समाचारं

१३ कोटि युआन् मूल्यस्य एकः कारखानः १८,००० युआन् मूल्येन नीलामितः, परन्तु न्यायालयेन नीलामः रद्दः अभवत्! क्रेतुः आक्षेपाः सन्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ कोटि युआन् मूल्यस्य एकः कारखानः १८,००० युआन् मूल्येन नीलामितः ।

अगस्तमासस्य ५ दिनाङ्के बीजिंग-नगरस्य क्षिचेङ्ग-मण्डलस्य जनन्यायालयेन नीलाम्यां १३ कोटि-युआन्-मूल्यकं कारखानम् विक्रीतम् । लेनदेनस्य पुष्टौ ज्ञातं यत् लियू ताओ नामकः प्राकृतिकः व्यक्तिः १८,१६२.९७ युआन् इत्यस्य सर्वोच्चमूल्येन १३ कोटि युआन् लक्ष्यस्य बोलीं सफलतया कृतवान्

घटनायाः शीर्षस्थानं प्राप्तस्य अनन्तरं अगस्तमासस्य ७ दिनाङ्के नीलाममञ्चेन नीलामस्य सामग्रीं विलोपितम्, न्यायालयेन नीलामम् अपि रद्दं कृतम् ।

अगस्तमासस्य २९ दिनाङ्के "दैनिक-आर्थिक-समाचार"-संस्थायाः एकः संवाददाता बोलीदातृणां लियू-ताओ-इत्यस्मात् ज्ञातवान् यत् न्यायालयेन सह असफलवार्तालापानन्तरं लियू-ताओ-इत्यनेन मृत्युदण्डस्य आक्षेपः कृतः, न्यायालयाय च निष्पादनस्य आक्षेपपत्रं प्राप्तम्

निष्पादन-आक्षेपः दाखिलः अस्ति

पूर्वं "दैली इकोनॉमिक न्यूज" इत्यस्य एकः संवाददाता लियू ताओ इत्यस्मात् नीलाम्यां तस्य सहभागितायाः विषये ज्ञातवान् ।

नीलामं रद्दं कृत्वा न्यायालयः लियू ताओ इत्यस्मै आहूतवान्, परन्तु पक्षद्वयं सम्झौतां न कृतवान् इति कथ्यते । अगस्तमासस्य १४ दिनाङ्के अपराह्णे लियू ताओ बीजिंग-नगरस्य क्षिचेङ्ग-जिल्ला-जनन्यायालयस्य कर्मचारिभिः सह मिलित्वा एकघण्टापर्यन्तं संवादं कृतवान्, परन्तु पक्षद्वयं तदपि सम्झौतां कर्तुं असफलम् अभवत्

"तेषां द्वौ प्रासंगिकौ नियमौ अवदन्, परन्तु अहं तेषां सह विशेषतया सहमतः न भवेयम्। ततः अहं निम्नलिखितप्रक्रियायाः माध्यमेन गत्वा प्रवर्तन-आक्षेपं आरभुं शक्नोमि।"

अगस्तमासस्य २८ दिनाङ्के लियू ताओ इत्यनेन "दैनिक आर्थिकवार्ता" इति संवाददात्रे उक्तं यत् सः निष्पादनस्य आक्षेपं दाखिलवान्, तथा च द्रुतवितरणसूचनायां ज्ञातं यत् निष्पादनस्य आक्षेपपत्रे न्यायालयेन हस्ताक्षरं कृतम् अस्ति

अगस्तमासस्य २९ दिनाङ्के लियू ताओ इत्यनेन बीजिंग-नगरस्य क्षिचेङ्ग-जिल्ला-जनन्यायालयस्य न्यायाधीशं गोङ्ग्-इत्येतत् आहूय, अन्यपक्षेण च मेलद्वारा मृत्युदण्डस्य लिखित-आक्षेपः प्राप्तः इति पुष्टिः कृता

निष्पादन-आपत्तिः दर्शयति यत् लियू ताओ इत्यनेन न्यायालयेन अनुरोधः कृतः यत् "नीलाम-लेनदेन-पुष्टिः" (बोली-सङ्ख्या २३१२५२९७१) इत्यत्र अभिलेखितायाः सामग्रीयाः अनुसारं तस्मै "निलाम-व्यवहार-निर्णयः" निर्गन्तुं

