समाचारं

@yunnan car owners’ 2024 car scrappage renewal subsidy कार्यान्वयनविवरणं अत्र अस्ति→

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सद्यः
युन्नान प्रान्तीय वाणिज्य विभाग जारी
"२०२४ युन्नान प्रान्त ऑटोमोबाइल स्क्रैपिंग अपडेट"
अनुदान कार्यान्वयन नियम"
अनुदानस्य व्याप्तिः मानकानि च स्पष्टीकृतवन्तः
अनुदान आवेदन, समीक्षा, निर्गमन आदि।
विवरणं यथा
↓↓↓
युन्नान प्रान्तस्य ऑटोमोबाइल स्क्रैपेज अपडेट् २०२४ तमे वर्षे
अनुदानस्य कार्यान्वयनस्य विवरणम्
राष्ट्रीय-वाहन-व्यापार-सहायता-नीतिं कार्यान्वितुं, "वाणिज्य-वित्त-मन्त्रालयस्य अन्येषां च सप्तविभागानाम् ""वाहन-व्यापार-सहायता-कार्यन्वयन-नियमानाम्" निर्गमनस्य सूचनायाः अनुसारम् (व्यापार-उपभोग-पत्रम् [२०२४ ] सं. २०२४] क्रमाङ्कः ३९२), एते विस्तृताः नियमाः युन्नानप्रान्तस्य वास्तविकस्थितेः आधारेण निर्मिताः सन्ति ।
अध्यायः १ अनुदानस्य व्याप्तिः मानकानि च
अनुच्छेदः 1 24 अप्रैल, 2024 (समावेशी) तः 31 दिसम्बर, 2024 (समावेशी) पर्यन्तं, व्यक्तिगत उपभोक्तृभिः राष्ट्रीय iii अथवा तस्मात् न्यून उत्सर्जनमानकैः ईंधनयात्रीवाहनानि स्क्रैप् करणीयम् अथवा 30 अप्रैल, 2018 इत्यस्मात् पूर्वं पञ्जीकरणं करणीयम्।नवीन ऊर्जायात्रीवाहनानि, तथा च तानि ये नवीन ऊर्जायात्रीवाहनानि अथवा 2.0 लीटरविस्थापनयुक्तानि ईंधनयानानि यात्रिकवाहनानि क्रियन्ते ये उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य "वाहनक्रयणकरकमीकरणमुक्तियुक्तानां नवीन ऊर्जावाहनमाडलानाम् सूचीपत्रे" समाविष्टानि एक- समय नियत अनुदान . तेषु ये उपर्युक्तयोः प्रकारयोः पुरातनकारयोः परित्यागं कुर्वन्ति, नूतनाः ऊर्जायात्रीकाराः क्रियन्ते च, तेषां कृते २०,००० युआन्-रूप्यकाणां अनुदानं प्राप्नुयुः, ये राष्ट्रिय-तृतीय-उत्सर्जन-मानकैः अधः च ईंधन-यात्रीकार-वाहनानि त्यक्त्वा २.०-विस्थापनेन ईंधन-यात्रीकाराः क्रियन्ते लीटरं न्यूनं च २०,००० युआन् अनुदानं प्राप्स्यति । 24 अप्रैल, 2024 (समावेशी) तः 10 जनवरी, 2025 (समावेशी) पर्यन्तं प्रस्तूयमाणानां पात्रसहायता-आवेदनानां कृते अस्य मानकस्य अनुसारं अनुदानं भविष्यति।
अनुच्छेदः २ यात्रीवाहनानि सार्वजनिकसुरक्षायातायातनियन्त्रणविभागे पञ्जीकृतानि लघुसूक्ष्मयात्रीवाहनानि निर्दिशन्ति । राष्ट्रीयतृतीयस्य तथा अधः उत्सर्जनमानकानां ईंधनयात्रीकाराः 30 जून 2011 इत्यस्मात् पूर्वं पञ्जीकृताः पेट्रोलयात्रीकाराः (समाहिताः) तथा च 30 जून 2013 इत्यस्मात् पूर्वं पञ्जीकृताः डीजलयात्रीकाराः (यात्रीवाहनानां कृते अन्ये ईंधनप्रकाराः च) निर्दिशन्ति
राष्ट्रीयतृतीयः ततः अधः उत्सर्जनमानकानि समयेन विभक्ताः सन्ति राष्ट्रियचतुर्थ उत्सर्जनमानकानां पूर्णतया कार्यान्वयनात् पूर्वं पञ्जीकृताः काराः, अर्थात् ३० जून २०११ (समाहितः), ३० जून २०१३ इत्यस्मात् पूर्वं पञ्जीकृताः पेट्रोलयात्रीकाराः डीजलयात्रीकाराः यात्रीकाराः च पूर्वं (वर्तमानदिनसहितं) पञ्जीकृतानां अन्य-इन्धन-प्रकारस्य काराः राष्ट्रीय-तृतीय-अधः वाहनानां कृते अस्य व्यापार-अनुदानस्य व्याप्तेः अन्तः भवन्ति तदनुसारं आयातितकाराः कार्यान्विताः भविष्यन्ति।
अनुच्छेदः ३ आवेदकानां कृते पुरातनकाराः स्क्रैप् कृत्वा नवीनकारक्रयणस्य समयः २०२४ तमस्य वर्षस्य अप्रैल-मासस्य २४ दिनाङ्कात् (समाहितः) ३१ दिसम्बर् २०२४ (समाहितः) पर्यन्तं भवति स्क्रैप् कृतस्य पुरातनस्य कारस्य पञ्जीकरणं आवेदकस्य नाम्ना 25 जुलाई, 2024 (समावेशी) दिनाङ्कात् पूर्वं भवितुमर्हति। क्रीतं नवीनं कारं अनुदान-आवेदन-समीक्षा-काले आवेदकस्य नाम्ना पञ्जीकृतं भवेत्।
"स्क्रैप्ड् मोटर वाहन पुनर्चक्रण प्रमाणपत्र", "मोटर वाहन रद्दीकरण प्रमाणपत्र", "मोटर वाहन विक्रय एकीकृत चालान" तथा "मोटर वाहन पञ्जीकरण प्रमाणपत्र" 24 अप्रैल, 2024 (समाहित) तः 31 दिसम्बर, 2024 (समाहित) पर्यन्तं भवितव्यम् अवधिः ।
अध्याय 2 अनुदान आवेदन
अनुच्छेदः ४ वाहनस्य स्क्रैपिंगस्य नवीकरणस्य च अनुदानं पश्चात् अनुदानं भवति । उपभोक्तारः पुरातनकारानाम् परित्यागं कृत्वा नूतनानां कारानाम् क्रयणं कृत्वा अनुदानार्थम् आवेदनं कुर्वन्ति । आवेदनस्य अवधिः २०२४ तमस्य वर्षस्य एप्रिल-मासस्य २४ दिनाङ्कात् (समाहितः) तः २०२५ तमस्य वर्षस्य जनवरी-मासस्य १० दिनाङ्कपर्यन्तं (समाहितः) अस्ति ।
अनुच्छेदः ५ आवेदनचैनलः: ये व्यक्तिगतग्राहकाः कारस्क्रैपेजनवीनीकरणसहायतायै आवेदनं कुर्वन्ति, तेषां कृते राष्ट्रियवाहनसञ्चारसूचनाप्रबन्धनप्रणालीजालस्थले अथवा alipay, douyin, wechat, तथा cloud quickpass (अतः उल्लिखितः) इत्यत्र "पुराण-नवीनकारस्य" एप्लेट् इत्यत्र लॉग इनं कर्तव्यम् to as the "old-for-new car trade-in platform") ऑनलाइन आवेदनं कुर्वन्तु।
अनुच्छेद 6 आवेदनसामग्री : आवेदकः कारव्यापार-मञ्चे व्यक्तिगतपरिचयसूचना, बैंकखातेसूचना, स्क्रैप् कृतस्य कारस्य वाहनपरिचयसङ्ख्या (vin कोड), नूतनकारस्य वाहनपरिचयसङ्ख्या (vin कोड) च पूरयति , तथा च स्क्रैप् कृतस्य कारस्य परिचयप्रमाणपत्रं तथा च सङ्ख्या अपलोड् करोति "स्क्रैप्ड् मोटरवाहनपुनःप्रयोगप्रमाणपत्रम्" तथा "मोटरवाहनरद्दीकरणप्रमाणपत्रम्", नूतनवाहनस्य "मोटरवाहनविक्रय एकीकृतचालानस्य" मूलचित्रं वा स्कैन् कृतप्रतियाः पञ्जीकरणप्रमाणपत्रम्" तस्मिन् स्थाने प्रस्तुतं कर्तव्यं यत्र अनुदानं स्वीकृतं भवति (अर्थात् "मोटरवाहनविक्रय एकीकृतचालानम्")। अनुदानस्य आवेदनं तस्मिन् स्थाने प्रस्तुतं भविष्यति यत्र चालानः निर्गतः भवति)।
अनुच्छेदः ७ ये व्यक्तिगत उपभोक्तारः कार-स्क्रैपिंग-नवीकरण-सहायतायाः शर्ताः पूरयन्ति, ते प्रत्येकं समये पुरातनं कारं स्क्रैप् कृत्वा नूतनं कारं क्रियन्ते तदा अनुदानार्थं आवेदनं कर्तुं शक्नुवन्ति स एव पुरातनः कारः अथवा स एव नूतनः कारः केवलं एकवारं स्क्रैपेज नवीकरण अनुदानार्थं आवेदनं कर्तुं शक्नोति। स एव नूतनः कारः कार-स्क्रैपेज-नवीकरण-अनुदानस्य, कार-प्रतिस्थापन-नवीकरण-अनुदानस्य च पुनः पुनः आनन्दं प्राप्तुं न शक्नोति ।
अध्याय 3 अनुदान समीक्षा
अनुच्छेदः 8 अनुदानसमीक्षा कारव्यापार-मञ्चस्य प्रबन्धनपक्षे क्रियते, तथा च राज्य-नगर-वाणिज्य-ब्यूरो अनुदान-अनुरोधानाम् स्वीकारस्य समीक्षायाः च उत्तरदायी भवन्ति (स्वीकारस्थाने सूचना-समीक्षा, अन्तिम-समीक्षा च सहितम्) राज्यस्य नगरपालिकायाः ​​च वाणिज्यब्यूरोभ्यः उपभोक्तृभिः प्रस्तुतानि अनुदानानुरोधाः मञ्चेन अपेक्षितसमयसीमायाः अन्तः स्वीकुर्वन्तु, समीक्षां च कुर्वन्तु।
अनुच्छेद 9 स्वीकृति। यत्र आवेदनपत्रं स्वीकृतं भवति तस्य प्रान्तस्य नगरस्य च वाणिज्यब्यूरो कारव्यापार-मञ्चे जाँचयिष्यति यत् आवेदकेन प्रस्तुता सूचना तत्सम्बद्धा, सम्पूर्णा, स्पष्टा, परिचययोग्या च इत्यादिषु, तथा च प्रारम्भिकपरीक्षां करिष्यति यत् तस्य सामग्रीः अस्ति वा इति सूचना अनुदानस्य शर्ताः पूरयति। ये शर्ताः पूरयन्ति ते स्वीकृताः भविष्यन्ति, ये च शर्ताः न पूरयन्ति ते सुधारार्थं प्रत्यागमिष्यन्ति, सुधारणार्थं सूचनायाः आवश्यकताः च प्रतिपूरिताः भविष्यन्ति यदि आवेदनं सुधारार्थं प्रत्यागच्छति तर्हि आवेदकः अनुदान-अनुरोधस्य समयसीमायाः पूर्वं मूल-अनुप्रयोग-चैनेल्-माध्यमेन सूचनां सम्यक् कर्तुं शक्नोति।
