समाचारं

"हायल्युरोनिक अम्लस्य राज्ञी" निश्चलतया उपविष्टुं न शक्नोति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं वर्षः ब्लूमेज बायोटेक्नोलॉजी इत्यस्य कृते "परिवर्तनस्य प्रथमवर्षम्" इति गण्यते, परन्तु सर्वं एतावत् सुचारुतया न गच्छति इति दृश्यते, आव्हानं च अधुना एव आरब्धम्।

कला|"चीन उद्यमी" इत्यस्य संवाददाता तान लिपिङ्ग ।

सम्पादन|झांग हाओ

चित्र स्रोतःदृश्य चीन

एकदा प्रभामण्डलं आसीत् हुआक्सी बायोटेक्नोलोजी, विकासस्य मिथकस्य विदां करोति ।

अद्यैव, "प्रथमः हाइलूरोनिक अम्लस्य स्टॉकः" इति ब्लूमेज बायोटेक्नोलॉजी इत्यनेन वर्षस्य प्रथमार्धे २.८११ अरब युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे ८.६१% न्यूनता अभवत् ३४१ मिलियन युआन् आसीत्, अशुद्धलाभं विहाय वर्षे वर्षे १९.५१% न्यूनता ३१६ मिलियन युआन्, वर्षे वर्षे १२.३८% न्यूनता;

तथा च २०२३ वर्षं पूर्वमेव "दुष्टतमं रिपोर्ट् कार्ड्" इति उच्यते । प्रदर्शने निरन्तरं न्यूनता अभवत्, येन शेयरमूल्ये अस्थिरक्षयः अभवत् । ३० अगस्तदिनाङ्के व्यापारस्य समाप्तिपर्यन्तं ब्लूमेज बायोटेक् इत्यस्य शेयरमूल्यं प्रतिशेयरं ५०.३ युआन् आसीत्, यस्य कुलविपण्यमूल्यं २४.२२८ अरबं भवति, ऐतिहासिकं न्यूनतमं स्तरं प्राप्तवान्

चरमसमये ब्लूमेज बायोटेक् हाइलूरोनिक अम्लस्य (ह्यालुरोनिक अम्लम् इति अपि ज्ञायते) क्षेत्रे विश्वस्य प्रमुखा कम्पनी आसीत् तथा च "रूप-अर्थव्यवस्थायाः" लाभं गृहीत्वा एकदा तस्य विपण्यमूल्यं १०० अधिकं जातम् अरब युआन। विशेषतः २०२१, २०२१ तमस्य वर्षस्य मुख्यक्षणाः ।संस्थापकः झाओ यान् अपि ५६.५ अरब युआन् शुद्धसम्पत्त्या महिला उद्यमिनः हुरुन् सूचीयां शीर्षदशसु स्थानेषु अस्ति, तथा च बहिः जगति "ह्यालुरोनिक अम्लस्य राज्ञी" इति प्रसिद्धा अस्ति

परन्तु यथा यथा हाइलूरोनिक अम्लस्य लाभप्रदगतिः दुर्बलतां गच्छति तथा तथा ब्लूमेज बायोटेक् इत्यस्य विकासस्य कष्टानां सामना भवति । पूर्वस्य "वृद्धि-इञ्जिनस्य" विराम-बटनं नुदितम् इव दृश्यते, द्वितीयं वृद्धि-वक्रं च अद्यापि अन्वेषितं वर्तते, परिवर्तनं च आन्तरिकरूपेण प्रबलतया आरभ्यते

परन्तु परिवर्तनस्य प्रभावः अद्यापि स्पष्टः नास्ति, "वेदना" च प्रथमं दृश्यते । अस्मिन् वर्षे प्रथमार्धे ब्लूमेज बायोटेक् इत्यनेन पुनः पुनः कार्मिकपरिवर्तनस्य अनुभवः अभवत्: वित्तीयनिदेशकः परिवर्तितः, अनेके मूलतकनीकीकर्मचारिणः राजीनामा दत्तवन्तः, तथा च कम्पनीयाः उपमहाप्रबन्धकः लियू ऐहुआः अनुसन्धानविकासकार्यस्य प्रत्यक्षं उत्तरदायी नास्ति

अस्मिन् वर्षे जूनमासे क्वाडी ब्राण्ड् इत्यस्य पूर्वसंस्थापकदलस्य सदस्यः झी फन्फान् अपि सामाजिकमाध्यमेषु प्रकाशितवान् यत् सः कार्यक्षेत्रे स्वस्य पूर्वकम्पनीद्वारा उत्पीडितः अभवत्। अस्य प्रतिक्रियारूपेण ब्लूमेज बायोटेक्नोलॉजी इत्यनेन प्रतिक्रिया दत्ता यत् "इस्तीफा दत्ताः कर्मचारिणः दुर्भावनापूर्वकं त्यागपत्रस्य घटनायाः प्रचारं कृतवन्तः, सार्वजनिकरूपेण च तस्मिन् एव उद्योगे प्रतिस्पर्धी ब्राण्ड्-प्रसारणं कृतवन्तः" इति

ब्लूमेज बायोटेक् आन्तरिकरूपेण २०२४ वर्षं "परिवर्तनस्य प्रथमवर्षम्" इति मन्यते, परन्तु अस्य "ह्यालुरोनिक-अम्लस्य राज्ञी" कृते, आव्हानं अधुना एव आरब्धं स्यात् ।

वेदीतः अवतरतु

मध्यम-दीर्घाः केशाः, न्यूनाः द्विगुणाः अश्वपुच्छाः च झाओ यान् इत्यस्य हस्ताक्षरकेशविन्यासः अस्ति । विश्वस्य बृहत्तमः हाइलूरोनिक-अम्ल-आपूर्तिकर्ता इति नाम्ना ब्लूमेज बायोटेक् इत्यस्य कथा तस्य संस्थापकः झाओ यान् इत्यस्मात् अविभाज्यः अस्ति ।

१९६६ तमे वर्षे जन्म प्राप्य पूर्वचीनासामान्यविश्वविद्यालयात् जीवविज्ञानस्य मुख्यशिक्षणं प्राप्तवती, स्वस्य अल्मा मेटर इत्यत्र अध्यापनसहायिकारूपेण कार्यं कृतवती । १९८९ तमे वर्षे झाओ यान् तस्याः सहकारिभिः सह राजीनामा दत्त्वा हैनान्-नगरे प्रथमं भाग्यं कृत्वा हुआक्सी-औद्योगिक-कम्पनीं स्थापितं, क्रमशः वस्त्र-अचल-सम्पत्-निवेश-व्यापारेषु प्रवृत्ताः

२००० तमे वर्षे झाओ यान् इत्यनेन ज्ञातं यत् हाइलूरोनिक अम्लस्य उत्पादनं कुर्वतः ब्लूमेज् बायोटेक् इत्यस्य पूर्ववर्ती शाण्डोङ्ग फ्रेडा बायोकेमिकल कम्पनी लिमिटेड् इत्यस्य दुर्व्यवस्थापनस्य कारणेन हानिः निरन्तरं भवति"एकः हाइलूरोनिक अम्लस्य अणुः १,००० जलस्य अणुषु तालान् स्थापयितुं शक्नोति ।" यदि अहम् एतत् उत्पादं प्रसाधनक्षेत्रे विस्तारं कृत्वा भविष्ये त्वचायां उपयोक्तुं शक्नोमि तर्हि विपण्यं विशालं भविष्यति” इति।

सा फ्रेडा बायोकेमिकल्स् इत्यस्य ५०% भागे १२ मिलियन युआन् निवेशं कृत्वा बृहत्तमा भागधारका अभवत् । झाओ यान् इत्यस्य नेतृत्वे एकदा हानिम् अकुर्वत् एषा कम्पनी शीघ्रमेव परिवर्त्य २००७ तमे वर्षे हाइलूरोनिक अम्लस्य कच्चामालस्य विश्वस्य बृहत्तमः निर्माता अभवत्

२००८ तमे वर्षात् पूर्वं हुआक्सी बायोटेक् इत्यस्य मुख्यव्यापारः बी इत्यस्य कच्चा मालव्यापारः आसीत् । तथापि यद्यपि एषः एव व्यवसायः यः ब्लूमेज बायोटेक् इत्यनेन आरब्धः, तस्य आधारः च अस्ति तथापि झाओ यान् केवलं कच्चामालस्य आपूर्तिकर्ता भवितुम् न इच्छति "बी-पक्षस्य तुलने सी-पक्षस्य विपण्यक्षमता अर्थात् उपभोक्तृपक्षः, बहु अधिकः अस्ति।"

