परिणामाः निकटतया अवलोकिताः भविष्यन्ति । (संकलित/गुओ जुन)
२०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य लोगो १ सितम्बर्-दिनाङ्के बीजिंग-नगरस्य चाओयाङ्ग-मण्डलस्य बेइतुचेङ्ग-नगरस्य समीपे गृहीतः । २०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनं बीजिंग-नगरे सितम्बर्-मासस्य ४ तः ६ पर्यन्तं भविष्यति । (सिन्हुआ न्यूज एजेन्सी)
प्रतिवेदन/प्रतिक्रिया