समाचारं

उभयचरविमानं "कुन्लोङ्ग" एजी६०० वायुवेगमापनपरीक्षणस्य उड्डयनं सम्पन्नं करोति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, अगस्त ३१ (सञ्चारकर्त्ता रुआन् युलिन्) चीनदेशस्य विमाननउद्योगनिगमात् ३१ दिनाङ्के संवाददाता ज्ञातवान् यत् ३० अगस्तदिनाङ्के शान्क्सीप्रान्ते पुचेङ्ग् राष्ट्रियनागरिकविमानपरीक्षणकेन्द्रे परीक्षणविमानसमूहद्वयं द्वौ उड्डीयौ प्रायः ७ घण्टापर्यन्तं विमानयानं निर्धारितं मिशनं सफलतया सम्पन्नं कृत्वा सुचारुतया अवतरत्, येन बृहत्-परिमाणस्य अग्नि-निवारण/जल-उद्धार-उभय-विमानस्य "कुन्लोङ्ग् " ag600 चीनस्य विमानन उद्योगनिगमेन स्वतन्त्रतया विकसितम्, आधिकारिकतया च caac प्रमाणीकरणपरीक्षणविमानपदे प्रवेशं कृतवान् ।"
एजी६०० इति बृहत्-परिमाणस्य विशेष-उद्देश्य-नागरिक-विमानं चीन-देशेन वन-अग्निशामक-जल-उद्धारस्य तात्कालिक-आवश्यकतानां पूर्तये स्वतन्त्रतया विकसितम् अस्ति एजी६०० विमानस्य प्रकारनिरीक्षण-अनुमोदने (tia) प्रवेशस्य अनन्तरं वायुवेग-मापन-परीक्षण-उड्डयनं प्रथमं परीक्षण-उड्डयन-विषयं भवति विमानयोग्यताप्रमाणपत्रं कृत्वा उपयोगे स्थापितं भवति।
वायुवेगसूचनस्य, वायुदाबस्य ऊर्ध्वतायाः, तापमानस्य, आक्रमणकोणस्य च सुधाराः विमानयोग्यतामानकानां अनुपालनस्य सत्यापनार्थं उड्डयनपरीक्षाद्वारा निर्धारयितुं शक्यन्ते इति अवगम्यते गतिः, ऊर्ध्वता च इत्यादयः मापदण्डाः बहुविधप्रणालीभिः आवश्यकाः महत्त्वपूर्णाः निवेशाः सन्ति, यदा मापनं क्रियते तदा मापनस्य सटीकतायां सुधारं कर्तुं दोषाः न्यूनीकर्तुं च शक्नुवन्ति, येन विमानचालकाः अधिकसटीकनिर्णयान् कर्तुं शक्नुवन्ति अयं परीक्षण-उड्डयन-विषयः परितः वायुमण्डलीय-वातावरणस्य मापदण्डान् समीचीनतया प्राप्तुं, संसाधितुं च शक्नोति तदनन्तरं उड्डयनस्य ।
अगस्तमासस्य २६ तः २९ पर्यन्तं सप्तजनानाम् ब्यूरो पायलट्-दलेन विमानस्य लक्षणं, परीक्षण-उड्डयन-प्रतिबन्धाः, परीक्षण-उड्डयन-समस्याः, आपत्कालीन-प्रस्थानम्, काकपिट्-विन्यासः इत्यादीनां विषये ज्ञात्वा, षट् १४.५ घण्टानां विमानयानानां माध्यमेन उड्डयनं, अवरोहणं च सफलतया सम्पन्नम् . (उपरि)
प्रतिवेदन/प्रतिक्रिया