समाचारं

कुआइशौ ई-वाणिज्य-कम्पनी चीन-अन्तर्राष्ट्रीय-फल-प्रदर्शने कृषि-प्रवर्धनस्य योजनां करोति, वर्षस्य उत्तरार्धे च मूलतः उत्तम-उत्पादानाम् परिचयं निरन्तरं करिष्यति |

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २८ दिनाङ्के २०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-फल-प्रदर्शनी शाङ्घाई-नगरे अवतरत् । "विश्वफलम्, चीनीयबाजारः" इति विषयेण सह एषा प्रदर्शनी वैश्विकफलव्यापारे केन्द्रीभूता अस्ति, चीनस्य फलआयातनिर्यातव्यापारक्षेत्रे केन्द्रीकृता, तथा च विश्वस्य उच्चगुणवत्तायुक्तफलसम्पदां एकत्र आनयति प्रदर्शनीषु आयातितं निर्यातितं च उच्चं भवति -गुणवत्तायुक्तानि फलानि, घरेलू उच्चगुणवत्तायुक्तानि फलानि, गहन-प्रसंस्कृत-फल-उत्पादाः, सम्पूर्णा उद्योगशृङ्खला, यत्र शीतशृङ्खला गोदाम-रसद-प्रौद्योगिकी, पैकेजिंग-प्रौद्योगिकी तथा उपकरणम्, फसल-उत्तर-प्रसंस्करण-प्रौद्योगिकी तथा उपकरणम्, कृषि-निवेश-प्रौद्योगिकी, व्यापार-सेवाः, तथा च... ई-वाणिज्यमञ्चेषु, फलशाक-उद्योगस्य विकासं प्रगतिञ्च सर्वतोमुखीरूपेण प्रवर्धयति।
आयोजकस्य मते अस्मिन् वर्षे china fruit इत्यनेन चिली, पेरु, थाईलैण्ड्, वियतनाम, मलेशिया, फिलिपिन्स, इन्डोनेशिया, न्यूजीलैण्ड्, आस्ट्रेलिया, दक्षिण आफ्रिका, मिस्र, अमेरिका, कनाडा, तथा च... इक्वाडोरदेशः प्रथमवारं मुख्यभूमिचीनविपण्ये बहूनां उद्यमानाम् आगताः सन्ति ।
आमन्त्रितभागीदारमञ्चेषु अन्यतमः इति नाम्ना कुआइशौ ई-वाणिज्यम् उच्चगुणवत्तायुक्तैः फलशाकव्यापारिभिः सह मिलित्वा फलशाकरोपणव्यापारव्यापारयोः विषये संयुक्तरूपेण आदानप्रदानं ज्ञानं च ज्ञातुं प्रदर्शनस्थले उपस्थितः भविष्यति। अन्तिमेषु वर्षेषु घरेलु लाइव स्ट्रीमिंग् ई-वाणिज्यस्य तथा रसदस्य परिवहनस्य च उद्योगस्य तीव्रविकासेन फलशाक-उद्योगे नूतना जीवनशक्तिः प्रविष्टा अस्ति
अस्मिन् वर्षे एप्रिलमासे कुआइशौ ई-वाणिज्यम् कुआइशौ सनोङ्ग् च "कृषिविकासयोजनां" प्रारब्धवन्तौ, यत्र वर्षे पूर्णे प्रायः १० अरबं यातायातस्य १० कोटियुआन् च नकदसंसाधनेषु निवेशः कृतः यत् व्यापारं कर्तुं मञ्चे उच्चगुणवत्तायुक्तानां कृषिउत्पादव्यापारिणां समर्थनं कृतम् कूपः।
"२०२४ कुआइशौ ई-वाणिज्य फल-शाक-उद्योगस्य अर्धवार्षिक-अन्तर्दृष्टि-रिपोर्ट्" इत्यस्य अनुसारं, विगत-अर्द्धवर्षे (२८ फरवरी-३१ जुलै, २०२४) कुआइशौ ई-वाणिज्य-फल-शाक-उत्पाद-आदेशे ४९% वर्ष- वर्षे, तथा च फल-शाक-उत्पाद-क्रेतृणां संख्यायां वर्षे वर्षे ४६% अधिकं वृद्धिः अभवत्, फल-शाक-उत्पाद-पैन-शेल्फ-क्षेत्रस्य आदेश-मात्रायां वर्षे वर्षे १४८% वृद्धिः अभवत्, । तथा फल-शाक-उत्पादस्य लघु-वीडियो-क्षेत्रस्य आदेश-मात्रायां वर्षे वर्षे ३००% वृद्धिः अभवत् ।
कृषिउत्पादव्यापारिणां विकासं अधिकं प्रवर्धयितुं कुआइशौ ई-वाणिज्यस्य कृषिविकासयोजना वर्षस्य उत्तरार्धे यातायातस्य, नकदसंसाधनसहायतायाः च वृद्धिं करिष्यति सितम्बरमासात् आरभ्य वयं शाण्डोङ्ग, हेनान्, लिओनिङ्ग इत्यादिषु स्थानेषु गमिष्यामः येन बहुविधाः प्रान्तीयस्तरीयाः औद्योगिकमेखलानिरीक्षणक्षमता क्रियाकलापाः २०२५ जनवरीपर्यन्तं स्थास्यन्ति।डबल ११, नववर्षस्य दिवसः इत्यादयः प्रमुखाः प्रचाराः महत्त्वपूर्णाः विक्रयप्रकोपाः भविष्यन्ति ग्रन्थिः ।
प्रोत्साहननीतीनां दृष्ट्या, ब्राण्ड्-बृहत्-व्यापारिणां कृते, नूतन-विक्रय-अधिकारः, यातायात-समर्थन-अधिकारः, तथा च रिटर्न्-माल-प्रतिपूर्ति-अधिकारः प्रारब्धः भविष्यति, "सुवर्ण-नवीन-व्यापार-नीतिः" मुख्यतया नवनिवासितानां लघु-मध्यम-आकार-व्यापारिणां लक्ष्यं करोति, नूतनं प्रदाति sales merchant rights and newly settled merchant rights , नूतनव्यापारिकयातायातअधिकारः, नूतनव्यापारिणां प्रतिफलनार्थं शिपिंगव्ययस्य पुनः पूरणार्थम्। तदतिरिक्तं कुआइशौ सनोङ्ग् इत्यनेन ग्रामीणविशेषज्ञानाम् कृते एकः सेलिब्रिटी कार्यक्रमः आरब्धः, यः ग्रामीणलंगरप्रतिभानां बहूनां संख्यायाः आविष्काराय, संवर्धनाय च समर्पितः अस्ति
कुआइशौ ई-वाणिज्यम् फल-शाक-उद्योगे प्रयत्नाः निरन्तरं करिष्यति, बहुविध-विशेष-समर्थन-नीतिभिः माध्यमेन व्यापारिणः विशेषज्ञान् च सशक्तं करिष्यति, अधिक-उच्च-गुणवत्ता-कृषि-उत्पादानाम् विक्रये सहायतां करिष्यति, ग्रामीण-पुनरुत्थानं कृषि-डिजिटल-विकासे च योगदानं करिष्यति |.
प्रतिवेदन/प्रतिक्रिया