समाचारं

हानफू इत्यस्य प्रशंसकः भवतु! मध्य आफ्रिकागणराज्यस्य राष्ट्रपतिः टौआडेरा तस्य प्रतिनिधिमण्डलेन सह हेजे-नगरं गतवान्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:46
qilu.com·विद्युत समाचार सितम्बर 1stअगस्तमासस्य ३० दिनाङ्कात् सेप्टेम्बर्-मासस्य १ दिनाङ्कपर्यन्तं मध्य-आफ्रिका-गणराज्यस्य राष्ट्रपतिः टौआडेरा-महोदयः मध्य-आफ्रिका-गणराज्यस्य प्रतिनिधिमण्डलस्य नेतृत्वं कृत्वा शाडोङ्ग-नगरस्य त्रिदिवसीय-भ्रमणं कृतवान् ।
अगस्तमासस्य ३१ दिनाङ्के अपराह्णे टौआड्रा तस्य दलेन सह हेजे-नगरस्य काओ-मण्डलं गतवान् । तेषां प्रथमं विरामस्थानं हेज् ई-शाङ्ग् टाउन काओक्सियन डिजिटल इकोनॉमी औद्योगिक उद्यानम् आसीत् । इदं न केवलं काओ-मण्डलस्य डिजिटल-आर्थिक-विकासस्य अग्रणी अस्ति, अपितु ग्रामीण-पुनरुत्थान-रणनीत्याः महत्त्वपूर्णः अभ्यास-आधारः अपि अस्ति । औद्योगिकनिकुञ्जे टौआडेरा तस्य दलेन सह उत्तमाः अश्वमुखाः स्कर्टाः प्रशंसन्ति स्म, हान्फु-वस्त्रधारिणः कलाकाराः पारम्परिक-चीनी-वाद्ययन्त्रैः सह सङ्गीतं वादयन्तः अपि पश्यन्ति स्म मध्य-आफ्रिका-गणराज्यस्य राष्ट्रपतिस्य प्रेस-सल्लाहकारः अल्बर्ट् यारोकाई मोक्पोम् अवदत् यत् - "मम व्यक्तिगतरूपेण चीनीय-पारम्परिक-संस्कृतिः अतीव रोचते। हान्फू-इत्येतत् पारम्परिक-वेषः अस्ति, परन्तु अधुना एषः एकः ट्रेण्डी-वेषः भवति यत् युवानां कृते रोचते। अद्यतनः भ्रमणः, इट् चीनीय पारम्परिकसंस्कृतेः आकर्षणं, हान्फू-उद्योगे काओक्सियन-मण्डलस्य गहनविरासतां च गभीरं अनुभवितवान्” इति ।
लाइटनिङ्ग् न्यूज् इत्यस्य संवाददातारः लियू चेन्, जू यी, झाङ्ग ज़िन्, लियू यिन्चुन् च इति वृत्तान्तं दत्तवन्तः
प्रतिवेदन/प्रतिक्रिया