समाचारं

विद्यालयवर्षस्य प्रथमः पाठः·सचिवः प्राचार्यश्च अवदत् |

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नमस्कार, नव सेमेस्टर! यथा विद्यालयवर्षस्य आरम्भः आरभ्यते, यांग्त्ज़ी इवनिंग् न्यूज तथा यूथ ज़िरोङ्ग मीडिया मञ्चेन विशेषतया "विद्यालयस्य प्रथमः पाठः: सचिवस्य प्राचार्यस्य च उक्तिः" इति स्तम्भः प्रारब्धः, येन अस्माभिः सह मिलित्वा नूतनं ऊर्जावानं च यात्रां आरभुं शक्यते सचिवस्य प्रधानाध्यापकस्य च बुद्धिमान् वचनम्।
नवीनगुणवत्तायुक्तपरिसरजीवने असीमितसंभावनानां निर्माणं कुर्वन्तु
नानजिंग जिनलिंग मध्यविद्यालयस्य प्राचार्यः क्षिया गुआङ्गपिंगः
प्रियाः शिक्षकाः सहपाठिनः च : १.
सर्वेभ्यः नमस्कारः !
हरिततृणाः अद्यापि न क्षीणाः, परन्तु श्वेत ओसः उद्यानं पूर्वमेव पूरितवान् अस्ति । सेप्टेम्बरमासे वयं पुनः परिचिते जिन्झोङ्ग परिसरे मिलितवन्तः। नूतने विद्यालयवर्षे वयं नूतनानां सहचरानाम् स्वागतं कुर्मः: सहस्राधिकाः नूतनाः छात्राः अत्र स्वस्य अत्यन्तं "सुवर्ण"युवानां तालान् उद्घाटयिष्यन्ति, तथा च स्वप्नयुक्ताः त्रिंशत् अधिकाः नवीनाः शिक्षकाः अत्र स्वस्य करियरस्य आरम्भं करिष्यन्ति। अत्र विद्यालयस्य पक्षतः अहं भवतः हार्दिकं स्वागतं कर्तुम् इच्छामि तथा च जिनलिंग् मध्यविद्यालये आत्मसाक्षात्कारस्य नूतनः अध्यायः भवतु इति कामना करोमि।
नवीनशक्तिः सर्वदा नूतनाः सम्भावनाः आनयति। ग्रीष्मकाले पेरिस् ओलम्पिकक्रीडायां वयं युवानां अनन्तसंभावनाः अत्यन्तं सजीवरूपेण दृष्टवन्तः : २० वर्षीयः पान झान्ले एव चीनीयदलस्य पुरुषाणां ४×१०० मीटर् मेड्ले रिले इत्यस्य इतिहासं पुनः लिखितुं साहाय्यं कृतवान् a magical reversal; वर्षीयः डेङ्ग यावेन् यः बहादुरीपूर्वकं त्रीणां जीवनसंक्रमणानां सामनां कृत्वा अधिकान् जनान् ज्ञापयितुं स्वर्णपदकस्य उपयोगं कृतवान् 16 वर्षीयः जिमनास्ट् झाङ्ग यिहानः अस्ति यः फ्रीस्टाइल् बीएमएक्स इत्यस्य चरमक्रीडां प्रवर्तयति स्म यत् ऊर्जां आत्मविश्वासं च स्पर्धायाः समये पटलं अतिप्रवाहितवान्, जनाः मन्यन्ते स्म यत् क्रीडायाः महत्तमं मूल्यं स्वयमेव निहितम् अस्ति ।
यौवनस्य सम्भावना न केवलं उत्कृष्टसाधनानां विषये, अपितु अनन्तसंभावनानां प्रति दृढतायाः विषये अपि अस्ति । अनन्तसंभावनानां भविष्यं कथं निर्मातव्यम् ? एषः प्रश्नः यस्य अन्वेषणं जिन्झोङ्ग-जनाः कुर्वन्ति, अभ्यासं च कुर्वन्ति स्म ।
अस्मिन् वर्षे द्वयोः सत्रयोः मध्ये "नवीनगुणवत्तायुक्ता उत्पादकता" प्रथमवारं सर्वकारीयकार्यप्रतिवेदने समाविष्टा अभवत्, वर्षस्य शीर्षदशकार्ययोः प्रथमं इति सूचीकृता च "नवीनगुणवत्ता उत्पादकता" इत्यस्य त्रीणि प्रमुखाणि लक्षणानि सन्ति : उच्चप्रौद्योगिकी, उच्चदक्षता, उच्चगुणवत्ता च । शिक्षायां डिजिटलबुद्धेः युगे वयं नूतनगुणवत्तायुक्तशिक्षणेन सह नूतनगुणवत्तायुक्तं परिसरजीवनं निर्माय अनन्तसंभावनानां भविष्यं निर्मातुं आशास्महे।
नवीनगुणवत्तायुक्तशिक्षायाः नवीनता प्रथमं चिन्तनस्य गुणवत्तायाश्च संवर्धनस्य अभिमुखीकरणे प्रतिबिम्बिता भवति । २०२४ तमे वर्षे चीन-डिजिटल-एक्सपो-समारोहे कृष्णवर्णीय-प्रौद्योगिक्याः "दल-पदार्पणम्" अभवत्: एकः बुद्धिमान् कॉफी-मास्टरः रोबोट्-बाहुं चालयति, केवलं ६० सेकेण्ड्-मात्रेषु कॉफी-कपं हस्तेन निर्मातुम् अर्हति, यत्र सहस्राणि प्रकाराणि उपलभ्यन्ते चालकरहितस्य लघुबसस्य काकपिट्, सुगतिचक्रं, पेडलं, पृष्ठदृश्यदर्पणं च नास्ति, परन्तु एतत् लचीलतया पदयात्रिकान् वाहनान् च परिहरितुं शक्नोति तथा च वास्तविकमार्गखण्डेषु संयोजकसेवाः प्रदातुं शक्नोति द्रष्टुं शक्यते यत् कृत्रिमबुद्धेः विकासेन परिपक्वतायाः च सह ज्ञानं कौशलं च क्रमेण मानवीयं "प्रतिभा" अभवत् यस्य स्थाने अन्यं स्थातुं शक्यते कृत्रिमबुद्धेः अत्यन्तं अपूरणीयं वस्तु अस्माकं चिन्तनं गुणः च अस्ति । द्वितीयं, नूतनगुणवत्तायुक्तशिक्षायाः नूतनः पक्षः अस्ति यत् सा समस्याकेन्द्रितः अस्ति। पारम्परिकशिक्षा ज्ञानस्य संचयस्य विषये केन्द्रीक्रियते, प्रायः व्यवस्थितरूपेण पदे पदे च प्रकारेण, पिरामिड-सदृशं ज्ञानसंरचनं स्थापयति, यदा तु नवीनगुणवत्तायुक्तशिक्षा समस्याकेन्द्रित-माङ्ग-अनुसारं शिक्षणं प्रति अधिकं ध्यानं ददाति, येन अस्माभिः क अस्माकं स्वकीयानां शिक्षणस्य आवश्यकतानां अवगमनस्य आधारेण spider. तृतीयम्, नूतनगुणवत्तायुक्तशिक्षायाः नूतनः पक्षः जनानां आजीवनशिक्षणस्य विषये तस्य ध्यानं भवति । यथा कथ्यते यत् "भवन्तः शिक्षणानन्तरं स्वस्य अभावं ज्ञास्यन्ति, अध्यापनानन्तरं च स्वस्य कष्टानि ज्ञास्यन्ति।" शिक्षिकाणां कृते निरन्तरं शिक्षणसंसाधनं प्रदातुं निरन्तरं शिक्षणस्य वातावरणं निर्मातुं च।
