समाचारं

60 वर्षाणि अपि च अधिकवयस्कानाम् शारीरिकपरीक्षाविषये स्वास्थ्यप्रतिवेदनं 2024

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"60 वर्षाणि अपि च अधिकवयस्कानाम् शारीरिकपरीक्षाणां कृते २०२४ स्वास्थ्यप्रतिवेदनम्" ताइपिङ्ग जीवनबीमाकम्पनी, आईकाङ्ग तथा पेकिङ्गविश्वविद्यालयस्य चीनस्वास्थ्यअर्थशास्त्रसंशोधनकेन्द्रेण संयुक्तरूपेण विमोचितवती यस्य उद्देश्यं चीनस्य वृद्धानां स्वास्थ्यस्थितेः विश्लेषणं भवति ६० वर्षाणि अपि च अधिकवयस्काः । प्रतिवेदनं ६०४,३६२ शारीरिकपरीक्षादत्तांशैः आधारितं भवति, यत्र वृद्धजनसङ्ख्यायाः स्वास्थ्यस्थितिः, रोगवितरणं, स्वास्थ्यजोखिमकारकाः, हस्तक्षेपस्य उपायाः च प्रकाशिताः सन्ति

मुख्यनिष्कर्षेषु अन्तर्भवन्ति : १.

- १९ कोटिभ्यः अधिकाः वृद्धाः रोगिणः दीर्घकालीनरोगयुक्ताः सन्ति, तथा च प्रायः ४ कोटिः विकलाङ्गाः अथवा आंशिकरूपेण विकलाङ्गाः वृद्धाः सन्ति, येन "अस्वस्थदीर्घायुः" इति समस्यां प्रकाशितं भवति

- वृद्धानां स्वास्थ्यजागरूकता क्रमेण वर्धमाना अस्ति, परन्तु हृदय-मस्तिष्क-रोगाः, कर्करोगः, मधुमेहः इत्यादीनां दीर्घकालीन-रोगाणां जोखिमः प्रभावीरूपेण न सुधरितः

- शारीरिकपरीक्षादत्तांशैः ज्ञायते यत् कैरोटिड् धमनीविकृतीनां, थाइरॉइड् गांठिनां, अस्थिशोथस्य/अस्थिशोधस्य, शरीरस्य द्रव्यमानसूचकाङ्कस्य वर्धनस्य, वसायुक्तयकृतस्य च पत्ताङ्गीकरणस्य दरः ५०% अधिकः भवति

- कर्करोगस्य पत्ताङ्गीकरणस्य दरः न्यूनातिन्यूनं २.९१% भवति, यत्र फुफ्फुसस्य कर्करोगः, थाइरॉइड्-कर्क्कटः, स्तनकर्क्कटः, प्रोस्टेट-कर्क्कटः, यकृत्-कर्क्कटः च सर्वाधिकं सामान्याः कर्करोगप्रकाराः सन्ति

- अल्जाइमररोगस्य apoe जीनपरीक्षणेन ज्ञायते यत् apoeε4 एलील् वहन्तः जनाः रोगस्य विकासस्य अधिकं जोखिमं प्राप्नुवन्ति।

- कृत्रिमबुद्धिनिधिस्वास्थ्यमूल्यांकनेन ज्ञातं यत् शारीरिकपरीक्षां कुर्वतां ६० वर्षाणि अपि च ततः अधिकवयस्कानाम् मध्ये निधिविकृतीनां पत्ताङ्गीकरणस्य दरः ९८.०८% यावत् अधिकः अस्ति