समाचारं

देशे प्रथमः ! xintai company इत्यस्य नूतनं खाद्यकच्चामालं अनुमोदितं अस्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

qilu.com·lightning news on september 3 shandong runde biotechnology co., ltd. has always focused on the research and development and production of aminoglycosides तथापि पूर्वं, यतोहि एमिनोग्लाइकोसाइड्स् खाद्यकच्चामालस्य सूचीयां न समाविष्टाः आसन्, अतः... उत्पादानाम् उपयोगः केवलं निर्यातस्य, घरेलुविपण्यस्य च कृते एव भवितुं शक्नोति स्म । xintai market supervision bureau इत्यस्य प्रणालीसमर्थनेन सहाय्येन च, अद्यतने,कम्पनी देशस्य प्रथमं एन-एसिटाइलग्लूकोसामाइन् नूतनं खाद्यकच्चामालस्य उत्पादनस्य अनुज्ञापत्रं प्राप्तवती, सुरक्षितं विश्वसनीयं च एन-एसिटाइलग्लूकोसामाइन् विकासाय व्यापकं स्थानं ददाति।
शरीरे अनेकेषां महत्त्वपूर्णानां बहुपर्णानां मूलभूत-एककत्वेन एन-एसिटाइलग्लूकोसामाइन् कार्यात्मकाहारस्य, स्वास्थ्याहारस्य, सौन्दर्यप्रसाधनस्य, दैनिकरसायनानां च क्षेत्रेषु व्यापकरूपेण उपयोगः भवति . शाण्डोङ्ग रुण्डे बायोटेक्नोलॉजी कंपनी लिमिटेड् इत्यनेन देशस्य प्रथमं एन-एसिटाइलग्लूकोसामाइन् नवीनं खाद्यकच्चामालस्य उत्पादनस्य अनुज्ञापत्रं प्राप्तम् अस्ति तथा च ग्लूकोसामाइन खाद्य उत्पादनस्य योग्यता अस्ति तथा च खाद्यक्षेत्रे स्वस्य पटलस्य विस्तारं कर्तुं नूतनं खाद्यं कच्चं विकसितुं च कम्पनीयाः कृते महत् महत्त्वम् अस्ति सामग्रीविपणयः ।
शाण्डोङ्ग रुण्डे बायोटेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य नियामकप्रबन्धकः लियू चाङ्गफेङ्गः अवदत् यत् "एन-एसिटाइल एमिनोग्लाइकोसाइड् एमिनोग्लाइकोसाइड् इत्यस्य एकः प्रकारः अस्ति। अस्य सन्धिस्वास्थ्ये, मौखिकसौन्दर्ये, आन्तरिकस्वास्थ्ये, रोगप्रतिरोधकशक्तिसुधारे च महत् सकारात्मकं प्रभावः भवति। एतत् उत्पादं आसीत् अस्मिन् वर्षे अगस्तमासे नूतनं खाद्यघटकरूपेण अनुमोदितं, तथा च वयं शीघ्रमेव एन-एसिटाइलमाइन् खाद्यनिर्माणस्य अनुज्ञापत्रं प्राप्तवन्तः, तस्य घरेलुप्रयोगक्षेत्राणां विस्तारं सामान्याहारं प्रति, खाद्यप्रयोगक्षेत्रे तस्य उपयोगस्य नियामकमूलं च स्थापयित्वा "with the जनानां जीवनस्तरस्य स्वास्थ्यजागरूकतायाः च सुधारः, एन-एसिटाइल अमीनोशर्करायाः घरेलुखाद्यक्षेत्रे व्यापकप्रयोगसंभावनाः सन्ति।"
