समाचारं

एतदेव कारणं यत् चीनदेशः फूजिया-नौकानां सामूहिकरूपेण उत्पादनं न करोति : अद्यापि गुप्तशस्त्राणि सन्ति ये न स्थापितानि, बृहत्-शस्त्राणि च पृष्ठभागे सन्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं भवता एतादृशं वस्तु आविष्कृतम् इति स्पष्टं यत् चीनदेशे इदानीं बृहत्युद्धपोतानां सामूहिकरूपेण उत्पादनस्य क्षमता अस्ति, परन्तु तया विमानवाहके डम्पलिंग्-घटम् अपि न स्थापितं |.

अन्यत् किमपि न वदामः, केवलं अस्माकं ०५५ इत्यस्य विषये वदामः, यदा अमेरिकादेशेन निमित्ज्-वर्गस्य विमानवाहकाः निर्मिताः तदा ते अपि एकस्मिन् एव काले तानि दश निर्मितवन्तः विमानवाहकानां सामूहिकनिर्माणप्रक्रिया आरब्धा?

तत्र कारणद्वयम् अस्ति यत् विमानवाहकं स्वयं समूहेषु न निर्मातव्यम् ।

विमानवाहकाः एतादृशाः युद्धपोताः सन्ति येषां सेवा आयुः अतीव दीर्घः भवति, यस्य सामान्यायुः अर्धशतकं भवति अस्मिन् दरेन यदि अस्माकं दश विमानवाहकाः आवश्यकाः सन्ति तर्हि सर्वोत्तमः उपायः पञ्चषड्वर्षेषु एकं प्रक्षेपणं करणीयम्, न तु केवलं निर्माणस्य अनुभवः एव प्रसारयितुं शक्यते, परन्तु नूतनानां प्रौद्योगिकीनां उपयोगः अपि कर्तुं शक्यते stop your horse.

एकादशं पोतं यावत् निर्मितं तावत् प्रथमं पोतं निवृत्तम् एव आसीत् ।

तद्विपरीतम् अमेरिकनमाडलम् एव, यत् एकदा एव १० अधिकानि विमानवाहकानि प्रक्षेपयति, ततः आगामित्रिंशत् वर्षाणि यावत् किमपि विमानवाहकं न निर्माति यदा वास्तवतः नूतनानां विमानवाहकानां निर्माणं आवश्यकं भवति तदा प्रौद्योगिकी सर्वं जीर्णं भवति , पुरातनविमानवाहकाः च विविधैः आन्तरिकक्षतैः निर्मिताः सन्ति ।

यद्यपि परिस्थितौ महत् परिवर्तनं भवति तथा च उत्पादनस्य अचानकं विस्तारस्य आवश्यकता भवति तथापि मूलदलस्य द्वयोः बोर्डसमूहयोः विभाजनं पुरातनं नवीनं च, त्रिंशत् वर्षाणाम् अनन्तरं तकनीकीपुरातत्वस्य संचालनात् बहु अधिकं प्रभावी भविष्यति।

द्वितीयं कारणं यत् चीनस्य वर्तमानकाले त्रयः विमानवाहकाः, फुजियान् इत्यादीनि उन्नतानि अपि, केवलं संक्रमणकालीनविमानवाहकाः एव सन्ति, ते अद्यापि सामूहिकनिर्माणस्य परिस्थितयः न प्राप्तवन्तः

चीनदेशस्य युद्धपोतनिर्माणस्य आदतं सर्वेषां ज्ञातव्यं यत् लघुपदं स्वीकृत्य शीघ्रं धावनं भवति। यदि किमपि प्रौद्योगिकी-सफलताः सन्ति तर्हि प्रयासाय लघु-समूहं कुर्वन्तु यदि प्रभावः उत्तमः अस्ति तर्हि नूतनानि शस्त्राणि स्थापयन्तु, ततः लघु-समूहं निर्मायन्तु, यावत् अस्माकं सैन्यस्य अपेक्षिताः मानकाः पूर्णतया न पूर्यन्ते तावत् एषा प्रक्रिया चक्रं निरन्तरं करिष्यति। तथा सामूहिक उत्पादनस्य आधिकारिकरूपेण प्रवेशः भविष्यति।

अस्माकं देशस्य विध्वंसकनिर्माणस्य अनुभवं उदाहरणरूपेण गृह्णामः २००३ तमे वर्षे एव अस्माकं देशः चरणबद्धसरणिकारडारेण ऊर्ध्वाधरप्रक्षेपणप्रणालीना च सुसज्जितं प्रथमं एजिस् विध्वंसकं 052c lanzhou जहाजं प्रक्षेपितवान् तथापि अस्माकं देशे केवलं ६ ०५२c जहाजाः एव निर्मिताः earliest. एषः समयः प्रौद्योगिक्याः समायोजनाय, उन्नयनार्थं च उपयुज्यते ।

सर्वेषां तकनीकीसमायोजनानां समाप्तेः अनन्तरं 052d विध्वंसकः प्रक्षेपितः भविष्यति ।

प्रथमं 052d प्रक्षेपितं कुनमिंग् जहाजं 2012 तमे वर्षे jiangnan shipyard इत्यत्र प्रक्षेपितम् आसीत् ततः 2022 तमे वर्षे 052d विध्वंसकानाम् द्वितीयसमूहस्य निर्माणमपि आरब्धम् पूर्वपीढीयाः तुलने सम्प्रति अस्माकं देशे 30 तः अधिकाः, प्रायः 40 च सन्ति जहाज 052d. नूतनं ०५२डी मीटर्-तरङ्ग-विरोधी-चोप-रडारेन सुसज्जितम् अस्ति यस्य परीक्षणं ०५५-इत्यस्य प्रथमे समूहे अभवत् । भविष्ये अपि उन्नयनं निरन्तरं भविष्यति।

विध्वंसकाः एतादृशाः सन्ति, अतः विमानवाहकानां निर्माणे अस्माभिः अधिकं सावधानता भवितव्या सर्वथा विमानवाहकाः अधिकानि प्रौद्योगिकीनि सम्मिलिताः सन्ति, तेषां निर्माणं च अधिकं जटिलं भवति ।

001 liaoning जहाजः, एकः विशिष्टः प्रशिक्षणजहाजः, न केवलं अस्माकं देशस्य नौसेनायाः विमानवाहकानां उपयोगाय प्रशिक्षयति, नौसेनाकर्मचारिणः च प्रशिक्षयति, अपितु अस्माकं देशस्य विमानवाहकपोतनिर्माणकर्मचारिणः विमानवाहकशूटराः च प्रशिक्षयति। अनेन चीनदेशः प्रत्यक्षतया लघुविमानवाहकपदं त्यक्त्वा मध्यमविमानवाहकवाहनानां विषये अपि शोधं आरभुं शक्नोति स्म ।

द्वितीयः ००२ मूलयोजनानुसारं न भवितुमर्हति स्म, परन्तु दक्षिणचीनसागरस्य घटना २०१६ तमे वर्षे प्रवृत्ता, मम देशेन तटीयरक्षां वर्धयितुं अस्थायीरूपेण विमानवाहकं योजयितव्यम् आसीत्

अस्माकं देशे प्रक्षेपणं कर्तुं प्रवृत्तं फुजियान्-जहाजं मूलयोजनायां द्वितीयं विमानवाहकं भवति, मुख्यतया च भारी-सपाट-पैनल-विमानवाहक-वाहनानां निर्माणस्य प्रशिक्षणार्थं उपयुज्यते |. प्रारम्भिकयोजना वाष्पनिर्गमनस्य आसीत्, परन्तु पश्चात् शिक्षाविदः मा वेइमिङ्ग् इत्यस्य उद्भवस्य कारणात् वयं प्रत्यक्षतया विद्युत्चुम्बकीयनिर्गमनं प्रति कूर्दितवन्तः । फुजियन्-नौका केवलं संक्रमणकालीनयुद्धपोतम् इति वक्तुं शक्यते ।

ततः अग्रिमः प्रश्नः आगच्छति यत् कीदृशं विमानवाहकं सामूहिकं उत्पादनस्य स्तरं प्राप्तुं शक्नोति?

सर्वप्रथमं प्रथमं सम्भाव्यं प्रौद्योगिकी द्वय-अभियात्रिक-परमाणुशक्ति-प्रौद्योगिकी अस्ति ।

२०१८ तमे वर्षे मम देशे "समुद्री-द्वय-अभियात्रिक-परमाणु-शक्ति-प्रणालीनां कृते संयुक्त-आज्ञा-मञ्चः" इति शीर्षकेण पेटन्ट-दस्तावेजः प्रकाशितः । दस्तावेजे उक्तं यत् अस्माकं देशः प्रथमवारं नागरिकजहाजेषु "द्वय-अभियात्रिक-परमाणुशक्तिं" प्रयोक्तुं शक्नोति । एषः युद्धपोतेषु प्रयुक्तः परमाणुशक्ति-अभियात्रिकः अस्ति अस्य मुख्यतया त्रयः लाभाः सन्ति : युद्धपोतानां कृते अधिकवेगः प्रदातुं शक्नोति, अधिकानि जहाजे विद्युत्-उत्पादन-उपकरणं चालयितुं शक्नोति, युद्धपोतानां कृते सुरक्षा-अतिरिक्ततां च प्रदातुं शक्नोति अमेरिकीपरमाणुसञ्चालितविमानवाहकैः अपि एषा प्रौद्योगिकी प्रयुक्ता ।

केचन जनाः अनुमानं कृतवन्तः यत् ००४ अद्यापि परम्परागतरूपेण चालितं विमानवाहकं भवितुमर्हति, यतः लिङ्गलाङ्ग १ सैन्यपरमाणुअभियात्रिकरूपेण बहु उपयोगी नास्ति परन्तु यदि द्वय-अभियात्रिकपरमाणुशक्तिप्रौद्योगिकी साकारं कर्तुं शक्यते तर्हि अहं मन्ये ००४ निश्चितरूपेण परमाणुशक्तियुक्तं भविष्यति।

द्वितीयं लेजर-प्रौद्योगिकी अस्ति अस्माकं देशः सम्प्रति 075 उभयचर-अवरोहण-जहाजस्य उपरि एतस्य प्रौद्योगिक्याः सत्यापनम् करोति अधिकतमं, आधुनिकीकरणाय परिवर्तनाय च किञ्चित् समयः स्यात् मुख्यप्रौद्योगिकीरूपेण लेजरस्य उपयोगं कुर्वन्तु।

अवश्यं एतेषां सम्प्रति सार्वजनिकसूचनातः विश्लेषणं कर्तुं शक्यते, अनेके च सन्ति येषां विश्लेषणं कर्तुं न शक्यते । परन्तु किमपि न भवतु, चतुर्थं विमानवाहकं प्रयोगात्मकं परमाणुशक्तियुक्तं गुरुविमानवाहकं भवितुमर्हति।