समाचारं

जले सिक्तं इति शङ्कितं सेकेण्ड हैण्ड् कारं क्रयणस्य चतुर्मासानां अनन्तरं गुआजी सेकेण्ड हैण्ड् कारस्य ज्ञातम्: पुनः निरीक्षणस्य व्यवस्था कृता अस्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव हुबेई-प्रान्तस्य वुहान-नगरस्य यु-महोदयेन द पेपर-गुणवत्ता-कम्प्लेन्ट्-मञ्चे (https://tousu.thepaper.cn) इत्यस्मै सूचना दत्ता यत् सः चतुर्मासाभ्यः पूर्वं गुआजी-उज्ड्-कार्-संस्थायाः सेकेण्ड-हैण्ड्-जीप-कम्पास-इत्यत्र ५०,००० युआन्-अधिकं व्ययितवान् इदानीं यदा पुनः विक्रयणार्थं स्थापितं तदा गुआजी-प्रयुक्तकार-अधिकारिभिः आधिकारिकतया ज्ञातं यत् एतत् जले सिक्तं इति शङ्कितं, मूल्यं च क्रयणसमये यत् आसीत् तस्मात् अर्धं एव आसीत्
अस्मिन् विषये गुआजी-सेकेण्ड-हैण्ड्-कार-कर्मचारिणः अवदन् यत् उपभोक्तृणां कृते पुनः निरीक्षणस्य व्यवस्थां कृतवन्तः यदि उपभोक्तुः क्रयणात् पूर्वं कारस्य जले सिक्तस्य शङ्का भवति तर्हि आजीवनं प्रतिदत्तं भविष्यति।
यु महोदयेन प्रदत्ता कारक्रयणसूचना
उपभोक्तृणां शिकायतां : १.
यू महोदयेन परिचयः कृतः यत् अस्मिन् वर्षे एप्रिलमासस्य अन्ते सः गुआजी सेकेण्ड्-हैण्ड् कार्स् इत्यस्मात् जीप् कम्पास २०१७ २००टी स्वचालितपरिवारसंस्करणं क्रीतवान् । अभ्यस्तत्वात् अहं अचिरेण समये पुनः यानं विक्रेतुं योजनां करोमि।
गुआजी आधिकारिकपरीक्षणप्रतिवेदनं यदा युमहोदयः कारं क्रीतवान्
युमहोदयेन प्रदत्तेन कारक्रयणसन्धिना ज्ञातं यत् कारस्य आदेशस्य तिथिः एप्रिलमासस्य २९ दिनाङ्कः, क्रयणसमये सूचितः माइलेजः १०९,४४४ किलोमीटर् इति सः कुलम् ५०,३१० युआन्-रूप्यकाणि दत्तवान्, यत्र ३९९ युआन्-रूप्यकाणां प्रारम्भिकनिक्षेपः, ४९,९११ युआन्-रूप्यकाणां च अन्तिम-भुगतानः च अभवत् ।
यदा युमहोदयः कारं क्रीतवन् तदा तत् यानं जले न सिक्तम् इति ज्ञातम् ।
यू महोदयेन प्रदत्ता "गुआजी आधिकारिकनिरीक्षणप्रतिवेदने" ज्ञायते यत् गुआजी आधिकारिकनिरीक्षणप्रतिवेदने उक्तं यत् "एतत् कारं ७ वर्षाणि पुरातनम् अस्ति, यस्य औसतवार्षिकमाइलेजः १५,६०० किलोमीटर् अस्ति। अस्य उपयोगः बहुधा भवति सामान्यपरिवारेषु स्वामित्वं स्थानान्तरणं नास्ति तथा च एतत् उत्तमं प्रथमहस्तं वाहनम् अस्ति, परन्तु अन्तःभागः अक्षुण्णः अस्ति, उपरि सामान्यप्रयोगस्य लेशाः सन्ति, तैलं सामान्यं भवति, यांत्रिकं च भागाः सम्यक् प्रचलन्ति।"
यदा युमहोदयः कारं विक्रीतवान् तदा कारस्य निरीक्षणप्रतिवेदनम्
