समाचारं

चीन-मालदीव-मैत्रीसेतुः मालदीवस्य विकासाय यातायातस्य कृते उद्घाटनस्य ६ वर्षाणि पूर्णं करोति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्तदिनाङ्के चीन-मलेशिया-मैत्रीसेतुस्य उद्घाटनस्य ६ वर्षाणि पूर्णानि सन्ति, यस्य निर्माणं चीन-सञ्चार-निर्माण-कम्पनी सेकेण्ड्-हार्बर-इञ्जिनीयरिङ्ग-कम्पनी, हान-वंशस्य केन्द्रीय-उद्यमेन कृतम् सेतुदृश्यप्रकल्पः - सेतुशिरःकपाटं नूतनरूपं दत्तं, चित्रकलापश्चात् नूतनप्रतिबिम्बे च आविर्भूतम् । नवचित्रितस्य तोरणस्य समग्रवर्णः मूलतः मूलवर्णस्य सदृशः अस्ति, मुख्यतोरणस्य वर्णः मूलगगननीलवर्णात् हल्के हरितवर्णे परिवर्तितः अस्ति
अगस्तमासस्य ३० दिनाङ्के मालदीवदेशस्य राष्ट्रपतिः मुइज् इत्यनेन सेतुस्य यातायातस्य कृते उद्घाटनस्य षष्ठवर्षस्य उत्सवस्य उत्सवः ट्वीट् कृतवान् । सः लिखितवान् यत् - २०१८ तमस्य वर्षस्य अगस्तमासस्य ३० दिनाङ्के चीन-मलेशिया-मैत्रीसेतुः आधिकारिकतया यातायातस्य कृते उद्घाटितः । अद्य ६ वर्षाणाम् अनन्तरं वयं गौरवेण सेतुस्य उद्घाटनस्य षष्ठवार्षिकीम् आचरामः। इयं महान् परियोजना न केवलं अस्माकं देशस्य द्वीपद्वयं सम्बध्दयति, अपितु चीन-मलेशिया-देशयोः गहनमैत्री-परस्पर-विश्वासयोः प्रतीकं भवति, द्वयोः जनानां समृद्धेः शुभकामनाम् अपि निकटतया सम्बध्दयति |. आशासे यत् एषः मैत्रीसेतुः भविष्ये चीन-मलेशिया-सहकार्यस्य "सेतुम्" निर्मास्यति |
चीन-मालदीव-मैत्रीसेतुस्य कुलदीर्घता मालदीवस्य प्रथमः आधुनिकः पार-समुद्र-सेतुः अस्ति .मार्गश्रेणी नगरीयः ट्रंकमार्गः अस्ति । सेतुः १०० वर्षाणां सेवाजीवनं भवितुं निर्मितः अस्ति, परियोजना च २०१६ तमस्य वर्षस्य मार्चमासे आरब्धा । एषः सेतुः मालेद्वीपं विमानस्थानकद्वीपं च संयोजयति, हुल्हुमालेद्वीपं च श्रृङ्खलारूपेण संयोजयति, येन सेतुः तान् द्वीपान् संयोजयितुं शक्नोति येषां परिवहनं केवलं नौकायानैः कर्तुं शक्यते
अस्मिन् वर्षे मार्चमासे द्वितीयबन्दरगाह-इञ्जिनीयरिङ्ग-कम्पनी ३६ मासानां अवधियुक्तं सेतु-अनुवर्तन-अनुरक्षण-तकनीकी-सहायता-परियोजनां कार्यान्वितुं आरब्धा, सा सेतुस्य प्रारम्भिक-मरम्मतं निवारक-रक्षणं च करिष्यति, सेतु-रक्षण-सञ्चिकासु सुधारं करिष्यति, निर्वहति | सेतुनिरीक्षणं मूल्याङ्कनं च कुर्वन्ति, सेतुस्य नित्यं परिपालनं च कुर्वन्ति। तोरणस्य चित्रकला सेतुरक्षणस्य महत्त्वपूर्णकार्येषु अन्यतमम् अस्ति ।
सेतुस्य परिकल्पने चीन-मलेशिया-देशयोः सांस्कृतिक-एकीकरणं पूर्णतया गृह्णाति, सेतु-शिखर-परिदृश्य-परियोजनायां च सुदृढ-इस्लामिक-शैल्या सह गुम्बजाः, मेहराबाः, अन्ये वास्तु-तत्त्वानि च समाविष्टानि सन्ति “मालदीवदेशस्य उच्चतापमानं, आर्द्रता, लवणस्य च वातावरणं सेतुस्य कृते अत्यन्तं संक्षारकम् अस्ति अतः वयं सेतुस्य परिपालनं कृतवन्तः, तोरणेषु अन्येषु सहायकसंरचनेषु च नूतनानि जंगविरोधी लेपनानि प्रयुक्तवन्तः, येन न केवलं संरचनात्मकसुरक्षा सुनिश्चिता अभवत् परन्तु सेतुस्य प्रतिबिम्बं अपि वर्धितवान् "द्वितीयबन्दर-इञ्जिनीयरिङ्ग-कम्पनीयाः सेतु-अनुवर्तन-रक्षण-तकनीकी-सहायता-परियोजना-दलस्य नेता झाङ्ग-शुआइजुन् अवदत् ।
द्वितीयविमानप्रशासनेन मलेशियादेशस्य अनुरक्षणप्रविधिज्ञानाम् अपि प्रशिक्षणं दत्तं यत् ते सेतुप्रबन्धनस्य, अनुरक्षणप्रौद्योगिक्याः च स्थानीयक्षेत्रे निर्यातं कुर्वन्तु । तदनन्तरं पक्षद्वयं सेतुनिरीक्षणं, मूल्याङ्कनं, अनुरक्षणं च सेवितुं सेतुप्रबन्धनव्यवस्थां स्थापयिष्यति, तथा च नियमितनिरीक्षणस्य, विशेषनिरीक्षणस्य, नियमितनिरीक्षणस्य च निरीक्षणपरिणामप्रतिवेदनं त्रिवर्षीयसहायताकालस्य अन्तः पूर्णं करिष्यति। (चीन दैनिक हुबेई रिपोर्टर स्टेशन: झोउ लिहुआ, लियू कुन / डु कैलियांग, झांग ज़िचु)
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया