समाचारं

रात्रौ विलम्बेन ! बृहत् गोताखोरी !

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] अन्तर्राष्ट्रीयतैलस्य मूल्येषु अल्पकालीनरूपेण न्यूनता अभवत्, wti च प्रायः ३% न्यूनता अभवत्!

चीनकोषसमाचारस्य संवाददाता टेलर

भ्रातरः भगिन्यः च, सप्ताहान्तस्य शुभकामना: भवतु! अद्य रात्रौ विदेशेषु काश्चन विपण्यवार्ताः संक्षेपेण अवलोकयामः।

तैलस्य मूल्यं पतति

अगस्तमासस्य ३० दिनाङ्के सायंकाले अन्तर्राष्ट्रीयतैलस्य मूल्येषु सहसा न्यूनता अभवत् ।



वार्तायां ज्ञायते यत् ओपेक्+ अक्टोबर् मासात् योजनानुसारं तैलस्य उत्पादनं वर्धयिष्यति, यतः लीबियादेशे आपूर्तिव्यवधानं, अतिउत्पादनस्य क्षतिपूर्तिं कर्तुं केषाञ्चन सदस्यानां उत्पादनं कटयितुं प्रतिबद्धता च दुर्बलमागधायाः प्रभावं प्रतिपूरयति।

योजनायाः अनुसारं अष्टौ ओपेक+ सदस्याः अक्टोबर् मासे प्रतिदिनं १,८०,००० बैरल् उत्पादनं वर्धयिष्यन्ति, यत् नवीनतमस्य दौरस्य क्रमिकरूपेण २२ लक्षं बैरल् प्रतिदिनं उत्पादनकटनस्य उत्थापनस्य भागः भविष्यति, अन्ये उत्पादनस्य कटौतीः २०२५ तमस्य वर्षस्य अन्त्यपर्यन्तं निरन्तरं भविष्यन्ति

माङ्गवृद्ध्या मन्दतायाः कारणेन तेलस्य मूल्येषु दबावः उत्पन्नः अस्ति तथा च केषाञ्चन विश्लेषकाणां मनसि संदेहः अभवत् यत् पेट्रोलियमनिर्यातदेशानां संगठनं तस्य मित्रराष्ट्राणि च (ओपेक+) अक्टोबर्मासे उत्पादनवर्धनस्य योजनां कृत्वा अग्रे गमिष्यति वा इति।

परन्तु षट् ओपेक+ स्रोताः अवदन् यत् उत्पादनं वर्धयितुं योजनाः निरन्तरं भविष्यन्ति यतः लीबियादेशस्य उत्पादनं पतन् मार्केट् कठिनं करोति तथा च आशायाः मध्यं फेडरल् रिजर्वः सितम्बरमासस्य मध्यभागे व्याजदरेषु कटौतीं करिष्यति।

"एकतः माङ्गल्याः विषये बहु अनिश्चितता वर्तते, परन्तु फेडस्य व्याजदरेषु कटौतीः आर्थिकवृद्धिं वर्धयिष्यति इति अपि आशा अस्ति" इति एकः स्रोतः अवदत्

अमेरिकी-समूहाः अधिकं उद्घाट्यन्ते, अधः गच्छन्ति च

अद्य रात्रौ अमेरिकी-शेषेषु त्रयः प्रमुखाः सूचकाङ्काः अधिकतया उद्घाटिताः, परन्तु ततः डाउ न्यूनः अभवत्, नास्डैक् क्रमेण स्वस्य लाभं संकुचितं च।



अमेरिकी वाणिज्यविभागेन ३० अगस्तदिनाङ्के स्थानीयसमये प्रकाशितानि आँकडानि दर्शयन्ति यत् पीसीई मूल्यसूचकाङ्के वर्षे वर्षे २.५% वृद्धिः अभवत्, तथा च जुलाईमासे खाद्य ऊर्जामूल्यानि विहाय कोर पीसीई मूल्यसूचकाङ्के २.६% वृद्धिः अभवत् । वर्षे वर्षे । पीसीई मूल्यसूचकाङ्कः अमेरिकीमहङ्गानिस्तरस्य न्यायार्थं फेडरल् रिजर्वस्य कृते महत्त्वपूर्णः सन्दर्भः अस्ति, तथापि सितम्बरमासे नीतिनिर्मातृणां व्याजदरनिर्णयान् प्रभावितं कर्तुं शक्नोति


अमेरिकीराष्ट्रपतिः बाइडेन् अद्यैव उक्तवान् यत् पीसीई-प्रतिवेदने प्रगतिः दृश्यते, परन्तु मूल्यानि अद्यापि अत्यधिकानि सन्ति ।

वार्तायां विपण्यप्रतिक्रिया निःशब्दा अभवत्, आरएसएम-नगरस्य मुख्य-अर्थशास्त्रज्ञः जोसेफ् ब्रुस्सुलास्-महोदयः एकस्मिन् प्रतिवेदने लिखितवान् यत् "एते आँकडानि सूचयन्ति यत् अमेरिकी-अर्थव्यवस्थायां मूल्य-स्थिरता पुनः आगच्छति" इति

प्रतिवेदनं तदा आगच्छति यदा बाजाराः सितम्बरमासे व्याजदरेषु कटौतीं कर्तुं प्रायः निश्चिताः सन्ति, यत्र एकमात्रं अनिश्चितता अस्ति यत् फेडः मामूली 25 आधारबिन्दुकटनं चयनं करिष्यति वा 50 आधारबिन्दुषु अधिकं आक्रामकं चालनं करिष्यति वा इति।

शुक्रवासरस्य आँकडानां प्रकाशनानन्तरं मार्केट् लघु २५ आधारबिन्दुदरकटनं प्रति झुकति, यदा तु ५० आधारबिन्दुदरकटनस्य सम्भावना ३०.५% यावत् न्यूनीभूता अस्ति।

सर्वेषां सप्ताहान्तस्य शुभकामना~