कम्पनीयाः विकासस्य आवश्यकतानां विस्तृतसमझस्य अनन्तरं xintai city market supervision bureau इत्यनेन कम्पनीयाः ग्लूकोसामाइन् खाद्यनिर्माणस्य अनुज्ञापत्रं "खाद्यसुरक्षा अनुरक्षणक्रिया" इति सूचीकृतम् - समर्थनार्थं, सक्रियरूपेण अग्रपङ्क्तिसेवाः प्रदातुं, सक्रियरूपेण च आमन्त्रितानां अभिनव उद्यमानाम् एकः सूची ताइआन् खाद्य-औषध-निरीक्षणम् अस्पतालेन प्रशासनिक-अनुमोदन-सेवा-ब्यूरो-इत्यनेन च उच्चस्तरीय-सहायतां कर्तुं विशेषज्ञ-दलस्य स्थापना कृता अस्ति
क्षिन्ताई नगरपालिकाबाजारनिरीक्षणब्यूरो इत्यस्य खाद्यउत्पादनखण्डस्य उपखण्डप्रमुखः शी किङ्ग्हुआ इत्यनेन उक्तं यत्, “खाद्यनिर्माण उद्यमानाम् उत्पादनसाधनानाम् आवश्यकतानां प्रक्रियानियन्त्रणस्य आवश्यकतानां च दृष्ट्या सहायतासमूहेन उद्यमानाम् मार्गदर्शनं कृतम् यत् ते प्रमुखाः खाद्यनिर्माणसाधनानाम् अद्यतनीकरणं समये एव कुर्वन्तु तथा प्रमुख-उत्पाद-नियन्त्रण-बिन्दुनाम् सेटिंग्-अनुकूलनम् अस्माभिः खाद्य-कच्चामालस्य भण्डारणस्य उपयोगस्य च जैविक-किण्वन-प्रक्रियाणां च विषये मार्गदर्शन-सेवाः कृताः, येन प्रभावीरूपेण एतत् सुनिश्चितं भवति यत् उद्यमाः खाद्य-उत्पादन-अनुप्रयोगान् सफलतया उत्तीर्णं कुर्वन्ति, समीक्षां स्वीकृतिं च कुर्वन्ति |”.
"माङ्गपक्षतः" आरभ्य, xintai मार्केट पर्यवेक्षण ब्यूरो उद्यमानाम् सटीकनीतिव्याख्यां तथा स्थलगतसेवाः प्रदाति, उद्यमानाम् बौद्धिकसम्पत्त्याः प्रबन्धनप्रणालीप्रमाणीकरणं पारिते कर्तुं साहाय्यं कृतवान्, तथा च चीनजैविककिण्वनउद्योगसङ्घस्य त्रीणि ग्लूकोसामाइन् जैवकिण्वनकानूनानि निर्मितवान् जारीकृतवान् च .उद्योगमानकद्वयं, समूहमानकानि च चीनप्रकाशोद्योगसङ्घः, उत्पादनानुज्ञापत्रं प्राप्तुं कम्पनीभ्यः मानकदस्तावेजसमर्थनं प्रददति "रुण्डे"व्यापारचिह्नेन बाजारविनियमनार्थं राज्यप्रशासनस्य व्यापारचिह्नकार्यालयात् सुप्रसिद्धव्यापारचिह्नसंरक्षणं प्राप्तम्।
xintai market supervision bureau इत्यस्य चतुर्थस्तरीयः आयोजकः dong lei इत्यनेन उक्तं यत्, "नवीनखाद्यकच्चामालस्य विशेषापेक्षां दृष्ट्वा वयं कम्पनीभ्यः उत्पादलेबलसमीक्षां, उत्पादप्रक्रियानिरीक्षणं, कारखानानिरीक्षणव्यापारमार्गदर्शनं च कर्तुं साहाय्यं कुर्मः, येन सुधारः भवति स्थलगतलेखापरीक्षाद्वारा उत्थापितानां मुद्देषु बन्दपाशरूपेण कार्यान्वितुं शक्यते यत् उत्पादधारा वयं प्रमाणपत्रं प्राप्य उत्पादनं गमिष्यामः, संतोषजनकसेवावृत्तिः प्रसंस्करणपरिणामानि च द्वौ अपि प्राप्नुमः, बाजारपरिवेक्षणस्य सामाजिकमान्यतां जनसन्तुष्टिं च सुधारयिष्यामः व्यावहारिकक्रियाः, तथा च उत्तमशैल्या व्यावसायिकवातावरणस्य अनुकूलनं निरन्तरं कुर्वन्ति” इति ।
लाइटनिंग न्यूजस्य संवाददाता वाङ्ग क्सुन ज़िन्ताई मीडिया झाङ्ग चेन् संवाददाता कुई मिंगक्सियाओ ताइआन् इत्यनेन उक्तम्
प्रतिवेदन/प्रतिक्रिया