समाचारं

१०% यावत् न्यूनं, ऑफ-सीजन-डाउन जैकेट् उष्ण-विक्रयणं, उष्ण-अन्वेषणं च भवति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर झोउ दान

अद्यापि तापमानं अधिकं वर्तते, ऋतुतः बहिः डाउन जैकेट् च उष्णविषयः अभवत् ।

अधुना एव देशस्य बृहत्तमं प्रभावशालीं च व्यावसायिकं विपण्यं पिङ्गु चाइना गार्मेण्ट् सिटी त्रयः दिवसेषु १६ लक्षं डाउन जैकेट् विक्रीतवान्, विक्रयः ३२ कोटि युआन् यावत् अभवत्, येन नेटिजन्स् मध्ये उष्णचर्चा आरब्धा

जिमु न्यूजस्य संवाददाता गत्वा ज्ञातवान् यत् वुहाननगरस्य बहवः भण्डाराः सम्प्रति ऑफ-सीजन-डाउन-जैकेट्-इत्यस्य छूटं प्रचारं च ददति, केषुचित् शॉपिङ्ग्-मॉल-मध्ये डाउन-जैकेट्-विक्रयः पूर्वकालस्य ३-५ गुणान् यावत् छूटं विना अभवत्

एकः वस्त्रभण्डारः ३ दिवसेषु १६ लक्षं डाउन जैकेट् विक्रीतवान्

wechat सार्वजनिकलेखस्य "pinghu release" इत्यस्य अनुसारं देशस्य बृहत्तमः प्रभावशाली च व्यावसायिकः डाउन जैकेटबाजारः pinghu china garment city इत्यनेन अद्यैव त्रिदिनेषु १६ लक्षं डाउन जैकेट् विक्रीतम्, यत्र ४५०० तः अधिकाः व्यापारिणः चरमसमये क्रयणं कर्तुं गच्छन्ति स्म १६ लक्षं डाउन जैकेट् विक्रीतम् अस्य २००० कर्मचारीः सन्ति, ३२ कोटि युआन् विक्रयः च अस्ति ।

आँकडा दर्शयति यत् pinghu city, jiaxing, zhejiang province चीनदेशस्य प्रसिद्धं वस्त्रनिर्माणनगरम् अस्ति वस्त्रपदार्थाः विभिन्नवर्गेषु दर्जनशः प्रकाराः कवरं कुर्वन्ति यथा डाउन जैकेट, क्रीडावस्त्र, बुनाई वस्त्रं, बालवस्त्रम् इत्यादीनि तेषु, डाउन जैकेटेषु... अत्यन्तं स्पष्टं उत्पादविशेषताः। देशस्य ८०% अधिकं डाउन जैकेट् पिङ्गु-नगरे भवति

२ सितम्बर् दिनाङ्के जिमु न्यूज इत्यस्य एकः संवाददाता पिङ्गु चाइना गारमेण्ट् सिटी इत्यस्मिन् एकेन डाउन जैकेट व्यापारिणा सह सम्पर्कं कृतवान् विक्रेता अस्मिन् वर्षे बहुवर्षेभ्यः ऑफ-सीजन शैल्याः विक्रयणं करोति इति यथासम्भवं पूर्ववर्षेभ्यः पूर्वं छूटं प्रचारं च प्रदत्तं भविष्यति, एकबिन्दुः, १०% यावत् न्यूनः, अतः देशस्य सर्वेभ्यः क्रेतारः आकर्षिताः भविष्यन्ति ।

अन्यः डाउन जैकेट् व्यापारी अवदत् यत् यद्यपि शैली ऋतुतः बहिः अस्ति तथापि वस्तुतः अद्यापि उत्पादनं वर्तते। "ग्रीष्मकाले डाउन जैकेटस्य प्रसंस्करणशुल्कं न्यूनं भवति, अतः अधिकानि ऑफ-सीजन-उत्पादनानि सज्जीकर्तुं एतस्य अवधिस्य लाभं गृह्यताम्।"

पृष्ठ स्क्रीनशॉट

अनेकेषु ई-वाणिज्य-मञ्चेषु जिमु-समाचार-पत्रकाराः अवलोकितवन्तः यत् अनेके व्यापारिणः उपभोक्तृभ्यः आकर्षयितुं "अति-सीजन-निकासी" इति शब्दाः सन्ति, तथा च भवन्तः तत् क्रीतुम् अर्हन्ति। एकः क्रेता टिप्पणीं कृतवान् यत् "प्रतिवर्षं अहं ग्रीष्मकाले डाउन जैकेट् क्रीणामि। तथापि डाउन जैकेट् इत्यस्य शैल्याः प्रायः समानाः एव सन्ति। ग्रीष्मकाले तानि क्रयणं शिशिरे क्रयणापेक्षया बहु सस्तां भवति।

वुहान-नगरस्य अफलाइन-शॉपिङ्ग्-मॉल-मध्ये डाउन-जैकेट्-विक्रयः वर्धते

जिमु न्यूजस्य संवाददातारः वुहानस्य अनेकव्यापारजिल्हेषु गत्वा ज्ञातवन्तः यत् ऋतुतः बहिः डाउन जैकेटस्य विक्रयः अपि बहु उत्तमः अस्ति, तथा च ते १०-४०% यावत् न्यूनमूल्येषु क्रेतुं शक्यन्ते।

युन् शाङ्ग वुहान अन्तर्राष्ट्रीयफैशनकेन्द्रस्य व्यापारी लियू युबो इत्ययं कथयति यत्, “अतिऋतुमूल्यानि शीतकालस्य शिखरस्य ऋतुस्य आर्धमात्रं भवन्ति, तथा च अद्यतनविक्रयः विना प्रारम्भिकदिनेषु वृद्धिदरस्य ३ तः ५ गुणान् प्रायः प्राप्तवान् छूटः” इति ।

"मुख्यविचारः अस्ति यत् मूल्यं सस्तो अस्ति। यथा मासस्य आरम्भे मया क्रीतस्य डाउन जैकेटस्य मूलमूल्यस्य अर्धात् न्यूनम् आसीत्। वस्तूनि समानानि सन्ति, अहं तान् उपयोक्तुं त्वरितवान् नास्मि। अहं तान् ऋतुतः बहिः क्रीत्वा बहु धनं रक्षितुं शक्नोमि।" बहवः उपभोक्तारः सः अवदत् यत् व्यय-प्रभावशीलतायाः अनुसरणं ऋतुतः बहिः उपभोगस्य मुख्यकारणम् अस्ति।

वुहान अफलाइन भण्डार

शॉपिङ्ग् मॉल-आँकडानां अनुसारं अगस्तमासात् आरभ्य वर्षे वर्षे षड्गुणं वृद्धिः अभवत् । अनेके व्यापारिणः स्वस्य सूचीं स्वच्छं कृत्वा छूटं ददति।

वस्त्र-उद्योगे जनानां विश्लेषणस्य अनुसारं डाउन-जाकेटस्य मूल्यं मुख्यतया न्यूनं भवति, तथा च डाउन-व्ययः प्रतिवर्षं एप्रिल-मासस्य परितः वर्षस्य न्यूनतमं मूल्यं भवति अस्मिन् वर्षे एप्रिलमासे ९०% श्वेतबकस्य कच्चामालस्य मूल्यं ४२०,००० युआन्/टन आसीत्, यत् विगतपञ्चवर्षेषु सर्वाधिकं मूल्यम् अस्ति । अगस्तमासपर्यन्तं मूल्यं ५,००,००० युआन्/टनतः अधिकं यावत् वर्धितम्, अतः शिशिरे मूल्यं अधिकं भविष्यति इति अपेक्षा अस्ति । अतः ग्रीष्मकालस्य आगमनात् पूर्वं बहवः निर्मातारः उत्पादनार्थं कच्चामालस्य एकं समूहं क्रीणन्ति इति कारणेषु अन्यतमम् अस्ति यत् ग्रीष्मकाले डाउन जैकेट् सस्ताः विक्रीयन्ते ।