पूर्वचीनसामान्यविश्वविद्यालयस्य प्रोफेसरः झू झिटिङ्ग् इत्यस्य मतं यत् यौगिकचिन्तनस्य, तकनीकीचिन्तनस्य, अभिनवचिन्तनस्य च माध्यमेन षट् नवीनगुणानां संवर्धनं करणीयम्, यथा गणितीयबुद्ध्या, सामान्यविषयता, सहकारिनिर्माणकौशलेन च वर्धितायाः शिक्षणस्य शिक्षणक्षमतायाश्च स्थायिरुचिः, मानवतावादीगुणाः तथा विज्ञानं प्रौद्योगिकीनीतिशास्त्रं, जिज्ञासायां तथा अन्तरविषयशिक्षणे रुचिः, रचनात्मकचिन्तनं तथा भविष्यस्य अनुकूलताकौशलं, वैश्विकदृष्टिकोणं तथा पारसांस्कृतिकसमझं च एकीकृत्य क्षमता। एते गुणाः अमूर्ताः ध्वनितुं शक्नुवन्ति, परन्तु यदा ते परिसरजीवनेन सह संयोजिताः भवन्ति तदा भवन्तः तेषां आकर्षणं प्राप्नुवन्ति ।
अस्य सत्रस्य "पठनमहोत्सव" इति क्रियाकलापश्रृङ्खलां उदाहरणरूपेण गृह्णामः यदा भवन्तः विभिन्नपुस्तकानां नायकानां सह वार्तालापं कुर्वन्ति तदा भवतः सहानुभूतिः नैतिकभावना च निरन्तरं वर्धते, भवतः मानवतावादीगुणाः सुधरन्ति, भवतः मूल्यानि च स्थापितानि भवन्ति यदा भवन्तः पठनकक्षं प्रविशन्ति यदा भवन्तः कियोस्कमध्ये रिकार्ड् करणं कुर्वन्ति तदा सम्पूर्णं उपकरणं शान्तं वातावरणं च भवन्तं अधिकशब्दान् पठितुं गहनतरभावनाः च अभिव्यक्तुं प्रोत्साहयिष्यति यदा भवन्तः शिक्षणसामग्रीणां सावधानीपूर्वकं अध्ययनं कुर्वन्ति तदा भवन्तः पश्यन्ति यत् एतादृशी एव वैज्ञानिकसमस्या व्याख्यातुं शक्यते विभिन्नविषयाणां दृष्टिकोणात् एवं प्रकारेण भवन्तः विषयाणां सीमां भङ्ग्य बहुकोणात् जिज्ञासाशिक्षणं कुर्वन्ति यदा भवन्तः स्वसहपाठिभिः सह स्वविचारस्य आदानप्रदानं कुर्वन्ति वा पुस्तकसमीक्षां पठन्ति तदा भवन्तः संज्ञानस्य विविधतां अवगत्य सहितुं शिक्षिष्यन्ति भेदाः एषः एव भवतः वैश्विकदृष्टिकोणस्य निर्माणस्य आधारः। अस्माकं जिन्झोङ्ग-छात्राणां कृते नूतन-गुणवत्ता-साक्षरता अपरिचिता नास्ति, यतोहि अस्माकं छात्राणां विकास-लक्ष्येषु विशिष्टानि “नवीन-गुणवत्ता”-लक्षणानि सन्ति, अर्थात् मानविकी-विज्ञान-साक्षरता, पूर्ण-व्यक्तित्वस्य, रचनात्मक-भावनायाः च एकीकरणम् |.
शिक्षकाः सहपाठिनः च, नूतने विद्यालयवर्षे अहम् आशासे यत् अस्माकं प्रत्येकं परिसरजीवनस्य नूतनगुणवत्तायाः सक्रियनिर्माता भवितुम् अर्हति तथा च निरन्तर अन्वेषणद्वारा अस्माकं अनन्तसंभावनानां आविष्कारं कर्तुं शक्नोति अहम् अपि कामये यत् जिन्लिंग् मध्यविद्यालयस्य १२ तमे पठनमहोत्सवः भविष्यति सफलता भवतु। सर्वेषां शिक्षकानां कार्ये शुभस्वास्थ्यं च कामना, सर्वेषां छात्राणां अध्ययने मज्जनं, कर्मसु सफलता च भवतु इति कामये। धन्यवादा!
संवाददाता गु जियान मा नान
yangzi evening news/ziniu news संवाददाता ली चेन्
ताओ शाङ्गगोङ्ग द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया