समाचारं

१७ वर्षाणि यावत् देशस्य सेवां कृत्वा "सु या" इत्यनेन घोषितं यत् सः अस्मिन् शनिवासरे राष्ट्रियदलेन सह स्वस्य विदाईक्रीडां करिष्यति इति।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"राष्ट्रीयदलस्य पक्षतः एषः मम अन्तिमः क्रीडा भविष्यति।" आयोजितः सितम्बर् ७ दिनाङ्के, बीजिंगसमये एषः तस्य राष्ट्रियदलस्य करियरस्य "विदाईक्रीडा" भविष्यति ।

सुआरेज् इत्यनेन पत्रकारसम्मेलने भावुकतापूर्वकं उक्तं यत् राष्ट्रियदलस्य परित्यागः कठिनः निर्णयः अस्ति, तस्य बालकाः च तस्य सहमतिम् अददात् इति। ३७ वर्षीयः अश्रुपूर्णनेत्रेषु उक्तवान् यत् - "मम बालकैः सह भवितुं रोचते, परन्तु अद्य, अहं तान् तत्र न भवितुं पृष्टवान्, अहं न इच्छामि यत् ते एतत् क्षणं अनुभवन्तु। (पराग्वेविरुद्धं क्रीडा) तत्र विदाई-समारोहः भविष्यति , तेषां तत्क्षणं द्रष्टुं श्रेयस्करं भविष्यति” इति ।

सुआरेज् इत्यनेन पत्रकारसम्मेलने घोषितं यत् सः स्वस्य राष्ट्रियदलस्य करियरस्य समाप्तिम् अकरोत् । विडियो स्क्रीनशॉट।

सुआरेज् इत्यनेन राष्ट्रियदलात् निवृत्तेः घोषणायाः किञ्चित्कालानन्तरं उरुग्वे-देशस्य पुरुष-फुटबॉल-दलेन स्वस्य आधिकारिक-सामाजिक-माध्यम-अकाउण्ट्-मध्ये तस्मै आशीर्वादं प्रेषितम्, प्रशिक्षणे भागं गृहीत्वा तस्य भिडियो च प्रकाशितम् सुआरेज् तत्क्षणमेव तस्य भिडियो-अन्तर्गतं सन्देशं त्यक्तवान् यत् "अहं वास्तवमेव (अस्मिन् समये) रोदितुम् न इच्छामि" इति ।

२००७ तमे वर्षे फेब्रुवरीमासे सुआरेज् मैत्रीक्रीडायाः ८५ तमे मिनिट् मध्ये विकल्परूपेण आगतः यदा उरुग्वेदेशः कोलम्बियादेशः ३-१ इति स्कोरेन पराजितवान्, वयस्कराष्ट्रीयदलस्य कृते पदार्पणं सम्पन्नवान् तदनन्तरं दशवर्षेभ्यः अधिकेषु सुआरेज् उरुग्वे-देशस्य पक्षतः कुलम् १४२ क्रीडाः क्रीडितः, ६९ गोलानि ३९ सहायतानि च योगदानं दत्तवान्, येन सः दल-इतिहासस्य प्रमुखः स्कोररः अभवत् अस्मिन् काले सः २०१०, २०१४, २०१८, २०२२ च वर्षेषु दलेन सह चतुर्णां विश्वकप-क्रीडासु भागं गृहीतवान्, तथैव चत्वारि अमेरिका-कप-क्रीडासु अपि भागं गृहीतवान् । तेषु सुआरेज्-सहकारिभिः सह विश्वकप-क्रीडायां सर्वोत्तमः परिणामः २०१० तमे वर्षे चतुर्थस्थानं प्राप्तवान् ।२०११ तमे वर्षे सः उरुग्वे-देशेन सह अमेरिका-कप-क्रीडा अपि जित्वा

गोल, सहायता इत्यादीनां उत्कृष्टप्रदर्शनानां अतिरिक्तं सुआरेज् राष्ट्रियदले बहवः "शास्त्रीयदृश्यानि" अपि त्यक्तवान् - २०१० दक्षिण आफ्रिका विश्वकपस्य क्वार्टर्-फाइनल्-क्रीडायां अतिरिक्तसमयस्य अन्तिमे क्षणे सुआरेज् इत्यनेन कन्दुकं हस्तद्वयेन अवरुद्धम् गोलरेखायां घानादेशः गोलं कर्तुं बाध्यः आसीत्, तथा च दण्डशूटआउटपर्यन्तं दलस्य स्थातुं साहाय्यं कर्तुं रक्तपत्रस्य उपयोगं कृतवान्, इटालियनदलेन सह २०१४ तमे वर्षे ब्राजीलविश्वकपसमूहक्रीडायां सः प्रत्यक्षतया दष्टवान् प्रतिद्वन्द्वस्य रक्षकः चिएल्लिः सम्मुखीकरणानन्तरं नी इत्यस्य स्कन्धयोः।

सुआरेज् सम्प्रति अमेरिकादेशे स्वस्य पुरातनमित्रेण मेस्सी इत्यनेन सह इन्टर मियामी-दलस्य कृते क्रीडति । अन्तर्राष्ट्रीयक्लबः अपि स्वस्य आधिकारिकसामाजिकमाध्यमलेखे उरुग्वे-देशस्य आख्यायिकायाः ​​श्रद्धांजलिम् अयच्छत् यत्, "इदं कियत् गौरवपूर्णं राष्ट्रियदलस्य करियरम् आसीत्। उरुग्वे-दले भवता त्यक्ता 'विरासतः' सदा स्थास्यति।

स्रोतः - बीजिंग न्यूज स्पोर्ट्स्

संवाददाता : झाओ जिओसोङ्ग

प्रतिवेदन/प्रतिक्रिया