समाचारं

cicc इत्यस्य “अवरोहणस्य वेतनकटनस्य च” अफवाः अन्ततः सत्याः अभवन्, वर्षस्य प्रथमार्धे २४० तः अधिकाः कर्मचारिणः न्यूनीकृताः

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्तदिनाङ्के सीआईसीसी-संस्थायाः एकः ऑनलाइन-सन्देशः बाजारस्य ध्यानं आकर्षितवान् यत् “सीआईसीसी-संस्थायां बहवः जनाः अवनति-वेतन-कमीकरण-युक्तानि ईमेल-पत्राणि प्राप्तवन्तः यदि ते हस्ताक्षरं न कुर्वन्ति, स्वीकुर्वन्ति च तर्हि कम्पनीयाः एकीकृतव्यवस्थानुसारं अनुवर्तनकार्यं भविष्यति ” एतेन विपण्यस्य ध्यानं आकर्षितम् ।

चीन बिजनेस न्यूज इत्यस्य एकः संवाददाता एकस्मात् अन्तःस्थात् ज्ञातवान् यत् एतत् खलु कतिपयेभ्यः मासेभ्यः पूर्वं कृतम् अस्ति तदनुरूपश्रेणीनुसारं समायोजनं यदि ते तत् न स्वीकुर्वन्ति, प्रासंगिकव्यवस्थानां कृते, भवान् स्वयमेव राजीनामा दातुं चयनं कर्तुं शक्नोति, राजीनामा न दत्त्वा हस्ताक्षरं विना, तथा च कम्पनी अवनतिं वेतनकमीकरणस्य च समानरूपेण व्यवस्थां कर्तुं प्रक्रियां कार्यान्वितुं निरन्तरं करिष्यति। " पूर्वोक्तः प्रकरणपरिचितः व्यक्तिः अवदत्।"

अस्मिन् वर्षे मेमासे चाइना बिजनेस न्यूज इत्यनेन उद्योगात् ज्ञातं यत् आगामिकाले cicc इत्यस्य वेतनकमीकरणस्य परिच्छेदस्य च योजनाः २५% भवितुम् अर्हन्ति तथा च निवेशबैङ्कव्यापाररेखायां प्रायः एकतृतीयभागः कर्मचारिणः परिच्छेदः भविष्यति।

वर्षस्य प्रथमार्धे सीआईसीसी इत्यनेन मुख्यभूमिचीनदेशे विदेशेषु च २४६ कार्यबलस्य न्यूनीकरणं कृतम् । ३० तमे दिनाङ्के सीआईसीसीद्वारा प्रकटितस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनस्य अनुसारं ३० जूनपर्यन्तं सीआईसीसीसमूहे २०२३ तमस्य वर्षस्य अन्ते १५,३२७ कर्मचारिणां संख्या १५,०८१ यावत् न्यूनीभूता, यत्र मुख्यभूमिचीनदेशे १३,९६७ कर्मचारीः, १,११४ कर्मचारिणः च स्थिताः हाङ्गकाङ्ग, चीनदेशेषु, अमेरिकादेशे, संयुक्तराज्ये, जर्मनीदेशे च । तेषु मुख्यभूमिचीनदेशे कर्मचारिणां संख्या २२१ न्यूनीभूता, विदेशेषु कर्मचारिणां संख्या २५ न्यूनीभूता ।

फ्लश-आइफिण्ड्-संस्थायाः आँकडानुसारं वर्षस्य प्रथमार्धे केवलं १४ बृहत्-प्रतिभूति-संस्थानां कुल-कर्मचारिणां संख्यायां २०० अरब-अधिक-सम्पत्तौ ५,७३५ न्यूनता अभवत् तेषु फाउण्डर् सिक्योरिटीज-संस्थायाः सर्वाधिकं कर्मचारिणां हानिः अभवत्, यत्र १३८१ जनानां न्यूनता अभवत् । अत्र citic securities, citic construction investment securities, guosen securities, gf securities इत्यादयः बहवः प्रतिभूतिसंस्थाः अपि सन्ति, येन वर्षस्य प्रथमार्धे तेषां शिरःगणना ५०० तः अधिकाः न्यूनीकृताः