समाचारं

अमेरिकीमाध्यमेन चीनदेशः परमाणुशक्तिविकासे महत्त्वाकांक्षी इति उक्तवान् यत्, "विद्युत्निर्माणं कतिपयवर्षेभ्यः क्रमशः फ्रान्सदेशं अतिक्रान्तवती अस्ति।"

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन सितम्बरमासस्य प्रथमदिनाङ्के समाचारःअमेरिकन डिप्लोमेट् इति जालपुटे अगस्तमासस्य २८ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं चीनदेशेन अद्यैव ११ परमाणुशक्ति-एककानां निर्माणाय अनुमोदनं कृतम् । एतत् आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरणविषये देशस्य अद्यतनमार्गदर्शनेन सह सङ्गतम् अस्ति ।
चीनस्य परिचालनपरमाणुशक्तिस्थापिता क्षमता विश्वे द्वितीयस्थाने स्थितस्य फ्रान्सदेशस्य अपेक्षया किञ्चित् न्यूना अस्ति, परन्तु चीनस्य महत्त्वाकांक्षिणः विस्तारयोजनाभिः भविष्ये सम्प्रति प्रथमस्थाने स्थितं अमेरिकादेशं अतिक्रमितुं शक्यते इति अपेक्षा अस्ति। सम्प्रति चीनस्य परमाणुविद्युत् उत्पादनं कतिपयवर्षेभ्यः क्रमशः फ्रान्सदेशस्य उत्पादनं अतिक्रान्तम् अस्ति ।
समाचारानुसारं चीनस्य परमाणुशक्ति-उत्पादनस्य विस्तारस्य प्रेरणा जीवाश्म-इन्धनस्य उपरि स्वस्य निर्भरतां न्यूनीकर्तुं वर्धमानं ऊर्जा-माङ्गं पूरयितुं २०६० तमे वर्षे कार्बन-तटस्थतां प्राप्तुं प्रयत्नः च अस्ति
परमाणुशक्तिक्षेत्रे चीनदेशः अत्याधुनिकप्रौद्योगिक्याः प्रचारं प्रयोक्तुं च अग्रणी अस्ति । चीनदेशः स्वकीयं तृतीयपीढीयाः परमाणुशक्तिप्रौद्योगिकी "हुआलोङ्ग वन" विकसितवान् अस्ति तथा च वैश्विकपरमाणुशक्तिविपण्ये प्रौद्योगिकीनेता आपूर्तिकर्ता च भवति। तदतिरिक्तं चतुर्थपीढीयाः परमाणु-अभियात्रिक-प्रौद्योगिक्यां चीनदेशः अग्रणी अस्ति । २०२३ तमस्य वर्षस्य डिसेम्बरमासे विश्वस्य प्रथमः चतुर्थपीढीयाः परमाणुविद्युत्संस्थानः चीनदेशे व्यावसायिकरूपेण कार्यान्वितः भविष्यति । (pan xiaoyan द्वारा संकलितः)
मे ११ दिनाङ्के शङ्घाई-विश्व-एक्स्पो-प्रदर्शन-सम्मेलन-केन्द्रे आयोजितस्य चीन-ब्राण्ड्-एक्स्पो-इत्यस्य निगम-प्रदर्शन-क्षेत्रे आगन्तुकाः चीन-सामान्य-परमाणु-शक्ति-समूहस्य बूथ्-मध्ये हुआलोङ्ग्-वन-परमाणुशक्ति-प्रौद्योगिकी-प्रदर्शन-प्रतिरूपं द्रष्टुं स्थगितवन्तः (चित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता फाङ्ग झे)
प्रतिवेदन/प्रतिक्रिया