समाचारं

चीनी क्रीडाप्रतिनिधिमण्डलस्य प्रथमं स्वर्णपदकं ली झाङ्ग्यु!

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २९ दिनाङ्कः स्थानीयसमये पेरिस्-पैरालिम्पिकक्रीडायाः प्रथमः प्रतियोगितादिवसः अस्ति । यिवेलिन्स्-नगरस्य सेण्ट्-क्वेन्टिन्-वेलोड्रोम्-इत्यत्र चीनीयदलस्य खिलाडी ली झाङ्ग्युः "फास्ट् एण्ड् फ्यूरियस्" इति प्रदर्शनं कृतवान् । पुरुषाणां सी१ ३००० मीटर् व्यक्तिगत-अनुसरणस्य योग्यता-परिक्रमे सः ३:३१.३३८ इति समयेन अस्य स्पर्धायाः नूतनं विश्वविक्रमं स्थापितवान् । अन्तिमपक्षे ली झाङ्ग्युः उष्णरूपेण आसीत्, अस्मिन् पैरालिम्पिकक्रीडायां चीनीयक्रीडाप्रतिनिधिमण्डलेन प्राप्तं प्रथमं स्वर्णपदकं अपि आसीत् । अन्यः चीनीयदलस्य खिलाडी लिआङ्ग वेइकोङ्गः अस्मिन् स्पर्धायां स्वर्णरजतपदकद्वयं जित्वा चीनीयदलस्य अभिनन्दनम्!
३६ वर्षीयः ली झाङ्ग्युः बहुवर्षेभ्यः विकलाङ्गसाइकिलक्रीडायां स्पर्धां कुर्वन् अस्ति । २०१२ तमे वर्षे लण्डन्-नगरस्य पैरालिम्पिकक्रीडायां सः प्रथमवारं पैरालिम्पिक-विजेता भवितुं स्वप्नं साकारं कृतवान् । तदनन्तरं रियोतः टोक्योपर्यन्तं, ततः पेरिस्नगरं यावत् स्वप्नेन सह अग्रे गत्वा प्रत्येकस्मिन् पैरालिम्पिकक्रीडायां स्वर्णपदकं प्राप्तवान् । समाचारानुसारं ली झाङ्ग्युः विभिन्नेषु अन्तर्राष्ट्रीयस्पर्धासु ५० तः अधिकानि पदकानि प्राप्तवान् अस्ति ।
छायाचित्रणम् : वाङ्ग पेङ्गः, चीनप्रेस एण्ड् प्रचारप्रवर्धनसङ्घः विकलाङ्गजनानाम्
(स्रोतः : people's daily client)
प्रतिवेदन/प्रतिक्रिया