२००८ तमे वर्षे हाङ्गकाङ्ग-देशे ब्लूमेज बायोटेक्-इत्यस्य सूचीकृतेः अनन्तरं संकलितस्य सर्वस्य धनस्य उपयोगः सी-एण्ड्-उत्पादानाम् अनुसन्धान-विकासाय, परियोजना-स्थापनाय, नैदानिक-परीक्षणाय, अनुमोदनार्थं च अभवत्

बीजिंग, ब्लूमेज जैव प्रौद्योगिकी भवन।

२०१२ तमे वर्षे ब्लूमेज बायोटेक् इत्यनेन "runbaiyan modified sodium hyaluronate gel for injection" इति अन्त्य-उत्पादः प्रदर्शितः । चीनदेशे कानूनी अनुमोदनं प्राप्तुं प्रथमः क्रॉस्-लिङ्क्ड् हाइलूरोनिक एसिड् सॉफ्ट टिश्यू फिलर इति नाम्ना, एतत् हयाक्सी बायोटेक् इत्यस्य हाइलूरोनिक अम्ल कच्चा मालनिर्मातृतः पूर्णोद्योगशृङ्खला उद्यमं प्रति परिवर्तनस्य प्रथमं शॉट् प्रहारितवान् यस्य मूलरूपेण हाइलूरोनिक अम्लम् अस्ति। तदनन्तरं २०१३ तमे वर्षे २०१४ तमे वर्षे च ब्लूमेज बायोटेक् इत्यनेन नेत्रविज्ञानस्य, आर्थोपेडिक्सस्य च क्षेत्रेषु स्वस्य मेडिकल टर्मिनल् उत्पादानाम् विपणनस्य अनुमोदनं अपि प्राप्तम्

फलतः ब्लूमेज बायोटेक् इत्यनेन प्रथमवृद्धिः आरब्धा २०१३ तः २०१५ पर्यन्तं तस्य राजस्वं वर्षे वर्षे वर्धितम् ।

न केवलं कच्चामालस्य आपूर्तिकर्ता इति कारणतः अन्यत् कारणमपि अस्ति यत् न उक्तम् अस्ति।हाइलूरोनिक अम्लस्य कच्चामालस्य क्रमेण अतिक्षमतायाः कारणात् क्रय-एककस्य मूल्येषु न्यूनता अभवत् ।हुआक्सी बायोटेक् इत्यस्य कच्चा मालव्यापारस्य परिचालन-आयः अपि वृद्धौ न्यूनतां प्राप्नोति ।

२०१७ तमे वर्षे ब्लूमेज बायोटेक् इत्यनेन सी-एण्ड् उपभोक्तृबाजारे प्रवेशः निरन्तरं कृतः तथा च hyaluronic acid इत्यस्य अनुप्रयोगक्षेत्रेषु विस्तारः कृतः, यत्र कार्यात्मकत्वक् परिचर्या, कार्यात्मकं खाद्यम् इत्यादयः सन्ति ई-वाणिज्यस्य तथा सामाजिकमाध्यमानां यथा taobao live तथा xiaohongshu इत्यादीनां उदयस्य धन्यवादेन bloomage biotech इत्यस्य ब्राण्ड् पक्षे विपणनं प्रचारं च कम्पनीयाः कार्यात्मकत्वक्-संरक्षण-उत्पादानाम् द्रुतगत्या विकासं कर्तुं समर्थं कृतवान्, येन runbaiyan, quadi, mibeier, and बी एम स्किन।

अयं व्यापारः शीघ्रमेव कम्पनीयाः आर्धं राजस्वं समर्थितवान् ।२०२२ तमे वर्षे कार्यात्मकत्वक्-संरक्षण-उत्पादानाम् ४.६०७ अर्ब-युआन्-रूप्यकाणां विक्रयः अभवत्, यत् एकदा राजस्वस्य ७२.४५% भागः आसीत् ।

२०१९ तमे वर्षे ब्लूमेज बायोटेक् इति संस्था शङ्घाई-स्टॉक-एक्सचेंज-मध्ये सूचीकृतम्, तस्य स्टॉक्-मूल्यं च सूचीकरणदिने वर्धितम् । हाइलूरोनिक अम्लस्य लोकप्रियतायाः उपरि सवारः अयं २०२१ तमस्य वर्षस्य जुलैमासे अधिकतमं ३१४.९९ युआन्/शेयरं यावत् वर्धितः, यस्य विपण्यमूल्यं १४० अरब युआन् इत्यस्मात् अधिकं अभवत् ।

परन्तु ततः परं पूर्वं राजस्वं जनयितुं वृद्धिं च मुख्यव्यापारः कार्यात्मकत्वक्-संरक्षण-उत्पादानाम् न्यूनतायाः कारणात् एव ब्लूमेज-बायोटेक्-इत्यस्य चरमस्थानं न प्राप्तम् वित्तीयप्रतिवेदने तत् दर्शितम् अस्तिअस्मिन् वर्षे प्रथमार्धे huaxi biofunctional skin care products इत्यनेन १.३८१ अरब युआन् राजस्वं प्राप्तम्, राजस्वस्य २९.७४% न्यूनता, राजस्वस्य अनुपातः ४९.२९% इत्येव न्यूनः अभवत्

अस्मिन् विषये ब्लूमेज बायोटेक् इत्यनेन स्पष्टीकृतं यत् व्यापारः अद्यापि प्रबन्धनसुधारस्य गहनजलक्षेत्रे अस्ति, तस्य मुख्यं ध्यानं दलस्य समायोजनं, आन्तरिककार्याणां क्रमणं, रणनीतयः समीक्षा, सुधारात्मककार्याणि च कर्तुं वर्तते। परिचालनपरिपाटाः कठिनाः कृताः, विपण्यविस्तारः पूर्णतया न प्रारब्धः, अल्पकालीनरूपेण परिचालनपरिणामाः प्रभाविताः भविष्यन्ति इति अनिवार्यम्।

सामान्यपृष्ठभूमिः अस्ति यत् चिकित्सासौन्दर्य-उद्योगस्य तीव्रविकासेन अधिकाधिकाः कम्पनयः विपण्यां प्लाविताः सन्ति, यत्र विभिन्नानां नवीनसामग्रीणां, नूतनानां पद्धतीनां, नवीनविद्युत्कम्पनीनां च उदयः अस्ति, ये विपण्यप्रतिस्पर्धां निरन्तरं तीव्रं कुर्वन्ति, यस्य परिणामेण द पारम्परिकः “चिकित्सा सौन्दर्यविशालकः” पूर्वं खादः नास्ति ।

सी-एण्ड् कृते कार्यात्मक त्वचा-संरक्षण-उत्पादानाम् प्रचारार्थं प्रायः बृहत् धनराशिः आवश्यकः भवति ग्राहकानाम् अवधारणार्थं ब्लूमेज बायोटेकस्य विक्रयव्ययः अन्तिमेषु वर्षेषु अधिकः एव अस्ति २०१९ तः २०२२ पर्यन्तं ब्लूमेज बायोटेक् इत्यस्य विक्रयव्ययः ५२१ मिलियन युआन् तः ३.०४९ बिलियन युआन् यावत् विस्तारितः । २०२३ तमे वर्षे किञ्चित् न्यूनीकृत्य २.८४२ अरब युआन् यावत् अभवत् ।२०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं ब्लूमेज बायोटेक् इत्यस्य विक्रयव्ययः निश्चितनियन्त्रणे आसीत्, वर्षे वर्षे १७.०२% न्यूनता अभवत्, परन्तु तदपि १.१७९ अरब युआन् यावत् अधिकः अभवत्

समग्ररूपेण परिचालनप्रदर्शनस्य दबावे भवति इति विषये ब्लूमेज बायोटेक् इत्यनेन स्पष्टतया उक्तं यत्,"दीर्घकालीनदृष्ट्या एषः प्रबन्धनपरिवर्तनः कम्पनीयाः दीर्घकालीननिरन्तरवृद्धेः अनन्तरं रणनीतिकसक्रियसमायोजनम् अस्ति। उच्चगतिवृद्ध्या उच्चगुणवत्तायुक्तवृद्धौ परिवर्तनस्य उन्नयनस्य च एकमात्रः उपायः अस्ति।