लियू ताओ इत्यस्य मतं यत् अस्मिन् विक्रये प्रयुक्ताः नो-रिजर्व् मूल्यनिलामः, मूल्यवृद्धिः परिधिः, प्रक्रियाः च सर्वे कानूनीविनियमानाम् अनुपालने सन्ति, एतत् विक्रयणं आपराधिकसम्पत्त्याः निष्पादनार्थम् अस्ति, तथा च नो-रिजर्व् मूल्यनिलामः उचितः कानूनी च अस्ति मूल्यवृद्धिः सार्वजनिकरूपेण घोषिता अस्ति, मूल्यवृद्धिः कानूनीप्रावधानानाम् उल्लङ्घनं न करोति, तथा च न्यूनव्यवहारमूल्यं नीलामस्य रद्दीकरणाय कानूनी आवश्यकता नास्ति

३० अगस्तदिनाङ्के लियू ताओ इत्यनेन उक्तं यत् वकिलः अवदत् यत् निष्पादनस्य आक्षेपः दाखिलः अस्ति, प्रकरणसङ्ख्या च अस्ति : (२०२४) बीजिंग ०१०२ झीयी नम्बर १४८२ ।

३० अगस्त दिनाङ्के "दैनिक आर्थिकसमाचारस्य" एकः संवाददाता न्यायाधीशं गोङ्गं फ़ोनं कृतवान्, परन्तु न्यायाधीशः प्रत्यक्षतया प्रतिक्रियां न दत्तवान् सः केवलं संवाददातारं समाचारविभागे सहकारिभिः सह सम्पर्कं कर्तुं पृष्टवान्, दूरभाषसङ्ख्या च प्रदत्तवान्। परन्तु यदा संवाददातारः सङ्ख्यां आहूतवन्तः तदा कोऽपि आह्वानस्य उत्तरं न दत्तवान् ।

तदतिरिक्तं संवाददाता उपर्युक्तस्य निष्पादन-आक्षेपस्य उत्तरदायी न्यायाधीशं अपि आहूतवान्, परन्तु आह्वानस्य उत्तरं न दत्तम् ।

किं जातम् यस्य परिणामेण नीलामः निवृत्तः अभवत्, क्रेतुः निष्पादन-आक्षेपं दातुं प्रवृत्तः?

७ जुलैतः आरभ्य बीजिंगस्य क्षिचेङ्ग-जिल्ला-जनन्यायालयेन जेडी-सम्पत्त्याः व्यापार-मञ्चे घोषणा कृता इति कथ्यते । घोषणा दर्शयति यत्: बीजिंग ज़िचेङ्ग जिला जनन्यायालयः अगस्त 2, 2024 दिनाङ्के 10:00 वादनात् आरभ्य (विक्रय अवधिः 60 दिवसाः) (बोली अवधिं विलम्बं च विहाय) बीजिंग ज़िचेङ्ग जिला जनन्यायालये jd.com न्यायिक नीलामसंजाले मञ्च सार्वजनिक विक्रय आयोजन।

तत्र सम्बद्धः कारखानः नीलाममञ्चात् विलोपितः अस्ति।

विषयगृहस्य ६ तलाः सन्ति यत्र मूल्याङ्कनवस्तु स्थितम् अस्ति तत्र कुलनिर्माणक्षेत्रं ९५५०.६४ वर्गमीटर् अस्ति ।

ज्ञायते यत् पूर्वं jd.com सम्पत्तिव्यापारमञ्चे द्विवारं कारखानस्य नीलामीकरणं कृतम् अस्ति, ययोः द्वयोः अपि असफलता अभवत् । सम्प्रति अस्य कारखानस्य भाडे अनहुई रिजिंग् कण्ट्रोल् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यनेन कृता अस्ति, तथा च किराया २०२४ तमस्य वर्षस्य एप्रिल-मासस्य ४ दिनाङ्कपर्यन्तं दत्तः अस्ति ।

दवन न्यूज इत्यनेन ज्ञापितं यत् कारखानस्य बोली १ युआन् इत्यस्मात् आरब्धा, विक्रयणार्थं १ युआन् इत्यस्य पूर्वभुक्तिः, ०.२ युआन् निक्षेपः, प्रत्येकं समये ०.०१ युआन् मूल्यवृद्धिः च अभवत् विक्रयघोषणानुसारं विक्रयस्य आरम्भानन्तरं यदि कोऽपि १ युआन् बोलीं करोति तथा च २४ घण्टानां अन्तः पुनः कोऽपि बोलीं न करोति तर्हि १ युआन् इत्यस्य बोली अन्तिमविक्रयमूल्यं भविष्यति यदि कोऽपि २४ घण्टानां अन्ते बोलीं करोति स्वयमेव ५ निमेषान् यावत् विलम्बितम्।