व्यापारिणः सूचीं स्वच्छं कृत्वा क्रेतृणां कृते लाभं प्राप्नुवन्ति

अद्यत्वे अऋतु-उपभोगस्य प्रवृत्तिः न आरब्धा पूर्वं अफलाइन-विपण्येषु ई-वाणिज्येषु च ऋतु-अन्तर-उपभोगस्य घटना आसीत् । "यदा भवन्तः गृह्णन्ति तदा क्रीणीत" - अस्य उपभोक्तृमनोविज्ञानस्य प्रतिक्रियारूपेण बहवः व्यापारिणः विपणनं बहिः-ऋतुविक्रयस्य सर्वोच्चप्राथमिकतारूपेण मन्यन्ते तथा च ऋतु-अतिरिक्त-उत्पादानाम् संचालनं नूतन-पट्टिकारूपेण आरभन्ते आधिकारिकविशेषविक्रयात् आरभ्य ई-वाणिज्य-सजीवप्रसारणपर्यन्तं, ऋतुकालात् बहिः विक्रयणं अभूतपूर्वं लोकप्रियतां जीवन्ततां च दर्शयति ।

ताओबाओ-दत्तांशैः ज्ञायते यत् अस्मिन् वर्षे "६१८"-कालस्य कालखण्डे, अ-ऋतु-फर-विक्रयः शिखरं प्राप्तवान्, यत्र औसत-दैनिक-व्यवहारस्य राशिः ८ मिलियन-युआन्-अधिका अभवत्, यत् मे-मासस्य तुलने २०६% वृद्धिः विक्रयस्य आरम्भात् पूर्वं यावत् अभवत्

सम्प्रति, xiaohongshu इत्यत्र ५२०,००० तः अधिकाः “off-season” टिप्पण्याः सन्ति, केचन ब्लोगर्-जनाः “off-season down jackets कथं क्रेतव्याः” इति विषये रणनीतयः स्थापिताः सन्ति

वुहान विश्वविद्यालयस्य अर्थशास्त्रस्य प्रबन्धनस्य च विद्यालयस्य प्रोफेसरः वु ज़ियान्मिङ्ग् इत्यनेन उक्तं यत्, ऋतुतः बहिः विक्रयणस्य एतत् रूपं बहुवर्षेभ्यः अस्ति। व्यापारिणः ये उत्पादाः शिशिरे न विक्रीताः आसन्, तानि उत्पादनानि न्यूनमूल्येन वा ग्रीष्मकाले नियमितमूल्यापेक्षया बहु सस्तानि वा विक्रयन्ति, वस्तुतः धनसङ्ग्रहार्थं, प्रजननार्थं नूतनानि वस्त्राणि अन्यकच्चामालानि च क्रेतुं तेषां उपयोगाय "यावत् एतत् नियमितं, विपण्य-मान्यतां प्राप्तं ब्राण्ड् अस्ति यस्य गुणवत्तायाः समस्या नास्ति, तावत् उपभोक्तारः तत् क्रेतुं शक्नुवन्ति एकतः एतत् मॉडल् उपभोक्तृभ्यः अधिकानि विकल्पानि, वास्तविकं छूटं च दातुं शक्नोति, अपरतः च, एतत् एव अस्ति व्यापारिणां कृते अपि उचितम्।

परन्तु ज्ञातव्यं यत् केचन व्यापारिणः अऋतुकाले सूचीनिष्कासनं विपणनसाधनरूपेण परिणमयन्ति, अऋतुकाले शरदऋतुषु शिशिरे च सम्भाव्यमागधां पूर्वमेव उपभोगयन्ति अनुशंसितं यत् व्यापारिणः अद्यापि मूलविन्यासस्य क्षेत्रे गहनतां गत्वा आगामिनां शिखरऋतुविपण्यं अद्वितीयसृजनशीलतायाः सह जितुम् अर्हन्ति।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया