समाचारं

चेङ्गडु ऑटो शो वास्तविकः “सोबर वर्ल्ड” अस्ति ।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वार्षिकः चेङ्गडु-वाहनप्रदर्शनः पुनः अत्र अस्ति!

४० डिग्री उच्चतापमानेन पुनः चेङ्गडु-वाहनप्रदर्शनस्य उत्साहः अनुभूयते स्म अहं विरामस्य लाभं गृहीत्वा प्रदर्शनस्य प्रथमदिने सर्वैः सह मम भावनानां विषये गपशपं कृतवान्।

प्रथमं अस्याः प्रदर्शनस्य समग्रपरिमाणस्य विषये वदामः । प्रदर्शनीभवनस्य सेटिंग्स् इत्यस्य दृष्ट्या अयं ऑटो शो न केवलं पूर्ववर्षेषु ११ प्रदर्शनीभवनानि निरन्तरं कृतवान्, अपितु प्रथमवारं हॉल ९ उद्घाटितवान् समग्रप्रदर्शनपरिमाणं २२०,००० वर्गमीटर् यावत् विस्तारितवान्, नूतनं उच्चतां स्थापितवान्

परन्तु अस्य चेङ्गडु-वाहनप्रदर्शनस्य बृहत्तमं आकर्षणं चीनीयब्राण्ड्-समूहानां "खातम्" अस्ति ।

मम पुरतः byd आसीत्, हस्तस्य महती तरङ्गेन सह, सः भोजनालयं बुकं कृतवान्! पश्चात् ग्रेट् वॉल, होङ्गमेङ्ग झिक्सिङ्ग्, चेरी, जीली, होङ्गकी इत्यादिभिः बृहत्-स्तरीयाः बूथाः स्थापिताः आसन्, येन ते वाहनप्रदर्शने सुयोग्यं "स्पष्टं संकुलं" अभवन्

स्वाभाविकतया केचन संयुक्त उद्यम-ब्राण्ड्-संस्थाः प्रतिरोधं न त्यक्ष्यन्ति, बीएमडब्ल्यू, मर्सिडीज-बेन्ज्, फोक्सवैगन, टोयोटा इत्यादयः सर्वे स्वस्वशक्तयः दर्शयितुं परिश्रमं कुर्वन्ति।

अवश्यं, केचन ब्राण्ड् अपि सन्ति ये अस्मिन् वाहनप्रदर्शने "अन्तर्धानं" अभवन्, यथा गाओहे, डब्ल्यू.एम.मोटर च, ये कदाचित् वाहनप्रदर्शनस्य "प्रसिद्धाः जनाः" आसन्, तथैव स्थापिताः संयुक्तोद्यमाः यथा युएडा किआ, निसान, इन्फिनिटी च कारणानि निम्नलिखितरूपेण सन्ति।

वस्तुतः, ऑटो शो आरम्भात् पूर्वं वयं केचन स्वराः श्रुतवन्तः यत् चेङ्गडु ऑटो शो "अलोकप्रियः" "शीतलः" च अस्ति... केचन सावधानाः माध्यमाः अपि आँकडानि कृतवन्तः: चेङ्गडु ऑटो शो इत्यस्मिन् ६ न्यूनानि नूतनानि कार-प्रक्षेपणानि आसन् एतत् वर्षस्य अपेक्षया गतवर्षस्य अपेक्षया २४ न्यूनाः पदार्पणमाडलाः, गतवर्षस्य अपेक्षया २ न्यूनाः वैश्विकपदार्पणमाडलाः, ५ न्यूनाः घरेलुपदार्पणमाडलाः च सन्ति ।

एतत् सहमतिः यत् सम्पूर्णः उद्योगः एकमतं प्राप्तवान् यत् कारकम्पनीनां कष्टं भवति, परन्तु चेङ्गडु-वाहनप्रदर्शनं कार्यं न करिष्यति इति निष्कर्षं निकासयितुं अतीव प्राक् अस्ति।

वाहनप्रदर्शनेषु "अविक्रयणीयः" विज्ञापनस्थानं यतोहि कारकम्पनयः स्वमेखलाः कठिनं कृत्वा स्वधनं बुद्धिपूर्वकं व्ययितवन्तः यतः ते यातायातदिग्गजैः लाइमलाइट् अपहृत्य पारदर्शी भवितुम् न इच्छन्ति background board" again; विक्रेतृभ्यः बूथं दातुं यतोहि ते “सुवर्णनवः रजतदश” इत्यस्य उत्तमं विक्रयस्य अवसरं न त्यक्तुम् इच्छन्ति तथा च चेङ्गडुनगरस्य विशालं उपभोक्तृसंभाव्यविपण्यं। अन्ततः, एकमात्रं यत् आत्मविश्वासेन शक्नोति घोषणां करोति यत् तस्य लेनदेनस्य मात्रा 6 अरबाधिकं चेङ्गडु-वाहनप्रदर्शनम् अस्ति।

अतः "विश्वस्य सोबर" इति चेङ्गडु ऑटो शो इत्यस्य कृते "मौसमस्य फलकम्" "कम्पास" इत्यादीनि "उच्चटोप्याः" वास्तविकधनं रजतञ्च इव वास्तविकं न सन्ति केवलं एकं शब्दं विक्रीयते!