द्विदिनाधिकं बोलीं कृत्वा यदा २०२४ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के बोली समाप्तवती तदा अस्य न्यायिकविक्रयस्य १४० बोलीदातारः आसन्, विलम्बस्य संख्या च ३१,६७४ वारं यावत् आसीत्

अन्ते लियू ताओ नामकः प्राकृतिकः व्यक्तिः १८,१६२.९७ युआन् इत्यस्य सर्वोच्च बोलीं कृत्वा १३ कोटि युआन् मूल्यस्य बोलीं जित्वा ।

क्रेता : नीलाम्यां भागं ग्रहीतुं आकस्मिकम् आसीत्

क्षियाओक्सियाङ्ग मॉर्निङ्ग् न्यूज् इति वृत्तपत्रे उक्तं यत् विक्रीतस्य कारखानस्य एकः ऋणदाता हेफेइ-नगरस्य नागरिकः लियू महोदयः आसीत् । अगस्तमासस्य ६ दिनाङ्के लियूमहोदयः मीडियासमूहेभ्यः अवदत् यत् वर्तमानस्य कारखानस्य स्वामिना तस्य कृते ३० मिलियन युआन् अधिकं ऋणं वर्तते, सः च बोलीद्वारा कारखानस्य सम्पत्तिअधिकारं प्राप्तुं आशास्ति तस्य आश्चर्यं यत् आसीत् : "समग्रं ६ मंजिला भवनं १८,००० युआन् मूल्येन विक्रीतम्!" . तस्मिन् एव दिने अहं मम सम्पूर्णं परिवारं न्यायालयं प्रति स्थितिं निवेदयितुं नीतवान्।

"लुझोङ्ग मॉर्निंग न्यूज" इत्यनेन ज्ञापितं यत् बीजिंगस्य क्षिचेङ्ग-जिल्ला-जनन्यायालयेन उक्तं यत् न्यायालयेन अस्याः घटनायाः विषये विशेषं ध्यानं दत्तं तथा च सावधानीपूर्वकं सत्यापनार्थं कर्मचारिणां आयोजनं कुर्वन् अस्ति तथा च निश्चितरूपेण जनसामान्यं संतोषजनकं उत्तरं दास्यति।

लियू ताओ पूर्वं "दैली इकोनॉमिक न्यूज" इति संवाददात्रे अवदत् यत् नीलाम्यां भागं ग्रहीतुं तस्य चयनं आकस्मिकम् आसीत् । अगस्तमासस्य ३ दिनाङ्के लियू ताओ गृहे लघु-वीडियो पश्यति स्म, फ़ोरक्लोजर-निलामस्य विषये परिचयं च ब्राउज् कृतवान् सः ज्ञातवान् यत् फोरक्लोजर-निलामेषु केचन रोचकाः विविधाः च वस्तूनि भविष्यन्ति । तत् भिडियो दृष्ट्वा लियू ताओ तत्क्षणमेव मञ्चे अन्वेषणस्य प्रयासं कर्तुं निश्चितवान् । ताओबाओ ब्राउज् कृत्वा किमपि रोचकं वस्तु न प्राप्य अहं jd.com इत्यत्र शॉपिङ्ग् कर्तुं गन्तुं चितवान्।

उल्लेखनीयं यत् jd.com इत्यत्र अन्वेषणानन्तरं 130 मिलियन युआन् कारखानानिलामस्य सूचना प्रथमस्थाने आसीत् तस्मिन् समये बोलीमूल्यं 800 युआन् यावत् प्राप्तम् आसीत्, अतः लियू ताओ भागं गृहीतवान्।

अगस्तमासस्य ३ दिनाङ्के लियू ताओ इत्यनेन मूल्यं बहुवारं आह्वयितस्य अनन्तरं सः तस्य अवहेलनां कृतवान् यतः दिवसे बहवः जनाः स्पर्धां कुर्वन्ति स्म सः केवलं नीलामः समाप्तः अस्ति वा इति विषये ध्यानं दत्तवान् । अगस्तमासस्य चतुर्थे दिने सायंकाले निद्रां न शक्तवान् इति कारणतः लियू ताओ केवलं नीलाम्यां भागं गृहीतवान्, अप्रत्याशितरूपेण सः वस्तुतः बोलीं दातुं सफलः अभवत् नीलामम् इति ।

लियू ताओ इत्यस्य मतं यत् अस्य नीलामस्य विषये अयुक्तं वस्तु १ युआन् इत्यस्य आरम्भमूल्यं न, अपितु मूल्यवृद्धिः, यत् प्रत्येकं समये केवलं ०.०१ युआन् इत्येव वर्धयितुं शक्यते