समाचारं

पदार्पण ! पेरिस् पैरालिम्पिकक्रीडायाः प्रथमदिने सिचुआन्-नगरस्य त्रयः क्रीडकाः स्पर्धां कुर्वन्ति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अगस्तदिनाङ्कः पेरिस्-पैरालिम्पिकक्रीडायाः आधिकारिकः प्रथमः दिवसः अस्ति । चीनी-पैरालिम्पिक-दलस्य बहवः क्रीडकाः सर्वे स्पर्धायाः प्रथमदिने एव दृश्यन्ते, येषु सिचुआन्-सेना अपि दृष्टि-आकर्षकम् अस्ति ।
बीजिंगसमये १०:०० तः १४:३० पर्यन्तं आयोजिते टेबलटेनिस् पुरुषयुगलस्तरस्य १४ स्पर्धायाः १/१६ तमे दौरे सिचुआन्-क्रीडकः हुआङ्ग जियाक्सिन् शान्क्सी-नगरस्य पेङ्ग-वेनान्-इत्यनेन सह स्पर्धां करिष्यति
सिचुआन्-नगरस्य नेइजियाङ्ग-नगरस्य निवासी हुआङ्ग-जिआक्सिन्-इत्यस्य सम्पर्कः १२ वर्षीयः आसीत् at the 10th and 11th national games for people with disabilities many सः प्रथमवारं पैरालिम्पिक-टेबलटेनिस्-अन्तर्राष्ट्रीय-क्रीडासु भागं ग्रहीतुं राष्ट्रिय-दलस्य कृते चयनितः, तथा च, इञ्चिओन्-नगरे २०१४ तमे वर्षे एशिया-पैरालिम्पिक-क्रीडायां टेबल-टेनिस्-दलस्य स्वर्णपदकं प्राप्तवान्; दक्षिणकोरिया. हुआङ्ग जियाक्सिन् इत्यनेन उक्तं यत् पेरिस्-पैरालिम्पिक-क्रीडायां भागं ग्रहीतुं तस्य स्वप्नः अस्ति यत् "पुनः देशस्य प्रतिनिधित्वं कर्तुं अहं गौरवं अनुभवामि, उत्तमं परिणामं प्राप्तुं च अहं परिश्रमं करिष्यामि" इति ।
अपराह्णे १३:०० वादनतः १५:३० पर्यन्तं आयोजिते पुरुषाणां रिकर्व् रैङ्किंग् स्पर्धायां सिचुआन्-क्रीडकाः झाओ लिली, गन् जुन् च एकत्र दृश्यन्ते।
तेषु १९९० तमे वर्षे सिचुआन्-नगरस्य सुइनिङ्ग्-नगरे जन्म प्राप्य झाओ-लिली सुइनिङ्ग्-नगरस्य प्रथमः पैरालिम्पिक-विजेता अस्ति । २०१६ तमे वर्षे प्रथमवारं पैरालिम्पिकक्रीडायां स्पर्धां कृतवान् झाओ लिली शान्क्सी-क्रीडकः वु चुन्यान् इत्यनेन सह मिलित्वा ब्राजील्-देशे रियो-पैरालिम्पिक-क्रीडायां रिकर्व्-पुरुष-महिला-धनुर्विद्या-मिश्रित-दल-अन्तिम-क्रीडायां चीनीय-प्रतिनिधिमण्डलस्य कृते स्वर्णपदकं प्राप्तवान् २०२१ तमस्य वर्षस्य सितम्बरमासे टोक्यो-पैरालिम्पिकक्रीडायाः पुरुषाणां रिकर्व्-धनुर्विद्या-ओपन-क्लास-अन्तिम-क्रीडायां झाओ-लिलि-इत्यनेन अमेरिकन-क्रीडकानां विरुद्धं स्पर्धा कृत्वा रजतपदकं प्राप्तम् १९९३ तमे वर्षे जन्म प्राप्य सिचुआन्-राज्यस्य मियान्यांग-नगरस्य गन् जुन् २०२१ तमे वर्षे सिचुआन्-क्रीडाप्रतिनिधिमण्डलेन सह प्रथमवारं विकलाङ्गानाम् कृते ११ तमे राष्ट्रिय-क्रीडायां भागं गृहीतवान् recurve open level and the men's recurve सः open-level bow nockout स्पर्धायां रजतपदकं प्राप्तवान् तथा च mens recurve open-level ranking competition इत्यस्मिन् तृतीयस्थानं प्राप्तवान्, येन सः धनुर्विद्यायां नवयुवकः अभवत्
हाङ्गझौ-नगरे आयोजिते चतुर्थे एशियाई-पैरा-क्रीडायां रिकर्व्-ओपन-पुरुष-द्वि-दल-प्रतियोगितायां झाओ-लिली-गान्-जुन्-योः उपविजेता अभवत् । इदानीं तौ पुनः एकत्र भागं गृह्णतः, उच्चतमस्तरीयस्पर्धायां स्पर्धां कुर्वतः ते अवदन् यत् "अहं आशासे यत् विश्वस्तरीयमञ्चे अस्माकं चीनीयविकलाङ्गक्रीडकानां शैलीं दर्शयितुं शक्नोमि, अपि च आशासे यत् अधिकाः जनाः अवगमिष्यन्ति च विकलाङ्गक्रीडायाः समर्थनं कुर्वन्ति ।
प्रतिवेदन/प्रतिक्रिया