अनुच्छेदः १० सूचनासमीक्षा । स्थानीयराज्यस्य नगरस्य च वाणिज्यब्यूरो-संस्थाः स्क्रैप्ड्-कार-पुनःप्रयोग-स्थानस्य, स्क्रैप्-कृत-कार-पञ्जीकरण-स्थानस्य, नूतन-कारस्य "एकरूप-मोटर-वाहन-विक्रय-चालान-" निर्गमन-स्थानस्य, नूतन-कार-पञ्जीकरण-स्थानस्य च आधारेण कार-व्यापार-मञ्चे सूचना-समीक्षां कुर्वन्ति यदि समीक्षाप्रक्रियायाः कालखण्डे तुलनासूचनासु असङ्गतिः भवति तर्हि राज्यस्य नगरपालिकायाः ​​च वाणिज्यब्यूरोः प्रासंगिकविभागैः सह कार्यं करिष्यन्ति यत् अफलाइनसत्यापनं करिष्यन्ति तथा च समये एव ऑनलाइनसमीक्षां सम्पन्नं करिष्यन्ति। ये सूचनासमीक्षायां असफलाः भवन्ति ते कारव्यापार-मञ्चे कारणानि सूचयन्तु।
अनुच्छेदः ११ स्वीकारस्थानं अन्तिमनिर्णयः भविष्यति। सूचनासमीक्षायाः प्रत्येकस्य सामग्रीयाः समीक्षा समाप्तस्य अनन्तरं यत्र आवेदनपत्रं स्वीकृतं तस्य प्रान्तस्य नगरस्य च वाणिज्यब्यूरो विविधसूचनासमीक्षा अभिलेखानां आधारेण अन्तिमसमीक्षां करिष्यति। यदि आवेदनपत्रं स्वीकृतिस्थाने अन्तिमसमीक्षां उत्तीर्णं कर्तुं असफलं भवति तर्हि आवेदकः अनुदानानुरोधस्य समयसीमायाः पूर्वं सूचनां पूरकं कृत्वा सम्यक् कर्तुं शक्नोति।
अध्याय 4 अनुदान वितरण
अनुच्छेदः १२ प्रान्तीयवाणिज्यविभागः विभिन्नैः राज्यैः नगरपालिकाभिः वाणिज्यब्यूरोभिः अन्तिमसमीक्षायै अनुदानानुरोधसूचनाः बैचरूपेण सारांशतः कृत्वा, प्रासंगिकप्रान्तीयविभागैः सह यादृच्छिकनिरीक्षणं समीक्षां च करोति, तथा च अनुदाननिधिव्यवस्थायाः मतं (सहायतासूचीं) प्रान्तीयविभागाय प्रस्तौति वित्तस्य, तथा वित्तमन्त्रालयस्य, प्रान्तीयविकाससुधारआयोगस्य प्रतिवेदनस्य प्रतिलिपिं करोति युन्नान पर्यवेक्षणब्यूरो।
अनुच्छेद 13 प्रान्तीय वाणिज्यविभागः प्रान्तीयवित्तविभागेन अनुमोदितायाः अनुदानसूचिकायाः ​​आधारेण आवेदकस्य व्यक्तिगतबैङ्कखाते अनुदाननिधिं वितरितुं सहकारी उद्यमानाम् आयोजनं करिष्यति।
अनुच्छेदः १४ प्रान्तीयवाणिज्यविभागः राज्यस्य नगरपालिकायाः ​​च वाणिज्यब्यूरोभ्यः अनुदानवितरणस्य स्थितिं बैचरूपेण प्रतिवेदयिष्यति, राज्यस्य नगरपालिकावाणिज्यब्यूरो च कारव्यापार-मञ्चे अनुदानवितरणस्य सूचनायाः पुष्टिं करिष्यति।
अध्याय 5 पूरक प्रावधान
अनुच्छेदः १५ प्रान्तीयवाणिज्यविभागः प्रासंगिकप्रान्तीयराज्यनगरपालिकाविभागैः सह मिलित्वा वाहनस्य स्क्रैपिंग-नवीकरणसहायतानीतिं कार्यान्वितं करिष्यति।
अनुच्छेदः १६ एतेषां विस्तृतनियमानां व्याख्यां संशोधनं च प्रान्तीयवाणिज्यविभागेन सम्बन्धितविभागैः सह मिलित्वा भविष्यति।
स्रोतः - युन्नान विमोचन, युन्नान प्रान्तीय वाणिज्य विभाग
सम्पादकः तियान हुआनहुआन्
मुख्य सम्पादक : झाओ जिओकियांग
प्रतिवेदन/प्रतिक्रिया