समाचारं

चीनराज्यनिर्माणेन कार्यप्रदर्शनस्य वृत्तान्तः आयोजितः, वर्षस्य प्रथमार्धे नवहस्ताक्षरितविदेशव्यापारसन्धिषु मूल्यं दुगुणं जातम्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ सितम्बर् दिनाङ्के चीनराज्यनिर्माण (६०१६६८) इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकं कार्यप्रदर्शनस्य वृत्तान्तः आयोजितः ।

सभायां चीनराज्यनिर्माण-इञ्जिनीयरिङ्ग-निगमस्य अध्यक्षः वेन बिङ्गः अवदत् यत् अस्मिन् वर्षे आरम्भात् एव, तीव्र-जटिल-बाह्य-वातावरणस्य सम्मुखे, कम्पनी उच्च-गुणवत्ता-विकासस्य प्राथमिक-कार्यं अधिकं प्रकाशयति, एकीकृत्य सर्वान् कर्मचारिणः पारं कर्तुं नेतवती | कठिनतां च परिश्रमं कर्तुं च, तथा च "सुधारग्रहणं, वृद्धिं सुनिश्चित्य, "नवाचारं प्रवर्धयितुं, सुधारं गभीरं कर्तुं, आधारं सुदृढं कर्तुं, जोखिमान् निवारयितुं, दलनिर्माणं च सुदृढं कर्तुं" इति सप्त प्रमुखकार्यस्य अनुसरणं कृत्वा, उद्यमस्य सुधारः, नवीनता, विकासः च इति ठोसरूपेण प्रवर्धितवान् नवीन प्रगतिः नूतनाः परिणामाः च।

परिचालनदृष्ट्या चीनराज्यनिर्माणइञ्जिनीयरिङ्गनिगमस्य उपाध्यक्षः मुख्यवित्तीयपदाधिकारी च हुआङ्ग जी इत्यनेन उक्तं यत् वर्षस्य प्रथमार्धे कम्पनी राष्ट्रियरणनीत्याः सेवां कर्तुं अनुसृत्य विपण्यविस्तारप्रयासान् वर्धितवती। कम्पनी सक्रियरूपेण राष्ट्रियरणनीत्याः एकीकृत्य सेवां करोति, क्षेत्रीयकेन्द्रीयनगरानां विकासस्य आवश्यकताः समीचीनतया पूरयति, सक्रियरूपेण योजनां करोति तथा च बहूनां उच्चस्तरीयपरियोजनानां कार्यान्वयनस्य सक्रियरूपेण भागं गृह्णाति, प्रभावीरूपेण आदेशपरिमाणस्य वृद्धिं चालयति। वर्षस्य प्रथमार्धे कम्पनीयाः नवहस्ताक्षरितसन्धिः २.४८ खरब युआन् इत्येव आसीत्, यत् वर्षे वर्षे १०.०% वृद्धिः अभवत्, तस्याः विपण्यभागः १५.१% आसीत्, यत् वर्षे वर्षे २.१ प्रतिशताङ्कस्य वृद्धिः अभवत् बीजिंग-तियान्जिन्-हेबेई, याङ्ग्त्ज़ी नदी आर्थिकमेखला, गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ ग्रेटर बे क्षेत्र, पीत नदी बेसिन् इत्यादिषु प्रमुखेषु राष्ट्रियरणनीतिकक्षेत्रेषु नवहस्ताक्षरितानां अनुबन्धानां मूल्यं २.१ खरब युआन् आसीत्, यस्य भागः ८५.८% आसीत् । .

तस्मिन् एव काले चीनराज्यनिर्माणसंस्था स्वस्य व्यापारसंरचनायाः अनुकूलनार्थं केन्द्रीभूता अस्ति, तस्य आवासनिर्माणव्यापारस्य परिमाणं गुणवत्ता च वर्धिता अस्ति "कम्पनी विद्यमानस्य स्टॉकस्य उन्नयनार्थं तथा च वृद्धिशीलसंरचनात्मकसमायोजनं कर्तुं, 'त्रयेषु प्रमुखेषु परियोजनासु' स्वस्य सहभागितायाः वर्धनार्थं, विज्ञानं, शिक्षा, संस्कृतिः, स्वास्थ्यं तथा क्रीडा, औद्योगिकसंस्थानानि, इत्यादीनां उपविभागानाम् परिनियोजनं निरन्तरं कर्तुं च केन्द्रीक्रियते। तथा नगरीयनवीकरणम्, तथा च आवासनिर्माणव्यापारे स्वस्य लाभं निरन्तरं सुदृढं करोति, २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः आवासनिर्माणव्यापारस्य नवहस्ताक्षरितानां अनुबन्धानां मूल्यं १.५३ खरब युआन् आसीत्, यत् वर्षे वर्षे ५.७% वृद्धिः अभवत् । येषु विज्ञानं, शिक्षा, संस्कृतिः, स्वास्थ्यं, क्रीडा च इत्यादीनां जनमतसंग्रहपरियोजनानां मूल्यं ६५८.६ अरब युआन् आसीत्, यत् वर्षे वर्षे १५.६% वृद्धिः अभवत्, यस्य कृते ३.७ प्रतिशतं वृद्धिः अभवत् ४३.०% इत्येव सूचयति” इति ।

"तदतिरिक्तं, कम्पनी विदेशेषु विपण्यं सशक्ततया विकसितवती अस्ति तथा च तस्याः विदेशव्यापारः तीव्रगत्या वर्धितः। कम्पनी 'बेल्ट् एण्ड् रोड्' इत्यस्य संयुक्तरूपेण निर्माणस्य प्रमुखं उपक्रमं सम्यक् कार्यान्वितवान्, अविचलतया विपण्यप्रवेशं प्रवर्धितवान्, अन्तर्राष्ट्रीयसहकार्यं सुदृढं कृतवान्, सर्वप्रयत्नाः कृतवान् प्रमुखाणि स्थलचिह्नपरियोजनानि निवारयितुं, तथा च विदेशव्यापारस्य विकासं त्वरितवान् गुणवत्ताविकासः २०२४ तमस्य वर्षस्य प्रथमार्धे नवहस्ताक्षरितविदेशीयव्यापारसन्धिषु मूल्यं १२९.१ अरब युआन् आसीत्, येन वयं दशकशः नूतनाः अनुबन्धाः अपि प्राप्तवन्तः हाङ्गकाङ्ग-सऊदी अरब-देशः च” इति हुआङ्ग जी अवदत् ।

वर्षस्य उत्तरार्धस्य प्रतीक्षां कुर्वन् वेन् बिङ्ग् इत्यनेन उक्तं यत् कम्पनी राज्यस्वामित्वयुक्तैः उद्यमैः नियन्त्रितसूचीकृतानां कम्पनीनां गुणवत्तां सुधारयितुम् आवश्यकताः अन्तःकरणेन कार्यान्वयिष्यति, "एकः पञ्च मजबूतः निर्मातुं" इति रणनीतिकलक्ष्यं प्रति प्रतिबद्धः भविष्यति तथा च "एकतः षड्पर्यन्तं" रणनीतिकमार्गः, उच्चगुणवत्तायुक्तविकासं अधिकं प्रकाशयति, तथा च सर्वाणि वार्षिकलक्ष्यकार्यं पूर्णं कर्तुं प्रयतते, मूलकार्यं सुदृढं कर्तुं, मूलप्रतिस्पर्धासु सुधारं कर्तुं, निरन्तरं सशक्तं, उत्तमं, बृहत्तरं च भवितुं, पूंजीबाजारेण सह संचारं सुदृढं कर्तुं च केन्द्रीक्रियते .

"सम्प्रति बाह्यवातावरणे परिवर्तनस्य प्रतिकूलप्रभावाः वर्धन्ते, घरेलुप्रभाविमागधा अपर्याप्ताः सन्ति, संरचनात्मकसमायोजनं निरन्तरं गभीरं भवति, निर्माणोद्योगे विपण्यप्रतिस्पर्धा तीव्रताम् अवाप्नोति, अचलसम्पत्विपण्यं च अद्यापि गहनसमायोजनस्य कालखण्डे अस्ति, यत् कम्पनीयाः विकासाय कतिपयानि आव्हानानि आनयति तथापि मम देशस्य अर्थव्यवस्थायाः समग्रं संचालनं स्थिरतायाः, प्रगतेः, पुनर्प्राप्तेः च प्रवृत्तिः यथा यथा स्थूलनीतीनां प्रभावाः क्रमेण मुक्ताः भवन्ति तथा तथा नूतनानां चालकशक्तीनां, नवीनलाभानां च संवर्धनं त्वरितं भवति , तथा च कम्पनी निगमविकासस्य अधिकानि अवसरानि प्रारभते, "त्रयस्य प्रमुखपरियोजनानां" निर्माणे भागं ग्रहीतुं अधिकप्रयत्नाः करणीयः, देशस्य "द्विगुण" निर्माणस्य आवश्यकतानां सक्रियरूपेण सेवां कर्तुं, नगरीयनवीनीकरणस्य नगरीयसञ्चालनस्य च कृते नूतनानां विपणानाम् सशक्ततया विस्तारं करिष्यति,। शोधं कुर्वन्ति तथा च सामरिक-उदयमान-उद्योगानाम् कृते नूतनानि पटलानि विन्यस्यन्ति, नवीन-उत्पादक-शक्तीनां संवर्धनं विकासं च त्वरयन्ति, तथा च सेवां कुर्वन्ति कम्पनीयाः उच्चगुणवत्ता-विकासं प्रवर्तयितुं समग्र-राष्ट्रीय-स्थितौ नूतनानि उपलब्धयः प्राप्तुं च," इति हुआङ्ग जी अवदत्।

पश्चात् पश्यन् अगस्तमासस्य ३० दिनाङ्के सायं चीनराज्यनिर्माणसंस्थायाः २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम्, तस्य समग्रसञ्चालनप्रदर्शने च स्थिरवृद्धिः अभवत् २०२४ तमे वर्षे प्रथमार्धे परिचालन-आयः १.१४ खरब-युआन् आसीत्, शुद्धलाभः २९.४५० अरब युआन् आसीत्, अशुद्धलाभं विहाय वर्षे वर्षे १.६% वृद्धिः अभवत् अरब युआन्, वर्षे वर्षे १.९% वृद्धिः । वर्षस्य प्रथमार्धे प्रतिशेयरस्य मूलभूतं आयं ०.७१ युआन् आसीत्, यत् वर्षे वर्षे १.४% वृद्धिः अभवत् ।

वित्तीयप्रतिवेदने दर्शयति यत् अस्मिन् वर्षे प्रथमार्धे कम्पनीयाः निर्माणव्यापारस्य नूतनसन्धिहस्ताक्षरेषु प्रबलवृद्धिः गतिः अस्ति गतवर्षस्य समानकालस्य उच्चाधारेन सह नवहस्ताक्षरितानां अनुबन्धानां मूल्यं २.२८८२ अरब युआन्, वर्षे आसीत् -वर्षे १३.७% वृद्धिः, तथा च वार्षिकनवहस्ताक्षरलक्ष्यस्य ५५% भागं सम्पन्नवान् अस्ति यत् तस्य तीव्रवृद्धिप्रवृत्तिः निरन्तरं कर्तुं समग्रसञ्चालनआयस्य प्रचारः।

तस्मिन् एव काले कम्पनीयाः अचलसम्पत्व्यापारेण नूतनविकासप्रतिरूपस्य अनुकूलनं त्वरितम् अभवत्, सटीकनिवेशः सुदृढः अभवत्, सम्पूर्णप्रक्रियायाः परिष्कृतप्रबन्धनं नियन्त्रणं च सुदृढं कृतम्, विक्रयं न्यूनीकर्तुं प्रयत्नाः च वर्धिताः प्रतिवेदनकालस्य कालखण्डे अनुबन्धितविक्रयः १९१.५ अरब युआन्, अनुबन्धितविक्रयक्षेत्रं ६.५५ मिलियनवर्गमीटर्, परिचालनआयः ११६.४ अरब युआन् च आसीत् स्वस्य स्थिरवित्तस्य उच्चगुणवत्तायुक्तानां उत्पादक्षमतानां च आधारेण चीनराज्यनिर्माणेन प्रथमद्वितीयस्तरीयनगरेषु उच्चगुणवत्तायुक्तभूमिपार्सलेषु केन्द्रीकृत्य अचलसम्पत्बाजारस्य स्थितिः नीतिपरिवर्तनानां च गहनविश्लेषणं कृतम्, अपि च अधिकं वर्धितम् तथा मूलनगरेषु भूमिभण्डारस्य विस्तारः अभवत् .

प्रतिवेदन/प्रतिक्रिया