नवीनता अन्वेषणं च

अन्तिमेषु वर्षेषु ब्लूमेज जैवप्रौद्योगिक्याः विकासविषयः "कृत्रिमजीवविज्ञानम्" अभवत् ।

वित्तीयप्रतिवेदने ब्लूमेज बायोटेक्नोलॉजी सिंथेटिक बायोटेक्नोलॉजी नवीनताद्वारा चालिता जैवप्रौद्योगिक्याः कम्पनीरूपेण स्थापिता अस्ति तथा च तया निर्मितानाम् षट् प्रमुखानां अनुसंधानविकासमञ्चानां मध्ये एकः सिंथेटिकजीवविज्ञानस्य अनुसंधानविकासमञ्चः अस्ति तया इदमपि उक्तं यत् कच्चामालात् चिकित्सा टर्मिनल् उत्पादपर्यन्तं जैवसक्रियसामग्रीणां कृते पूर्णोद्योगशृङ्खलाव्यापारव्यवस्था स्थापिता, कार्यात्मकत्वक् परिचर्याउत्पादाः, कार्यात्मकाहाराः च, वैश्विकनिर्माणकम्पनीनां, चिकित्सासंस्थानां, चिकित्साक्षेत्रेषु अन्त्यप्रयोक्तृणां च सेवां करोति, प्रसाधनं, भोजनम् इत्यादयः .

सिंथेटिक जीवविज्ञानप्रौद्योगिक्याः "सर्ववस्तूनि निर्मातुं" क्षमता अस्ति इति मन्यते उद्योगस्य अन्तःस्थजनाः वदन्ति यत् सा जैविकप्रक्रियाणां डिजाइनं अनुकूलनं च कर्तुं शक्नोति, येन जैविकप्रणालीः, विशिष्टकार्ययुक्ताः जीवाः च निर्मातुं शक्यन्ते स्पष्टतया ब्लूमेज बायोटेक् अपि अस्य अवसरस्य लाभं गृहीत्वा कच्चामालसामग्रीणां क्षेत्रस्य विस्तारं कर्तुम् इच्छति।

कम्पनीयाः अनुसारं ब्लूमेज बायोटेक् २०१८ तमे वर्षात् सिंथेटिक बायोटेक् इत्यस्य पटलं विन्यस्यति ।२०२२ तमे वर्षे ब्लूमेज बायोटेक् इत्यस्य "सिन्थेटिक बायोटेक्नोलॉजी इन्टरनेशनल् इनोवेशन इण्डस्ट्रियल बेस" इत्येतत् बीजिंग-नगरस्य डैक्सिङ्ग्-नगरे निवसन् २०२३ तमे वर्षे पुनर्संयोजकम् इत्यादीनि विविधानि उत्पादनानि उपयोगाय स्थापितानि मानवकोलेजनं जैविकरूपेण सक्रियपदार्थानाम् कच्चामालं विपण्यां प्रक्षेपितम्।

वस्तुतः huaxi biotech इत्यनेन स्वव्यापारे नूतनाः प्रयासाः अन्वेषणं च प्रथमवारं न कृतम् ।

२०१५ तमे वर्षे ब्लूमेज बायोटेक् इत्यनेन बोटुलिनम विषस्य परिनियोजनं आरब्धम्, मुख्यभूमिचीनदेशे अस्य उत्पादस्य अनन्यविकासः, विस्तारः, विक्रयः च कर्तुं कोरियादेशस्य बोटुलिनमविषकम्पनी मेडिटॉक्स इत्यनेन सह संयुक्त उद्यमसम्झौते हस्ताक्षरं कृतम् परन्तु यतः मेडिटॉक्सः भौतिक-धोखाधड़ी-आदि-अवैध-क्रियाकलापानाम् अन्तर्गतः आसीत्, तस्मात् ब्लूमेज-बायोटेक्-इत्यनेन २०२३ पर्यन्तं सहकार्यस्य समाप्तिः पूर्णतया घोषिता । अष्टवर्षेभ्यः अनन्तरं तस्य बोटुलिनमविषव्यापारस्वप्नः भग्नः अभवत् ।

तदनन्तरं "कोलेजेन्" इति उच्चावृत्तिशब्दः अभवत् यस्य उपयोगः ब्लूमेज बायोटेक् इत्यनेन स्वस्य बाह्यप्रचारे कृतः । २०२२ तमस्य वर्षस्य एप्रिलमासे ब्लूमेज बायोटेक् इत्यनेन बीजिंग यियरकाङ्गस्य ५१% इक्विटी २३३ मिलियन युआन् मूल्येन अधिगता, तस्य नियन्त्रणभागधारकः भूत्वा आधिकारिकतया कोलेजन् उद्योगे प्रवेशः कृतः २०२२ तमस्य वर्षस्य अगस्तमासे ब्लूमेज बायोटेक् इत्यनेन कोलेजन-उत्पादाः विमोचिताः, येषु मुख्यतया पशु-व्युत्पन्नः कोलेजनः, पुनर्संयोजितः मानव-व्युत्पन्नः कोलेजनः, जलविपाकः कोलेजनः (पेप्टाइड्) च सन्ति, ये विशेषतया चिकित्सा-सेवा, भोजनं, पुनर्जनन-चिकित्सा इत्यादीनां विभिन्नक्षेत्राणां आवश्यकतां पूरयितुं शक्नुवन्ति । आवश्यकता।

२०२२ तमे वर्षे किञ्चित्कालं यावत् ब्लूमेज बायोटेक् इत्यनेन कोलेजन् इत्यस्मिन् स्वस्य "महत्वाकांक्षा" न गोपितवती, एतत् बोधयन् यत् एतत् उत्पादं हाइलूरोनिक अम्लस्य अनन्तरं द्वितीयं रणनीतिकं जैवसक्रियम् इति मन्यते परन्तु २०२३ तमे वर्षे मीडियासञ्चारसभायां झाओ यान् इत्यनेन उक्तं यत् सा कोलेजनस्य विषये सावधानः अस्ति तथा च त्वचायाः परिचर्या उत्पादेषु एतत् केवलं "पूरकं" अस्ति तथा च "कोलेजनस्य आणविकभारः तुल्यकालिकरूपेण बृहत् भवति तथा च खादितस्य पेप्टाइड्, अमीनो अम्लेषु च परिणमति" इति , कोलेजनस्य यथार्थभूमिका सुनिश्चित्य चिकित्सायन्त्रेषु तस्य उपयोगः करणीयः” इति ।

तस्मिन् समये केचन जनाः अनुमानं कृतवन्तः यत् ब्लूमेजस्य कोलेजनस्य विषये दृष्टिकोणस्य परिवर्तनं व्यापारस्य दुर्बलविकासस्य कारणेन भवितुम् अर्हति इति ।

तदतिरिक्तं २०२१ तमे वर्षे ब्लूमेज बायोटेक् इत्यनेन देशस्य प्रथमं hyaluronic acid पेयजलं "water muscle spring" अपि प्रारब्धम्, तथैव नूतनानि श्रेणयः अपि प्रारब्धाः । परन्तु विपण्यां हाइलूरोनिक-अम्लस्य प्रत्यक्षपानस्य प्रभावशीलतायाः विषये निष्कर्षः नास्ति, भिन्नाः मताः अपि सन्ति ।

अतः अद्यापि विपण्यं हाइलूरोनिक-अम्लस्य अतिरिक्तं स्वस्य अग्रिम-उष्ण-अवयवस्य प्रतीक्षां कुर्वन् अस्ति ।

सन्दर्भः "झाओ यान् इत्यनेन सह वार्तालापः : जनानां वस्तूनाम् अनुसरणं कर्तव्यं भवति, परन्तु धनं भ्रष्टं भविष्यति" नवीनं धनम्

"द्विवारं सूचीकृतः, वित्तीयसंकटस्य नूतनमुकुटमहामारीयाः च सामना कृतवान्। संस्थापकः अवदत्: सर्वोत्तमः संकटरक्षाशस्त्रः अस्ति..." चीन उद्यमी पत्रिका

"शुद्धलाभः ४०% न्यूनः अभवत्!" "ह्यालुरोनिक अम्लस्य राज्ञी" ब्लूमेज बायोटेकस्य "नवीनकथा"" कथं कथयति इति आर्थिकसूचना