समाचारं

अहं किं प्रयुञ्जामि मम व्यक्तित्वं व्यञ्जयामि ?

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिओ सी कनिष्ठ उच्चविद्यालयस्य द्वितीयश्रेणीयाम् एकः सजीवः प्रसन्नः च बालिका अस्ति सा स्वस्य अभिव्यक्तिं कर्तुं रोचते, अध्ययने च उत्तमः अस्ति, परन्तु सा स्वस्य कक्षायाः शिक्षकाय लियू महोदयाय महतीं शिरोवेदनाम् अयच्छति। यतः कनिष्ठ उच्चविद्यालयस्य प्रथमश्रेणीतः आरभ्य क्षियाओसी कक्षायां शिक्षकस्य लियू इत्यस्य अधिकारं चुनौतीं दातुं विविधशब्दानां क्रियाणां च प्रयोगं कृतवान्। शिक्षकः लियू किमपि व्यवस्थापयति चेदपि क्षियाओसी प्रबन्धनस्य आज्ञापालनं कर्तुं नकारयति, सर्वदा भिन्नानि विचाराणि आक्षेपाणि च प्रकटयितुं बहिः कूर्दति। शिक्षकः लियू अतीव दुःखितः सन् निराशः सन् मम समीपं गतवान्, आशां कुर्वन् यत् अहं जिओसी इत्यनेन सह वार्तालापं कृत्वा जिओसी इत्यनेन सह तस्याः सम्बन्धं सुचारुतरं कर्तुं शक्नोमि इति। क्षियाओसी इत्यनेन स्वमतं पृष्ट्वा सा मया सह वार्तालापं कर्तुं इच्छां प्रकटितवती ।
क्षियाओसी प्रथमं मां स्वस्य अद्यतनक्लेशानां विषये अवदत्। अध्ययनक्रियाकलापस्य समये सा कनिष्ठ उच्चविद्यालयस्य प्रथमश्रेणीयाः बालकस्य क्षियाओङ्ग् इत्यनेन सह मिलितवती, परन्तु द्वयोः वीचैट् इत्यत्र अतीव रोचकं गपशपं जातम्, परन्तु क्षियाओङ्ग् इत्यनेन सहसा क्षियाओसी इत्यस्य वीचैट् इत्येतत् विना चेतावनीम् अपाकृतम् । एतेन क्षियाओ सी इत्यस्याः अनुमानं जातम् यत् कनिष्ठ उच्चविद्यालयस्य प्रथमश्रेण्यां अन्येन बालकेन सह विग्रहः अभवत् इति कारणतः क्षियाओ योङ्गस्य कक्षाशिक्षकः वेइ डु इत्यस्य विपत्तौ न गन्तुं प्रेरयति स्म । यतः क्षियाओसी व्यक्तिगतरूपेण सत्यापनं स्पष्टीकरणं च कर्तुं अतिशयेन लज्जितः आसीत्, तस्मात् विषयः केवलं एकान्ते एव त्यक्तुं शक्यते स्म । परन्तु क्षियाओसी हृदये अतीव उलझिता आसीत् : एकतः सा क्षियाओङ्गस्य कार्येण दुःखिता असन्तुष्टा च अनुभवति स्म, अन्यतः क्षियाओसी तुच्छवस्तूनाम् कारणेन सर्वदा भावनात्मककठिनतासु किमर्थं पतति इति स्वयमेव दोषं ददाति स्म
तस्याः कथां श्रुत्वा अहं क्षियाओसी इत्यस्मै प्रतिक्रियां दत्तवान् यत् "झियाओसी, भवता अतीव स्पष्टतया व्यक्तम्। अस्य विषयस्य कः पक्षः इदानीं भवतः अधिकं चिन्तयति?"
क्षियाओ सी शीघ्रमेव उत्तरं दत्तवान् यत् "द्वितीयतः अहं मुख्यतया अनुभवामि यत् अहं अति भावुकः अस्मि। विगतवर्षद्वये मम आक्रोशः अधिकाधिकं दुर्गतिम् अवाप्तवान्, अहं च सर्वदा अग्निप्रकोपस्य अवस्थायां अस्मि।
"किमपि विशेषं जातम्?"
"इदं किमपि नास्ति। गतवर्षे मम पिता सहसा हृदयघातेन मृतः अपि अहं अद्यापि अतीव दुःखी आसीत्।"
"एतादृशस्य प्रमुखस्य घटनायाः प्रभावः भवतः उपरि कल्पयितुं शक्यते। अस्मिन् काले भवतः हृदये दुःखं बहु स्थानं गृहीतवान् स्यात्। यदि भवतः आन्तरिकरूपेण संकीर्णः अस्ति तर्हि भवतः धैर्यस्य अभावः भविष्यति, तथा च भवतः इति अवगम्यते प्रज्वलितं भविष्यति" इति अहं तां प्रतिवदम्।
"अहं मन्ये अहं कुशलः अस्मि। एषः विषयः गतः। परन्तु मम वास्तवतः धैर्यं नास्ति। कदाचित् यदा अहं मम मातुः सह अस्मि तथा च अहं अनुभवामि यत् सा किमपि मन्दं दुष्टं वा करोति तदा अहं तस्याः उपरि क्रुद्धः भविष्यामि, " क्षियाओसी अवदत्। "अहं वस्तुतः एतत् कर्तुम् न इच्छामि, परन्तु अहं तत् नियन्त्रयितुं न शक्नोमि।"
"मम विश्वासः अस्ति यत् मम्मा भवन्तं अवगमिष्यति, परन्तु मम्मा अपि दुःखी भविष्यति यदा पिता भविष्यति। यदा सा दुःखी अस्ति, तदा सा बलवती भवितुम् अर्हति, भवतः सम्यक् पालनं च कर्तुं अर्हति, अतः मम्मया अपि इदं सुलभं नास्ति।
"मम माता मनोवैज्ञानिकपरामर्शदात्री अस्ति। सा प्रायः मम प्रति अतीव सौम्यः अस्ति, कदापि मां न आक्रोशति। परन्तु अहम् अपि अनुभवामि यत् सा मां अवगन्तुं न शक्नोति। यदा अहं अवदम् यत् अहं स्वस्थः नास्मि, चिकित्सालयं गन्तुम् इच्छामि तदा मम माता कदापि मां किमपि न उक्तवान्।
"तर्हि यदा त्वं मातुः उपरि क्रुद्धः भवसि तदा सा भवतः विषये शिकायतुं न शक्नोति, केवलं मौनेन शृणोति च?"
"शिक्षक, त्वं कथं ज्ञातवान्? तत् एव क्षियाओसी किञ्चित् आश्चर्यचकितः अभवत्।"
"मया केवलं मम भावनायाः आधारेण अनुमानितम्, अहं च न अपेक्षितवान् यत् मया तत् सम्यक् अनुमानितम्" इति उन्मत्तः, मम अन्तः भावाः सन्ति ये अहं बहिः आगतः, परन्तु यदा अहं मम मातुः सह सम्भाषणं कृतवान् तदा तत् कपासस्य उपरि मुष्टिपातं कृत्वा दूरं पातितम् इव आसीत्। " " .
"आम्, त्वं सर्वथा सम्यक् वदसि।"
"तदा भवन्तः प्रायः कक्षायाः शिक्षकं आव्हानं कुर्वन्ति यतोहि भवन्तः स्वस्य वार्तालापस्य इच्छां प्रकटयितुम् इच्छन्ति तथा च आशां कुर्वन्ति यत् शिक्षकः लियू भवतः विषये ध्यानं दास्यति?"
"तत् सर्वथा सत्यं नास्ति। मम मातापितरौ मां सर्वं न आज्ञापयितुं शिक्षितवन्तौ, अतः अहं बाल्यकालात् एव शूरः, भिन्नभिन्नमतानि प्रकटयितुं इच्छुकः च अभवम्, मम आदतिः अपि निर्मितवती। कदाचित् मम आक्षेपाः सन्ति, अपि च सन्ति इव no reason. i just want to challenge the rules." xiaosi said, "अहं गृहे मम मातापितरौ अपि तथैव करोमि, ते अपि मम अनुमोदनं कुर्वन्ति।"
"अहो, मया एतत् न अपेक्षितम्।" .बृहत् भवन्तं घबराहटं चिन्तितं च कर्तुं शक्नुवन्ति।"
"अहं वास्तवमेव तनावस्य चिन्तायां च प्रवृत्तः अस्मि" इति क्षियाओसी अवदत् ।
"नियमानाम् उद्देश्यं समूहे बहुसंख्यकव्यक्तिनां सुरक्षां रक्षितुं भवति। अतः अधिकांशजनानां कृते यावत् ते नियमानाम् अनुपालनं कुर्वन्ति तावत् मनोवैज्ञानिकव्ययः अतीव न्यूनः भवति। अपि च भवतः परिवारस्य पालनपोषणस्य कारणात् भवन्तः सर्वदा have to challenge नियमानाम् अनुसारं भवन्तः सर्वदा स्वयमेव उद्धृत्य युद्धसजगतायां भवितुं अर्हन्ति एवं मनोवैज्ञानिकव्ययः बहु अधिकः भवति तथा च अधिकमहत्त्वपूर्णेषु विषयेषु निवेशं कर्तुं पर्याप्तं मनोवैज्ञानिकव्ययः न भविष्यति।" अहं अवदम् जिओसी।
