समाचारं

नवीन ऊर्जायाः विकासं त्वरयितुं एनआईओ सिचुआन्-तिब्बत-रेखायाः विद्युत्-अदला-बदली-योजनां प्रकाशयति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव एनआईओ इत्यनेन ३१८ सिचुआन्-तिब्बतरेखायाः विद्युत्प्रतिस्थापनरेखायाः विन्यासयोजना आधिकारिकतया प्रकाशिता । फोटो एनआईओ इत्यस्य सौजन्येन
चीनयुवा दैनिकग्राहकसमाचारः (china youth daily·china youth daily reporter wang zhiyuan) सम्प्रति नूतनानां ऊर्जावाहनानां तीव्रविकासस्य चरणे अस्ति, परन्तु अद्यापि असमानगुणवत्ता, अपर्याप्तक्रूजिंगरेन्ज इत्यादीनां समस्याः सन्ति। एताः समस्याः न केवलं उपभोक्तृणां कारक्रयणविकल्पं प्रभावितं कुर्वन्तः महत्त्वपूर्णाः कारकाः अभवन्, अपितु नूतन ऊर्जावाहनानां विकासं किञ्चित्पर्यन्तं प्रतिबन्धयन्ति
उपर्युक्तसमस्यानां प्रतिक्रियारूपेण ३० अगस्तदिनाङ्के एनआईओ इत्यनेन ३१८ सिचुआन्-तिब्बत-रेखायाः विद्युत्-अदला-बदली-रेखायाः लेआउट्-योजना आधिकारिकतया प्रकाशिता, पूर्वमेव निर्मितानाम् ५-विद्युत्-अदला-बदली-स्थानकानां आधारेण ९ नवीन-विद्युत्-अदला-बदली-स्थानकानि निर्मातुं योजना अस्ति मार्गे चेङ्गडुतः तिब्बतपर्यन्तं विद्युत्-अदला-बदली-रेखायाः साक्षात्कारं कर्तुं, उपयोक्तारः एवरेस्ट्-आधार-शिबिरपर्यन्तं बैटरी-अदला-बदली कर्तुं शक्नुवन्ति ।
संवाददाता ज्ञातवान् यत् २०२० तमस्य वर्षस्य डिसेम्बरमासे देशस्य प्रथमः सिचुआन्-तिब्बत-द्रुत-चार्जिंग-मार्गः सम्पन्नः अभवत्, एनआईओ-संस्थायाः मार्गे १४ चार्जिंग्-स्थानकानि निर्मिताः, येन उपयोक्तारः तिब्बत-देशं यावत्, प्रत्यक्षतया एवरेस्ट्-आधारशिबिरं यावत् च ५,२०० मीटर् । अधुना यावत् एनआइओ इत्यनेन मार्गे कुलम् ३१ चार्जिंग-स्थानकानि निर्मिताः येन उपयोक्तृणां तिब्बत-देश-यात्रायाः अधिका सुविधा भवति ।
318 सिचुआन्-तिब्बत-रेखा तिब्बत-देशं यावत् चार्जं कर्तुं शक्यते इति अवगत्य, एनआईओ मार्गे पावर-स्वैप-जाल-विन्यासं एन्क्रिप्ट्-करणं निरन्तरं करोति यत् उपयोक्तृभ्यः अधिक-सुविधाजनकं पावर-अप-अनुभवं प्रदातुं शक्नोति वर्तमान समये एनआईओ इत्यनेन ३१८ सिचुआन्-तिब्बत-रेखायाः समीपे ३६ चार्जिंग्-स्वैपिंग-स्थानकानि निर्मिताः, येषु चेङ्गडु (प्रारम्भबिन्दुः), याआन्, तियानक्वान्, लिन्झी, ल्हासा च सन्ति अस्य आधारेण एनआईओ ३१८ सिचुआन्-तिब्बतरेखायाः समीपे सिन्दुकियाओ, लिटाङ्ग, बटाङ्ग, ज़ुओगोङ्ग, बासु, बोमी, गोङ्गबुजियाङ्गडा, शिगात्से, डिङ्ग्री इत्यत्र ९ नवीनविद्युत्विनिमयस्थानकानि निर्मातुं योजनां करोति, यत्र औसतस्थानकान्तरं २२३ किलोमीटर् भवति, यत् अनुमतिं ददाति उपयोक्तृभ्यः विद्युत् आदानप्रदानं कृत्वा ३१८ सिचुआन्-तिब्बत-रेखायाः तिब्बत-प्रवेशं कर्तुं शक्नुवन्ति ।
अस्य आधारेण वेइलाई सिचुआन-प्रान्ते विभिन्नेषु काउण्टी-स्तरीय-प्रशासनिक-जिल्हेषु नूतनानां चार्जिंग-ढेराणां बैटरी-अदला-बदली-स्थानानां च निर्माणस्य योजनां करोति , allowing प्रत्येकं काउण्टी nio’s charging piles and battery swap stations सन्ति ।
३० अगस्तपर्यन्तं एनआईओ इत्यनेन देशे सर्वत्र २,४९५ बैटरी-अदला-बदली-स्थानकानि, ३,९६५ चार्जिंग-स्थानकानि, २३,१०० चार्जिंग-ढेराणि च निर्मिताः, येन सम्पूर्णे उद्योगे उपयोक्तृभ्यः कुलम् ४५.६३ मिलियन-अधिकाः चार्जिंग-सेवाः, ५१ मिलियन-अधिकाः बैटरी-अदला-बदली-सेवाः च प्रदत्ताः सन्ति ८० "पावर-अप-दृश्यमार्गाः" यत्र सिचुआन्-नगरात् किङ्घाई-पर्यन्तं युन्नान-नगरात् तिब्बत-पर्यन्तं च त्रयः मार्गाः, डुकु-राजमार्गः, कानास्-रेखा च सन्ति ।
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया