समाचारं

वर्षस्य प्रथमार्धे षट् प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां परिणामाः प्रकाशिताः : ५ बङ्कानां शुद्धलाभः राजस्वः च वर्षे वर्षे न्यूनः अभवत्, शुद्धव्याजमार्जिनं च सामूहिकरूपेण न्यूनीकृतम्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

षट् प्रमुखाः सरकारीस्वामित्वयुक्ताः बङ्काः (चीनस्य औद्योगिक-वाणिज्यिकबैङ्कः, चीनस्य कृषिबैङ्कः, चीनस्य बैंकः, चीननिर्माणबैङ्कः, चीनस्य संचारबैङ्कः तथा डाकबचतबैङ्कः) २०२४ तमस्य वर्षस्य प्रथमार्धस्य कृते स्वस्य रिपोर्ट् कार्ड् प्रस्तौति स्म ३० अगस्तदिनाङ्कस्य सायं : तेषु ५ जनानां शुद्धलाभस्य परिचालन-आयस्य च वर्षे वर्षे न्यूनता अभवत् ।

अस्मिन् वर्षे प्रथमषड्मासेषु षट् प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः ६८३.३८८ अरब युआन् इति भागधारकाणां कारणं कुलशुद्धलाभं प्राप्तवन्तः, यत् गतवर्षस्य समानकालस्य ६९०.०२ अरब युआन् इत्यस्मात् न्यूनम् अस्ति अस्मिन् वर्षे कुल दैनिकलाभः ३.७५४ अरब युआन् आसीत् ।

अस्मिन् वर्षे प्रथमार्धे षट् प्रमुखानां राज्यस्वामित्वयुक्तानां बैंकानां अप्रदर्शनऋणशेषः सामूहिकरूपेण वर्धमानः आसीत् , षट् प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां शुद्धव्याजमार्जिनस्य दबावः निरन्तरं भवति स्म ।

षट् अपि प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः अन्तरिमलाभांशं दातुं योजनां कुर्वन्ति । तेषु आईसीबीसी प्रति १० भागेषु १.४३४ आरएमबी लाभांशं दातुं योजनां करोति, यत्र ३०% लाभांश-अनुपातः अस्ति; २९.९७% लाभांश अनुपातः;चीनस्य कृषिबैङ्कः प्रति १० भागेषु १.४३४ आरएमबी लाभांशं वितरितुं प्रस्तावति, यत्र साधारणशेयरस्य कृते नकदलाभांशः ४०.७३८ अरब युआन् (करः समाविष्टः) अस्ति, यत्र आरएमबी १.१६४ (करः समाविष्टः) अस्ति ) प्रत्येकं 10 भागेषु वितरितं चीनस्य बैंकः प्रत्येकं 10 साधारणशेयरस्य कृते rmb 1.208 (करात् पूर्वं) नकदलाभांशं वितरितुं योजनां करोति, यत्र प्रायः 30% लाभांशानुपातः भवति 2024. कुल अन्तरिमलाभांशः 2024 तमस्य वर्षस्य अर्धवार्षिकसमेकितविवरणस्य अन्तर्गतं बैंकशेयरधारकाणां कृते शुद्धलाभस्य 30% अधिकं न भविष्यति; कुलम् १३.५१६ अरब आरएमबी नकदलाभांशं (कर सहितम्) वितरितवान् ।

५ प्रमुखबैङ्कानां शुद्धलाभः राजस्वः च वर्षे वर्षे न्यूनः अभवत्

अस्मिन् वर्षे प्रथमार्धे लाभप्रदतायाः कुलसम्पत्त्याः च दृष्ट्या षट् प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां क्रमाङ्कनं २०२३ तमे वर्षस्य अनुरूपं एव अभवत् । सम्पत्तिदृष्ट्या चीनदेशस्य शीर्षषट् वाणिज्यिकबैङ्काः आईसीबीसी, कृषिबैङ्कः, चीननिर्माणबैङ्कः, चीनस्य बैंकः, डाकबचतबैङ्कः, संचारबैङ्कः च सन्ति लाभप्रदतायाः दृष्ट्या वर्षस्य प्रथमार्धे आईसीबीसी १७०.४६७ अरब युआन् शुद्धलाभं प्राप्तवान्, तदनन्तरं चीननिर्माणबैङ्कः निकटतया अभवत् ।

२०२४ तमस्य वर्षस्य प्रथमार्धे षट् प्रमुखराज्यस्वामित्वयुक्तानां बङ्कानां सम्पत्तिआकारः, शुद्धलाभः, राजस्वं, शुद्धव्याजमार्जिनं च

चीनस्य कृषिबैङ्कः एकमात्रः प्रमुखः राज्यस्वामित्वयुक्तः बैंकः अस्ति यस्य शुद्धलाभः परिचालन आयः च अस्मिन् वर्षे प्रथमार्धे वर्षे वर्षे वर्धितः।

वर्षस्य प्रथमार्धे icbc, china construction bank, bank of china, postal savings bank of china तथा bank of communications इत्येतयोः शुद्धलाभः वर्षे वर्षे १.९%, १.८०%, १.२४%, १.५१%, १.६३% च न्यूनः अभवत् । year भागधारकाणां कृते क्रमशः ०.८०%, २.४४%, ३.९०%, २.३८%, १.२३%, ०.६८% च भवति ।

राजस्वस्य दृष्ट्या अस्मिन् वर्षे प्रथमार्धे आईसीबीसी, चीननिर्माणबैङ्कस्य, संचारबैङ्कस्य च परिचालनआयः वर्षे वर्षे ६.०%, ३.५७%, ३.५१% च न्यूनीकृतः, यः शीर्षत्रयेषु स्थानं प्राप्तवान्

षट् प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां शुद्धव्याजमार्जिनं वर्षस्य प्रथमार्धे सामूहिकरूपेण न्यूनीकृतम् । बैंक् आफ् कम्युनिकेशन्स् इत्येतत् विहाय अन्येषां पञ्चानां कम्पनीनां शुद्धव्याजमार्जिनं सर्वेषां गतवर्षस्य समानकालस्य तुलने तीव्ररूपेण न्यूनीकृतम्।

चीनस्य कृषिबैङ्कस्य अध्यक्षः वाङ्ग झीहेङ्गः २०२४ तमे वर्षे अन्तरिमपरिणामसम्मेलने अवदत् यत् अस्मिन् वर्षे प्रथमार्धे स्थूलनीतीनां मार्गदर्शनेन नीतिव्याजदराणि एलपीआर च द्वौ अपि न्यूनीकृतौ, समग्रबाजारव्याजदरः च अधः गतः। बैंक-उद्योगः विपण्य-अर्थव्यवस्थायाः यथोचित-लाभं निरन्तरं प्राप्नोति, तथा च शुद्ध-व्याज-मार्जिनं समग्रतया संकुचितं जातम्, परन्तु प्रथमत्रिमासिकात् स्थिरं पुनः उत्थापनं च अभवत्

चीननिर्माणस्य तथा चीनस्य डाकबचतबैङ्कस्य व्यक्तिगतगृहऋणस्य अप्रदर्शनदरः वर्धितः अस्ति

सम्पत्तिगुणवत्तायाः दृष्ट्या पूर्वप्रवृत्तिं निरन्तरं कृत्वा षट् प्रमुखानां राज्यस्वामित्वयुक्तानां ऋणानां शेषं सामूहिकरूपेण वर्धते स्म, चीनस्य डाकबचतबैङ्कं विहाय अन्येषां पञ्चानां बङ्कानां अप्रदर्शनऋणानुपाताः निरन्तरं वर्धन्ते स्म पतनम्‌।

२०२४ तमस्य वर्षस्य प्रथमार्धे षट् प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां सम्पत्तिगुणवत्ता

२०२३ तमे वर्षे इव अस्मिन् वर्षे प्रथमार्धे अप्रदर्शन-अनुपातस्य सर्वाधिकं न्यूनतां प्राप्य चीन-बैङ्क-बैङ्कः आसीत्, यत्र पूर्ववर्षस्य अन्ते ०.०३ प्रतिशताङ्केन न्यूनीकृत्य अ-प्रदर्शन-अनुपातः १.२४% यावत् अभवत् यद्यपि डाकबचतबैङ्कस्य एनपीएल-अनुपातः किञ्चित् वर्धितः तथापि तस्य एनपीएल-अनुपातः ०.८४% अन्येषां पञ्चानां बङ्कानां अपेक्षया अद्यापि दूरं न्यूनः अस्ति ।

व्यक्तिगत आवासऋणस्य अप्रदर्शितानुपातस्य दृष्ट्या डाकबचतबैङ्कस्य न्यूनता निरन्तरं भवति, यदा तु पञ्चबैङ्काः आईसीबीसी, आईसीबीसी, चीननिर्माणबैङ्कः, संचारबैङ्कः च गतवर्षस्य अन्ते तुलने वर्धिताः।

जूनमासस्य अन्ते आईसीबीसी, चीननिर्माणबैङ्कः, चीनस्य कृषिबैङ्कः, चीनस्य बैंकः, डाकबचतबैङ्कः, संचारबैङ्कः च इत्येतयोः अप्रदर्शनव्यक्तिगतगृहऋणानुपाताः ०.६०%, ०.५४%, ०.५८%, ०.५५% आसन् । , ०.५०%, ०.४८% च क्रमशः ०.४४%, ०.४२%, ०.५५%, ०.४८%, ०.५५%, ०.३७% च आसन् ।

अचलसम्पत्-उद्योगस्य ऋणस्य दृष्ट्या यथा अस्मिन् वर्षे प्रथमार्धे षट् प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः स्वऋणं वर्धितवन्तः, तथैव उद्योगानुसारं अचल-सम्पत्-उद्योगस्य अ-प्रदर्शन-ऋण-अनुपातः जून-मासस्य अन्ते अमोङ्ग्-मासस्य अन्ते न पुनः उत्थापितः तेषां, चीनस्य कृषिबैङ्कः गतवर्षस्य अन्ते यथा आसीत्, तथा च चीनस्य औद्योगिकव्यापारिकबैङ्कः, चीननिर्माणबैङ्कः, चीनस्य बैंकः, चीनस्य डाकबचतबैङ्कः, संचारबैङ्कः च द्वयोः अपि पतनम् अभवत्

अचलसंपत्ति-उद्योगस्य अ-प्रदर्शन-दरस्य न्यूनतायाः विषये वदन् आईसीबीसी-संस्थायाः उपाध्यक्षः वाङ्ग-जिंग्वु-महोदयः कार्यप्रदर्शन-समागमे अवदत् यत्, बैंकः "कार्यन्वयनकाले निवारणं वर्धयितुं शासनं च सुधारयितुम्" इति चतुर्णां पक्षेभ्यः व्यापकनीतीः कार्यान्वयिष्यति अचलसंपत्तिवित्तपोषणसमन्वयतन्त्रं, एतत् सम्पत्तिचयनं अपि नियन्त्रयिष्यति, विकेन्द्रीकृतं, विविधं, संतुलितं च अचलसंपत्तिनिवेशं वित्तपोषणसंरचनं च निर्मातुं, जोखिमयुक्तानां अचलसंपत्तिकम्पनीनां परियोजनानां च निपटानार्थं प्रयत्नाः वर्धयिष्यन्ति, प्रावधाननिष्कासनानुपातं वर्धयिष्यन्ति , तथा च अचलसम्पत् उद्योगस्य समग्रसम्पत्त्याः गुणवत्ता स्थिरा भविष्यति।