"शिक्षक, भवता यत् उक्तं तस्य अर्थः अस्ति। मम मातापितरौ सर्वदा आशां कुर्वन्ति यत् अहं मम व्यक्तित्वं दर्शयितुं साहसं कर्तुं शक्नोमि। अहम् अपि एतत् उत्तमं मन्ये। अहं वास्तवतः एतावत् अपेक्षितवान् नासीत्।
"नियमानाम् अनुसरणं स्वव्यक्तित्वं च दर्शयितुं द्वौ भिन्नौ विषयौ। अन्येषु शब्देषु, भवतः व्यक्तित्वं दर्शयितुं नियमानाम् आव्हानस्य आवश्यकता नास्ति। जिओसी, त्वं मया सह संवादं करोषि, भवतः अभिव्यक्तिः स्पष्टा समीचीना च भवति, भवतः चिन्तनं द्रुतं च भवति organized, with your qualifications , यदि भवान् अध्ययनार्थं समर्पयति तर्हि भवान् निश्चितरूपेण अधुना अपेक्षया शैक्षणिकदृष्ट्या अधिकं उत्कृष्टः भविष्यति किं न एषः स्वस्य व्यक्तित्वं दर्शयितुं उत्तमः उपायः अथवा बृहत्-प्रमाणेन यजमानरूपेण सेवां कर्तुं स्वप्रतिभानां उपयोगं करोति विद्यालयस्य क्रियाकलापाः, यत् भवतः व्यक्तित्वं दर्शयितुं अपि उत्तमः उपायः अस्ति” इति अहं अवदम्।
शाओसी स्मितं कृतवान् - "अहं मन्ये अहं किं कर्तव्यमिति जानामि। अहं पुनः गच्छन् मम मातुः सह अपि संवादं करिष्यामि। परन्तु अहं अनुभवामि यत् केचन विषयाः सन्ति येषां व्याख्यानं भवद्भिः इव स्पष्टतया कर्तुं न शक्नोमि, अतः भवन्तः अपि मम सह वार्तालापं कर्तुं शक्नुवन्ति वा।" माता?"
"अवश्यं, भवतः आवश्यकता अस्ति चेत् अहं भवतः समर्थनं कर्तुं इच्छुकः अस्मि।"
——————————
सल्लाहकारस्य अन्वेषणम् : १.
xiao si एकः विशिष्टः प्रतिनिधिः अस्ति यदा मया सह संवादः क्रियते तदा अन्यविद्यालयानाम् वर्गशिक्षकाः अपि एतादृशीनां परिस्थितीनां उल्लेखं करिष्यन्ति। केचन मातापितरः अतीव अज्ञानिनः इव दृश्यन्ते, तेषां बालकान् विद्यालयस्य विरुद्धं गन्तुं प्रेरयन्ति एव, येन शिक्षकाः हानिम् अनुभवन्ति । परन्तु शिक्षकाः सामान्यतया व्यक्तं करिष्यन्ति यत् ते वास्तवतः स्वसन्ततिषु दयां अनुभवन्ति, यतः मातापितरः न अवगच्छन्ति यत् एतत् कृत्वा न केवलं तेषां बालकानां मनोवैज्ञानिकपुञ्जस्य बहु भागः उपभोगः भविष्यति, अपितु विद्यालये कक्षायां च किञ्चित् भिन्नाः भविष्यन्ति
यदा अहं xiaosi इत्यस्य मातरं अवदम् यत् “कुटुम्बाः बालकान् स्वव्यक्तित्वस्य अभिव्यक्तिमार्गरूपेण नियमानाम् आव्हानं कर्तुं प्रोत्साहयन्ति” इति वस्तुतः बालकानां कृते मनोवैज्ञानिकपुञ्जस्य महती हानिः अस्ति तदा मम माता तत्क्षणमेव व्यक्तवती यत् “गुरु, भवतः वचनं मां अपि अत्यन्तं जागृतवान् मातुः युक्तियुक्ततां पुष्टिं करोति बालस्य भावनां वहितुं सौम्यपात्रत्वेन माता सम्प्रति तुल्यकालिकरूपेण सकारात्मके सूर्य्यस्य च अवस्थायां वर्तते, यत् पर्दापृष्ठे मातुः प्रयत्नात् अविभाज्यम् अस्ति।
पश्चात् क्षियाओसी इत्यस्य बहु उन्नतिः अभवत्, स्वस्य सर्वाम् ऊर्जां अध्ययनार्थं समर्पयितुं च समर्थः अभवत्, तस्य ग्रेड्-मध्ये अपि महती उन्नतिः अभवत् । एतेषां कारणं गृहस्य विद्यालयस्य च मध्ये सहमतिः, निकटसञ्चारः, सहकार्यं च भवति । आशासे यत् xiaosi इत्यादिः प्रत्येकं परिवारः स्वसन्ततिनां भविष्यस्य समर्थनार्थं समुचितप्रयत्नानाम् उपयोगं कर्तुं शक्नोति।
zhong tingting स्रोतः चीन युवा दैनिक
स्रोतः चीनयुवा दैनिकः
प्रतिवेदन/प्रतिक्रिया