समाचारं

डम्पलिङ्ग्स्, रेड सॉसेज्, बारबेक्यू, "मैराथन् फूड् कोर्ट् प्रति परिवर्तनं" इति विशेषज्ञाः चेतयन्ति: अस्मिन् समये भोजनेन अपचः भविष्यति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव हार्बिन् मैराथन् इति दौडः आयोजितः, प्रतियोगितायां "कठिनभोजनस्य" समृद्धा आपूर्तिः एकदा उष्णविमर्शं जनयति स्म ।

केचन धावकाः डम्पलिंग्, सॉसेज्, बारबेक्यू, पोप्सिकल् इत्यादिभिः विविधैः स्वादिष्टैः पूरिताः बहुविधाः लघुकागजचषकाः धारयन्ति स्म ।

मीडिया-समाचारस्य अनुसारं हार्बिन्-मैराथन्-क्रीडायाः स्वादिष्टानि न केवलं हार्बिन्-रेड-सॉसेज्, मैडियर-पॉप्सिकल्-इत्यादीनि च सन्ति, अपितु नवनिर्मितं घट-भृष्टं शूकरमांसम्, पक्वा, धूमकेतु-बारबेक्यू, कसाई-शाकानि, अन्ये विशेष-व्यञ्जनानि च सन्ति

तदतिरिक्तं कदलीफलं, तरबूजं, चेरीटमाटरं, ककड़ी, कैन्टालूप्, कैन्टालूप् इत्यादीनि फलानि सन्ति, तथैव केक, बन्स, इन्स्टन्ट् नूडल्स्, पाश्चात्यमिष्टान्नं, चन्द्रकेक्, चॉकलेट्, कुकीज, शाकाहारी मांसं च इत्यादीनि विविधानि खाद्यानि सन्ति तथा च टोफू ।

वस्तुतः २०२३ तमे वर्षे एव हार्बिन्-मैराथन्-दौडः समृद्धानां विविधानां च खाद्यसामग्रीणां कारणेन लोकप्रियः अभवत् । केचन नेटिजनाः यत् दृष्टवन्तः श्रुतवन्तः च तस्य चित्राणि गृहीतवन्तः : ७ किलोमीटर् धावित्वा एव भोजनस्थानकं भोजनं दातुं आरब्धवान् ।

स्वादिष्टभोजनेन सह क्रीडायाः अनन्तरं गुलाबपत्रस्य हिमजलपादसिक्तम् अपि अस्ति । हार्बिन् मैराथन्-दौडस्य अनन्तरं पुनर्प्राप्तिक्षेत्रे एकः सुरक्षात्मकः अभियंता अवदत् यत् जले हिमघटान् स्थापयित्वा धावकानां पादौ हिमं प्रयोक्तुं "केशिकाः संकुचितुं, शोथप्रतिक्रियाः निरुद्धाः, प्रभावीरूपेण वेदनानिवारणं च कर्तुं शक्यन्ते" इति

हार्बिन् मैराथनस्य अतिरिक्तं, अन्तिमेषु वर्षेषु, अनेकस्थानेषु मैराथन-आपूर्ति-स्थानकानि अपि "रोल् अप" कृताः सन्ति, यत्र न केवलं शारीरिक-सुष्ठुतायाः पूरकत्वेन पारम्परिक-मूलभूत-भोजनं प्राप्यते, अपितु विविधाः स्थानीय-विशेषताः, अपि च मिष्टान्नानि अपि प्रदत्तानि सन्ति

२०१७ तमे वर्षे वुहान-अन्तर्राष्ट्रीय-मैराथन्-क्रीडायां स्थानीय-आयोजक-समित्या चत्वारि ऊर्जा-आपूर्ति-स्थानकानि योजितानि, तथा च आपूर्ति-भोजने स्थानीय-वुहान-विष्टानि यथा बत-गले, उष्ण-शुष्क-नूडल्स्, टोफू-चर्म च दृश्यन्ते स्म

२०१९ तमे वर्षे शाण्डोङ्ग पेङ्ग्लै मैराथन् सम्पूर्णे मैराथन् मध्ये मद्यस्य आपूर्तिं प्रदास्यति, समुद्रीभोजनं अपि खादितुम् अर्हति ।

२०१९ तमे वर्षे हार्बिन्-मैराथन्-क्रीडायां अष्टौ बृहत्-घटाः आपूर्ति-स्थानके स्थापिताः आसन् ।

२०१९ तमस्य वर्षस्य गुआङ्गडोङ्ग शान्टोउ मैराथन् इत्यस्मिन् धावकाः गोमांसस्य गोलानि, चावलस्य पक्वान्नं, हंसस्य मांसं, सीपस्य सेकनं च खादितुम् अर्हन्ति...

अनेके नेटिजनाः मजाकं कृतवन्तः यत् "मैराथन् फूड् कोर्ट् इत्यत्र प्रहारं करोति"↓

केचन नेटिजनाः अपि चिन्तिताः सन्ति यत् एतादृशे दीर्घदूरधावनस्पर्धायां भागं गृहीत्वा एकस्मिन् समये भोजनं धावनं च वास्तवमेव साधु?

अस्मिन् विषये क्रीडाचिकित्साविशेषज्ञः लिन् शेङ्गः अवदत् यत् मैराथन् इति दीर्घदूरव्यायामस्य समये मानवशरीरस्य रक्तं मुख्यतया हृदयस्य फुफ्फुसस्य मांसपेशिनां च आपूर्तिं करोति, येन स्वयमेव पाचनतन्त्रस्य आपूर्तिः न्यूनीभवति , पाचनतन्त्रं परासहानुभूति-तंत्रिकाभिः नियन्त्रितं भवति, व्यायामकाले च सहानुभूति-तंत्रिका-तन्त्रं नियन्त्रितं भवति तंत्रिका-उत्साहः पर-सहानुभूति-तंत्रिका-कार्यं निरुद्धं करिष्यति, अस्मिन् समये भोजनेन अपचः भविष्यति अतः ऊर्जायाः पुनः पूरणस्य आवश्यकता अस्ति चेदपि मुख्यतया द्रवः द्रवः च भवेत्, ठोसभोजनं च न उपयुक्तम् ।