समाचारं

दशवर्षपर्यन्तं "जनानाम्" संवर्धनार्थं समर्पितं तथा च याङ्गचेङ्ग-नगरस्य, युएक्सिउ-मण्डलस्य सांस्कृतिकसन्दर्भं निरन्तरं कर्तुं समर्पितं गुआंगझौ-नगरे २०२४ तमे वर्षे प्रथमवर्षस्य प्राथमिकविद्यालयस्य नवीनशिक्षकाणां कृते उद्घाटनसमारोहः आयोजितः

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/यांग्चेङ्ग इवनिंग न्यूज सर्वमीडिया रिपोर्टर ली चुनवेई संवाददाता झान पिंगपिंग
"मानवः" इति शब्देन जीवनस्य नूतनं अध्यायं उद्घाटयन्तु। सामान्यतया "स्वप्नस्य भङ्गः" इति नाम्ना प्रसिद्धः अयं कलम-उद्घाटन-समारोहः पारम्परिक-चीनी-संस्कृतौ मध्यविद्यालयस्य बालकानां कृते साक्षरता-प्रारम्भार्थं, संस्कारस्य च अभ्यासार्थं बोध-शिक्षायाः एकः प्रकारः अस्ति ३० अगस्तदिनाङ्के युएक्सिउमण्डले, गुआङ्गझौनगरस्य २०२४ तमे वर्षे प्रथमश्रेणीप्राथमिकविद्यालयस्य छात्राणां कृते पन्यु एकेडमी (कृषिव्याख्यानसंस्थायाः स्मारकभवने) उद्घाटनसमारोहः आयोजितः अस्मिन् वर्षे "युएक्सिउ उद्घाटनसमारोहः" इति कार्यक्रमस्य गहनब्राण्ड्-निर्माणस्य १० वर्षाणि अपि सन्ति ।
आयोजने गुआङ्गझौनगरस्य मञ्चुप्राथमिकविद्यालयस्य प्रथमश्रेणीयाः नवीनाः छात्राः विशिष्टविद्यालयवर्दीधारिणः स्वशिक्षकाणां नेतृत्वे यूपनप्रवेशं सम्पन्नवन्तः, शिष्टाचारं, पुत्रधर्मं, शिक्षकाणां प्रति सम्मानं च, आत्मज्ञानं च, एकं ग्रहणं च कृत्वा वेषभूष्य अभ्यासं च कृतवन्तः oath to clarify their aspirations, beating drums and forging ahead, छात्रस्य प्रथमपाठः, प्रसिद्धस्य शिक्षकस्य लेखनम्, समारोहः प्रमाणपत्रप्रदानं च, स्वप्नानां विमोचनं च इत्यादयः दश समारोहाः सन्ति।
आयोजने सुसम्मानिताः शिक्षकाः छात्राणां कृते चीनीयवर्णं "人" (人) इति लिखितुं आमन्त्रिताः, आघातेन आघातेन, यत् न केवलं सुलेखकौशलं प्रसारयति स्म, अपितु बालकानां उपरि ऊर्ध्वं सद्गुणयुक्तं च जनान् भवितुम् अपि महतीं अपेक्षां स्थापयति स्म
"मिंग-किङ्ग्-वंशस्य समये पन्यु-अकादमी 'लिङ्गनान्-नगरस्य प्रथम-क्रमाङ्कस्य अकादमी' इति नाम्ना प्रसिद्धा आसीत् । अत्र बहवः छात्राः कठिनतया अध्ययनं कृत्वा स्वर्णपदकानि प्राप्तवन्तः । सहचरः माओत्सेडोङ्गः अत्र षष्ठ-कृषक-आन्दोलन-कार्यशालायाः आतिथ्यं कृतवान्, चीनीय-क्रान्तिकारी-कारणाय प्रतिभानां संवर्धनं कृतवान् . कठोरः नैतिकतायां च दृढः भवति।बुद्धेः, शरीरस्य, कलायाः, श्रमस्य च व्यापकविकासः।
युएक्सिउ जिला आध्यात्मिक सभ्यता निर्माणकार्यालयस्य प्रभारी सम्बन्धितव्यक्तिः अवदत् यत् पन्यु अकादमीयां उद्घाटनसमारोहस्य आयोजनं लिंगननसंस्कृतेः महत्त्वपूर्णं उत्तराधिकारः अस्ति २००४ तमे वर्षात् युएक्सिउ जिला तथा कृषिव्याख्यानसंस्था स्मारकभवनयोः आयोजनस्य उपायाः अन्वेष्टुं आरब्धाः नवीनस्थितौ नवीनछात्राणां कृते उद्घाटनसमारोहः व्यावहारिकक्रियाकलापाः। २०१५ तमे वर्षे युएक्सिउ-मण्डलेन प्रथमवर्षस्य प्राथमिकविद्यालयस्य नवीनशिक्षकाणां उद्घाटनसमारोहस्य पूर्णतया आरम्भार्थं गुआङ्गझौ-नगरे अग्रणीत्वं स्वीकृतम्, तथा च पन्यु-अकादमीयां उद्घाटनसमारोहस्य मुख्यस्थलं स्थापितं नवछात्राणां कृते "人" इति शब्दं लिखितुं आदरणीयान् शिक्षकान् प्राचार्यान् च आमन्त्रयन्तु, यस्य अर्थः अस्ति यत् छात्राः ऋजुजनाः भवितुम् अर्हन्ति। समाचारानुसारं २०२४ तमे वर्षे युएक्सिउ-मण्डले प्रथमवर्षस्य १४,००० तः अधिकाः नवीनाः छात्राः स्वस्वविद्यालयस्य उद्घाटनसमारोहेषु भागं गृह्णन्ति
प्रतिवेदन/प्रतिक्रिया