समाचारं

film review丨"if love": प्रेम मृतवृक्षान् अङ्कुरान् अङ्कुरयति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुआन गुआन

यदि भवान् केवलं चरित्रस्य परिवेशं पश्यति तर्हि "इफ् आई एम द वन हू लव्स् यू मोस्ट इन द वर्ल्ड" (अतः परं "इफ् लव्" इति उच्यते) इति घरेलुपारिवारिकचलच्चित्रं सहजतया दुःखविक्रयणं कुर्वन् अनुमानात्मकं सनसनीभूतं च चलच्चित्रं गणयितुं शक्यते : नायिका फू जियायी इत्यस्याः बाहूः नास्ति तथा च बाल्यकालात् एव मातापितृभिः परित्यक्तः तस्याः अनुजः फुमाण्डो श्रवणशक्तिहीनः बालकः अस्ति यः श्रवणयंत्रेषु अवलम्बते, स्पष्टतया वक्तुं न शक्नोति। तयोः मध्ये रक्तसम्बन्धः नास्ति, परन्तु तौ एकस्मिन् कल्याणसंस्थायां वर्धितौ इति कारणतः फू जियायी फू मण्डुओ इत्यस्मै वक्तुं शिक्षयति स्म, तौ भ्रातरौ अभवताम् पश्चात् फू जियायी एकं परित्यक्तं शिशुं उद्धृत्य तस्य नाम फू दिउडी इति स्थापयति स्म त्रयः दुर्भाग्यपूर्णाः जीवनाः उष्णतायै परस्परं आलिंगितवन्तः ।


परन्तु वास्तविकरूपेण तत् दृष्ट्वा भवन्तः पश्यन्ति यत् चलच्चित्रं न केवलं नायकस्य विकलाङ्गपरिचयस्य दुःखदं प्रतिपादनं यथासम्भवं नियन्त्रयति, अपितु ते स्वशरीरस्य प्रभावं कथं अतिक्रमयन्ति इति अभिलेखयितुं सीधा-दृष्टिकोणं च चयनं करोति। तेषां सजीवं पूर्णं च चरित्रं प्रस्तुतं करोति। फुजिया यी इत्यस्य छायाचित्रणं कुर्वन् कॅमेरा सर्वदा तस्मिन् विषये केन्द्रितः भवति यत् सा कथं कष्टानां समाधानं करोति: तस्याः मोबाईल-फोनः तया सह वहितुं आवश्यकः अस्ति तथा च तस्याः जेब-मध्ये प्रवेशः कठिनः अस्ति, अतः सा तत् स्वस्य जूतासु प्रविश्य एकस्मिन् एव समये भुक्तिं कर्तुं qr-सङ्केतं स्कैन करोति ; by hooking it forward... साधारणे दैनन्दिनजीवने तस्याः जीवनप्रज्ञा सर्वत्र निगूढा अस्ति।

फुजिया यी इत्यस्याः रूपात् द्रष्टुं शक्यते यत् कॅमेरा तस्याः आदरं करोति । सा पार्किङ्ग-उपचारिका आसीत्, एकदा अकस्मात् नियन्त्रकं मेजस्य अन्तरालस्य मध्ये पातितवती, यदा सा भूमौ उपविश्य पादैः नियन्त्रकं प्राप्तुं प्रयतमाना द्वारं उद्घाटयितुं आग्रहं कृतवन्तः यदि निर्देशकः तस्याः दयां अतिशयोक्तिं कर्तुम् इच्छति स्म तर्हि अन्येभ्यः अन्तः आगत्य तस्याः साहाय्यं कर्तुं प्रार्थयितुं शक्नोति स्म, तस्याः लज्जां च कॅमेरा अन्येषां नेत्रैः अधः पश्यति स्म परन्तु सौभाग्येन चलचित्रे द्वारं कुण्डीकृतम् आसीत्, बहिः कोऽपि प्रवेशं कर्तुं न शक्तवान् चरित्रं, परन्तु बलवान् नायकः यः स्वयमेव कष्टानि अतितर्तुं शक्नोति।

किं अप्रत्याशितम् अस्ति यत् नायकानां मनोरञ्जनक्रियाः अपि सन्ति येषु ते कुशलाः सन्ति: यदा फुमाण्डो महजोङ्ग-क्रीडायां हारितः भवति तदा सः फू जियायी-इत्येतत् स्थानं अन्वेष्टुं नेष्यति पोकर-मित्राः अपि तस्य अभ्यस्ताः सन्ति, तस्याः कृते च पूर्वमेव विशेष-आसनानि सज्जीकृतवन्तः पत्तकान् भ्रमितुं फू जियायी पादैः पत्तकान् प्रवाहपूर्वकं ग्रहीतुं कोडं कर्तुं च शक्नोति। यदा सा पुनरागमनं कर्तुं सफला अभवत् तथा च हारितः एतावत् क्रुद्धः यत् सः तां दुष्टवचनं वदति स्म तदा अपि फू जियायी इत्यस्य कृशशरीरं महता साहसेन विस्फोट्य प्रतिद्वन्द्विनः विरुद्धं युद्धं कर्तुं शक्नोति स्म एतादृशायाः नायिकायाः ​​शारीरिकदोषाः सन्ति चेदपि प्रेक्षकाः न केवलं तस्याः दुःखदः दुर्बलः च सहानुभूतेः आवश्यकतां च चिन्तयिष्यन्ति, अपितु तस्याः शौर्यस्य, दृढतायाः च प्रशंसा करिष्यन्ति

"यदि प्रेम्णः" इत्यस्य कथानकम् अतीव सरलम् अस्ति, परन्तु चरित्रनिर्माणम् अतीव विचारणीयम् अस्ति । यथा, फू दिउडी इत्यस्याः मानसिकतायाः परिवर्तनम् अतीव वास्तविकम् आसीत् प्रथमं सा बालकं उद्धारयितुं बहु परिश्रमं कृत्वा तस्याः प्रथमा प्रतिक्रिया आसीत् आरक्षक। परन्तु युवतीयाः नेत्रयोः दृष्टिः तस्याः अतीतस्य स्मरणं करोति स्म यदि सा डिउडिउ इत्यस्याः पालनं धनिकं व्यक्तिं करोति स्म तर्हि पुनः किमर्थं न स्वस्य बाल्यकालस्य आत्मनः मातृप्रेमेण सिञ्चति स्म? फू जियायी, फू मण्डुओ च द्वौ अपि अनाथौ स्तः, अन्यैः सह पारिवारिकसम्बन्धस्य अभावः, यावत् फू डिउडी न प्रादुर्भूतः - यदा फू मण्डुओः शृणोति यत् सः बालस्य मामा भविष्यति , यदा फू जियायी डिउडीउ इत्यस्य आह्वानं श्रुतवान् तस्याः माता प्रथमवारं अदृश्यः किन्तु शक्तिशाली भावः तान् दृढतया बद्धवान् । यथा फू जियायी उक्तवान्, यद्यपि तेषां शारीरिकविकलाङ्गता परिवर्तयितुं न शक्यते तथापि ते "नवीनशाखाः, अङ्कुराः च" वर्धयितुं संघर्षं कुर्वन्ति ।

जनानां मध्ये भावानाम् अमूल्यता एव चलच्चित्रस्य महत्त्वपूर्णः पक्षः अस्ति यत् त्रयाणां नायकानां मध्ये रक्तसम्बन्धं अतिक्रम्य पारिवारिकसम्बन्धस्य अतिरिक्तं अन्येषां प्रति दयालुता, अवगमनं च अस्ति फू दीउडी अपहृतः यतः कश्चन तत् निवेदितवान् यः मामा महजोङ्गक्रीडायां फू जियी इत्यनेन सह पराजितः आसीत् सः सर्वदा असन्तुष्टः आसीत् यदा सः श्रुतवान् यत् तस्याः अतिरिक्तं बालकं अकारणं अस्ति तदा सः तत्क्षणमेव पुलिसं आहूय तस्याः अपहरणस्य आरोपं कृतवान् बालकः सत्यं ज्ञात्वा प्रतिवेशिनः अपि तस्य दोषं दत्तवन्तः तस्य गुप्तप्रयोजनानि आसन्, सः स्वयमेव फुजिया यी इत्यस्य दोषं दत्त्वा स्वयं पश्चातापं कृतवान् । फू जियायी इत्यस्याः दत्तकग्रहणस्य दृढनिश्चयस्य सम्मुखे अनाथालयस्य निदेशकः अपि तस्याः स्पर्धायाः समानं अवसरं दत्तवान् यतः "परिवारस्य शरीरस्य च तुलनायां तां स्थापयितुं अतीव क्रूरः भविष्यति" इति फू जियायी इत्यस्य विरुद्धं धावन्तः अन्यः परिवारसमूहः अपि अतीव सौम्यः आसीत् ते फू जियी इत्यस्याः अनुसरणं कर्तुं न क्रुद्धाः आसन्

अन्ते अस्याः कठिनसमस्यायाः समाधानं सच्चा भावः एव । बल्बस्य परिवर्तनस्य विषये एकः दृश्यः व्याख्यायते यत् फू जियायी कथं धैर्यात् त्यक्तुं गता यत् सा अन्येषां इव फू दुइदु इत्यस्य सम्यक् पालनं कर्तुं शक्नोति इति सिद्धयितुं फू जियायी स्वयमेव बल्बं परिवर्तयितुं प्रयतते स्म लम्बमानः दीपः दुष्करः आसीत्, अति उच्चैः उपविष्टस्य सन्तुलनं च कठिनम् आसीत्, सा च पतित्वा पुनः उत्थिता, झूमरः च प्रज्वलितः, निष्क्रान्तः च, यथा सा त्यक्तुं न अस्वीकृतवती अनेकप्रयत्नानन्तरं सः अन्ततः कुशलः आसीत्, परन्तु फू जियायी इत्यस्य सर्वदा हठिमुखात् शनैः शनैः अश्रुपातः अभवत् । सा सफला भूत्वा त्यक्तवती । सा जानाति स्म यत् वर्षेभ्यः एकान्तवासेन सा कियत् दुःखं सहते स्म, परन्तु बालस्य वृद्ध्यर्थं प्रेम्णा अतिरिक्तं अधिकं रक्षणस्य आवश्यकता आसीत् । प्रेम न त्यक्त्वा, अपितु विमोचनमपि भवति।

"इफ लव" इत्यस्य लाभः अस्ति यत् अस्मिन् विकलाङ्गनायकस्य जीवनविवरणं यथार्थतया सूक्ष्मतया च चित्रयितुं पूर्वमेव अफलाइन साक्षात्कारः अवलोकनं च कृतम् अस्ति दोषाः पटकथानिर्माणं निर्देशककौशलं च। विशेषतः यदा कथा तृतीय-अङ्कं यावत् प्रगच्छति तदा कथानकस्य विकासः स्पष्टः भवति यत् चित्राणि सम्पादनं च अद्यापि सरलतमं सरलतमं च भवति, लेन्सभाषायां डिजाइनस्य अभावः अस्ति, स्मृतयः च केवलं छानकैः सह मिश्रिताः सम्पादिताः च भवन्ति, यत् सहजतया कर्तुं शक्नोति जनान् असहजतां अनुभवति। प्रेक्षकान् चित्रे कथं अधिककुशलतया निमज्जयितुं शक्यते इति एकः कठिनः यः निर्देशकैः पटकथालेखकैः च अतितर्तव्यः ।