युमहोदयः अवदत् यत् अस्मिन् काले सः कारस्य चालन-अनुभवस्य अनुकूलतां न प्राप्तवान् तथापि यदा सः आधिकारिकतया निरीक्षितवान् तदा सः कारस्य विक्रयणस्य योजनां कृतवान् गुआजी अगस्तमासे कारस्य उपयोगं कृतवान्, तस्मै कथितं यत् कारस्य बहवः ढालस्य बिन्दवः सन्ति, जङ्गमस्य दागः जलक्षतिः च शङ्का च निराकर्तुं न शक्यते, येन प्रत्यक्षतया मञ्चे क्रेतुः बोली महत्त्वपूर्णतया न्यूनीकृता, केवलं अर्धं अपि मूल्यं यदा सः कारं क्रीतवन् आसीत् तदा "मञ्चे उद्धृतं वर्तमानं मूल्यं ३०,००० युआन् इत्यस्मात् न्यूनम् अस्ति।"
निरीक्षकैः गृहीताः जलविसर्जनपरीक्षणसम्बद्धाः चित्राणि
अस्मिन् वर्षे अगस्तमासे गुआजी इत्यनेन जारीकृतस्य आधिकारिकनिरीक्षणप्रतिवेदनस्य स्क्रीनशॉट् यू महोदयेन प्रदत्तं यत् कारस्य दुर्घटना अन्वेषणस्य द्रव्यं "दुर्घटना", जलक्षतिनिरीक्षणवस्तु "स्टीयरिंग् स्तम्भस्य प्लवमानजङ्गम" आसीत्, जलं च भिज्यते test showed that the right rear carpet यन्त्रपटलस्य आन्तरिकचतुष्कोणे फफूंदीबिन्दवः, जङ्गमदागः/जंगः, वामस्य सिलपुञ्जस्य गुहायाश्च अन्तः जलस्य दागः, अवसादः च सन्ति
निरीक्षकैः गृहीताः जलविसर्जनपरीक्षणसम्बद्धाः चित्राणि
युमहोदयः अवदत् यत् वर्तमानकाले कारस्य कुलमाइलेजः १११,२०० किलोमीटर् अस्ति, तथा च कारस्य क्रयणात् आरभ्य माइलेजः २००० किलोमीटर् इत्यस्मात् न्यूनः अस्ति अस्मिन् काले केवलं तैलस्य परिवर्तनस्य नियमितं परिपालनं कृतम् अस्ति, तथा च न अन्ये अनुरक्षण अभिलेख। "यदि खलु जलसिक्ततायाः शङ्का अस्ति तर्हि तस्य अर्थः अस्ति यत् यदा कारः क्रीतवान् तदा एव समस्या आसीत्, अथवा परीक्षणप्रतिवेदने किमपि दोषः अस्ति इति सः आशास्ति यत् गुआजी इत्यस्य सेकेण्डहैण्ड् कारानाम् पुनः निरीक्षणं भविष्यति।
निरीक्षकैः गृहीताः जलविसर्जनपरीक्षणसम्बद्धाः चित्राणि
उद्यमप्रतिक्रिया : १.
अस्य विवादस्य विषये द पेपर इत्यनेन गुआजी यूज्ड् कार्स् इत्यनेन सम्पर्कः कृतः । अगस्तमासस्य निरीक्षणप्रतिवेदनस्य निष्कर्षः निरीक्षणकर्मचारिभिः वाहनस्य छायाचित्रं अपलोड् कृत्वा स्वयमेव प्रणाल्याः निर्धारितः इति कर्मचारिणः अवदन्। “यदि अन्ततः निर्धारितं भवति यत् उपभोक्तुः क्रयणात् पूर्वं कारस्य फोडाः सन्ति इति शङ्का अस्ति तर्हि मञ्चः आजीवनं धनवापसीं प्रतिज्ञायते।”.
सम्प्रति गुआजी सेकेण्ड हैण्ड् कार्स् इत्यनेन वैकल्पिकदिनाङ्के पुनः निरीक्षणस्य व्यवस्थां कर्तुं यूमहोदयेन सह सम्पर्कः कृतः अस्ति।
द पेपर रिपोर्टरः चेन् लेइजुः प्रशिक्षुः कोङ्ग वेइका च
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया