समाचारं

अवलोकन त्वरितसमीक्षा

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेन काई, ज़ोंगियन न्यूज के मुख्य टिप्पणीकार
किङ्ग्डाओ-नगरस्य एका महिला लैण्ड्-रोवर-वाहनं गलतदिशि चालयित्वा पङ्क्तौ कूर्दितवती, सामान्यतया विपरीतदिशि चालयन्तं पुरुषं चालकं ताडयति स्म, येन तस्य मुखस्य नासिकायाश्च रक्तस्रावः जातः तस्मिन् भिडियायां केचन प्रेक्षकाः स्मारयन्ति स्म यत् "प्रतियुद्धं मा कुरुत। यदि भवन्तः प्रतियुद्धं कुर्वन्ति तर्हि भवन्तः अन्यायं प्राप्नुयुः।"
किङ्ग्डाओ-पुलिसः एकं सूचनां जारीकृतवान् यत् लैण्ड्-रोवर-वाहनस्य महिलाचालकस्य १० दिवसपर्यन्तं प्रशासनिकनिरोधः, १,००० युआन्-दण्डः च भविष्यति । घोषणायाः बहिः आगत्य एव जनमतस्य कोलाहलः आसीत् । तत्? नेटिजनाः क्रमेण सन्देशान् त्यक्तवन्तः, "अहं केवलं १० दिवसान् यावत् निरुद्धः अस्मि। किं कस्यचित् ताडनस्य दण्डः एतावत् लघुः?" enough to teach the female driver a lesson." नेटिजन्स् किङ्ग्डाओ इत्यस्मै अवदन् पुलिसैः कानूनप्रवर्तनस्य आधारस्य विषये प्रश्नाः उत्थापिताः।
स्पष्टतया, स्थानीयपुलिसः चीनगणराज्यस्य लोकसुरक्षाप्रशासनदण्डकानूनस्य अनुच्छेदस्य ४३, अनुच्छेदस्य १ प्रावधानानाम् आधारेण स्वदण्डं दत्तवान् यः कोऽपि अन्यस्य व्यक्तिस्य ताडनं करोति वा अन्यस्य व्यक्तिस्य शरीरं इच्छया चोटं करोति वा, सः तस्मात् न्यूनं न भवति ५ दिवसाः परन्तु १० दिवसेभ्यः अधिकं न, तथा च २०० आरएमबी इत्यस्मात् न्यूनः न किन्तु ५०० आरएमबी इत्यस्मात् अधिकं न दण्डः भवति। तदधारितकानूनीप्रावधानात् न्याय्यं चेत् महिलाचालकस्य उपरि यः दण्डः प्रदत्तः सः अधिकतमदण्डः इति गणयितुं शक्यते ।
परन्तु केचन नेटिजनाः अद्यापि प्रश्नं कुर्वन्ति यत् "कलहं चित्वा क्लेशं प्रेरयितुं" अपराधानुसारं किमर्थं दण्डः न दीयते? प्रशासनिकदण्डानां तुलने कलहं चिन्वितुं, उपद्रवं प्रेरयितुं च अपराधः आपराधिकः अपराधः, कानूनी दण्डः च पञ्चवर्षेभ्यः न्यूनस्य नियतकालीनकारावासः कलहं चित्वा क्लेशं प्रेरयितुं अपराधः स्थापितः वा इति निर्धारयितुं अन्यः प्रमुखः तत्त्वः अस्ति - लघुक्षतिं जनयति । अतः किङ्ग्डाओ "लैण्ड रोवर महिला" ताडनघटनायां, पुरुषचालकः लघुचोटं कृतवान् वा इति, तत्सम्बद्धा महिला अपराधस्य निर्माणं कृतवती वा इति न्यायार्थं पूर्वशर्तानाम् एकः अस्ति
चीनदेशे अस्मिन् स्तरे लघु-आक्रमणानां अपराधः इति गणयितुं असम्भवम् । परन्तु यदि कश्चन भवन्तं यादृच्छिकरूपेण ताडयति तर्हि भवन्तः केवलं तत् निगलितुं शक्नुवन्ति वा? किं केवलं हानिः एव यदि त्वं प्रतियुद्धं करोषि ? एषः तर्कः विधिवत् मान्यः नास्ति ।
अस्मिन् वर्षे वसन्तमहोत्सवस्य समये झाङ्ग यिमौ इत्यनेन निर्देशितेन "अनुच्छेदः २०" इति चलच्चित्रेण आत्मरक्षां जनसमूहस्य दृष्टौ आनयत्, उष्णचर्चा च उत्पन्ना कानूनः दयालुतायाः न्यायस्य च कला अस्ति न्याय्यः रक्षा मूलतः कानूनी निजी उपायः अस्ति यत् व्यक्तिगतसुरक्षां निरन्तरं अवैधं उल्लङ्घनं निवारयितुं अपराधिनं क्षतिं कर्तुं च वैधं रक्षणं मन्यते।
सर्वोच्चजनन्यायालयस्य कार्यप्रतिवेदने स्पष्टतया उक्तं यत् "कानूनः कानूनस्य समक्षं नम्रतां न दातुं शक्नोति।" न्याय। "कदापि प्रतियुद्धं न कुर्वन्तु, प्रतियुद्धं कुर्वन्ति चेत् भवतः अन्यायः भविष्यति" इति सुचिन्तनपरामर्शात् न्याय्यं चेत्, आत्मरक्षायाः न्यायिकसंकल्पनाम् यथार्थतया आगत्य सामाजिकसहमतिः भवितुं अद्यापि बहु दूरं गन्तव्यम् अस्ति "अनुच्छेदः २०" जागृतः अस्ति।
नियमेन दुष्टजनानाम् अपराधं कर्तुं महत्तरं भवति, न तु सज्जनानां कृते कार्यवाही। किङ्ग्डाओ "लैण्ड् रोवर गर्ल्" इत्यस्य ताडनघटनायाः आधारेण पुनः सामान्यज्ञानं पुनः वक्तुं आवश्यकम् अस्ति यत् कानूनः कानूनस्य समक्षं हारं न दातुं शक्नोति। एतत् विधिराज्यस्य भावनायाः, न्यायस्य न्यायस्य च जनानां अपेक्षायाः रक्षणम् अस्ति ।
प्रतिवेदन/प्रतिक्रिया