समाचारं

बाओ जियान्फेङ्ग् विदेशेषु चीनदेशस्य महिलानां फुटबॉलदलस्य कष्टात् उद्भूतः अन्ततः शीर्षस्थानं प्राप्तवान्

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुवर्णशरदऋतौ होङ्गहे काउण्टीतः, होङ्गे हानी तथा यी स्वायत्तप्रान्तस्य प्रसिद्धस्य "विदेशीयचीनीजनानाम् गृहनगरात्" शुभसमाचारः आगच्छति - तृतीयः चीनयुवाफुटबॉललीगः (युन्नानविभागः) २०२४ युन्नानप्रान्तस्य (चतुर्थः) युवाफुटबॉललीगः अगस्तमासे समाप्तः २७ युन्नान् प्रान्तीययुवापरिसरस्य फुटबॉललीगचतुष्टयस्य अन्तिमपक्षे होङ्गे काउण्टी क्रमाङ्कः १ मध्यविद्यालयस्य उच्चविद्यालयस्य महिलाफुटबॉलदलः (अतः परं “होन्घे महिलाफुटबॉलदलः” इति उच्यते), यः पर्वतात् बहिः आगतः, सः नासीत् प्रबलविरोधिभ्यः भीतः, वीरतया युद्धं कृतवान्, अन्ततः पञ्चसु क्रीडासु विजयस्य गौरवपूर्णं अभिलेखं स्वीकृत्य चॅम्पियनशिपं प्राप्तवान् .
अतः पूर्वं सप्तवारं राज्यविजेता इति अभिषिक्तं होङ्गे-महिला-फुटबॉल-दलं युन्नान्-प्रान्तीय-स्पर्धासु पञ्चवारं द्वितीयस्थानं प्राप्तवान् आसीत्, प्रान्तीय-विजेतृत्वात् केवलं एकं पदं दूरम् आसीत् अधुना, बालिकाः अन्ततः स्वस्वप्नं साक्षात्कृतवन्तः, स्वस्य पौराणिकं अध्यायं लिखितवन्तः, फुटबॉल-क्रीडायाः "प्रति-आक्रमणं" च कृतवन्तः यत् क्लासिक-पर्वत-कन्या इति वक्तुं शक्यते
दक्षिणे युन्नान्-देशे स्थितं होङ्गे-मण्डलं ९६% अधिकं पर्वतीयक्षेत्रं विद्यमानं विशिष्टं पर्वतीयं काउण्टी अस्ति, अत्र फुटबॉल-शिक्षायाः आधारः दुर्बलः अस्ति, प्रशिक्षणस्य परिस्थितयः च कठिनाः सन्ति, परन्तु स्थानीयबालानां फुटबॉल-प्रेम कदापि दुर्बलः न अभवत् अस्मिन् महिलापदकक्रीडादले गोलकीपरः ली फेन्यान् बाल्यकालात् एव एकस्मिन् दिने प्रान्ते सर्वोच्चमञ्चे स्थित्वा स्वप्नं दृष्टवती अस्ति । सा द्विवारं शङ्घाईनगरं गत्वा "शङ्गाई एण्ड् युन्नान एड्" इति दान उद्यमेन आयोजिते फुटबॉलप्रशिक्षणे भागं गृहीतवती अस्ति तस्याः अनुभवः दलस्य प्रत्येकं सदस्यं प्रेरितवान् तथा च दलं अनन्तप्रेरणया युद्धभावनायाश्च पूरितवान्
अस्मिन् स्पर्धायां चॅम्पियनशिप-लक्ष्याय पूर्णतया प्रतिबद्धः होङ्गे-महिला-फुटबॉल-दलः दृढं बलं, दृढतां च दर्शितवान् । प्रथमे क्रीडने काङ्ग्युआन् काउण्टी नेशनल् मिडिलस्कूलस्य महिलानां फुटबॉलदलस्य विरुद्धे ते १४:० इति स्कोरेन उत्तमं आरम्भं कृतवन्तः । अग्रिमेषु कतिपयेषु क्रीडासु बालिकाः युद्धं कुर्वन्तः अधिकाधिकं साहसिकाः अभवन्, तेषां दृढयुद्धभावनायाः, उत्तमसमूहकार्यस्य च कारणेन ते स्वविरोधिनः ११:१, ५:१, ३ च पराजिताः अभवन् । ० क्रमशः, सफलतया च अन्तिमपर्यन्तं प्रविष्टवान् । दलस्य आत्मा इति नाम्ना ली फेन्यान् अनेकानि अद्भुतानि रक्षणानि कृतवान्, दलस्य रक्षायाः महत्त्वपूर्णः भागः च अभवत् ।
अन्तिमशिखरयुद्धे होङ्गे महिलाफुटबॉलदलेन शक्तिशालिनः कुन्मिङ्ग् क्रमाङ्कस्य १४ मध्यविद्यालयस्य महिलाफुटबॉलदलस्य आरम्भः कृतः । क्रीडायाः आरम्भानन्तरं होङ्गे-महिला-फुटबॉल-दलः शीघ्रमेव राज्यं प्रविष्टवान्, लाभं ग्रहीतुं मौन-सहकार्यस्य, कुशल-प्रौद्योगिक्याः च उपरि अवलम्ब्य, अन्ततः प्रतिद्वन्द्विनं १:० इति स्कोरेन पराजयित्वा चॅम्पियनशिप-स्वप्नं साकारं कृतवान्
यदा अन्तिमः सीटी ध्वनितवती तदा सम्पूर्णं क्रीडाङ्गणं विस्फोटितम् अभवत् बालिकाः परस्परं दृढतया आलिंगितवन्तः, उत्सवे च जयजयकारं कृतवन्तः, तेषां मुखयोः अश्रुपातः, स्वेदः च संलग्नाः आसन् एषः गौरवपूर्णः क्षणः यत् तेषां असंख्यदिनरात्रयोः परिश्रमेण अर्जितः।
"अस्माकं क्रीडकानां कृते एतत् सुलभं नासीत्। ते अनेकानि कष्टानि अतिक्रान्तवन्तः, महत्प्रयत्नाः च कृतवन्तः। अद्यतनं परिणामं न केवलं तेषां व्यक्तिगतविजयः, अपितु सम्पूर्णस्य होङ्गे-मण्डलस्य गौरवम् अपि अस्ति, ततः परं होङ्गे-महिलानां फुटबॉल-प्रमुख-प्रशिक्षिका झेङ्ग् ज़ुफेङ्ग् उक्तवान् उत्साहितः।
"अस्मिन् समये प्रान्तीय-चैम्पियनशिप-मञ्चे स्थातुं शक्नुवन् अस्माकं दलस्य मौन-सहकार्यात् अविभाज्यम् अस्ति, अपि च अस्माकं साहाय्यं कुर्वन्तः अस्माकं चिन्तां च कुर्वन्तः नेतारः, परिचर्याशीलाः जनाः च अविभाज्यम् अस्ति। अस्माकं स्वप्नस्य साकारीकरणे साहाय्यं कृत्वा सर्वेभ्यः धन्यवादः ." यस्मिन् क्षणे स्वप्नः साकारः अभवत्, तस्मिन् क्षणे गोलकीपरः ली फेन्यान् अश्रुभिः पूरितनेत्रैः सह तस्याः सङ्गणकस्य सहचरः ली हुयिंग् जयजयकारं कृतवान् यत् "अस्माभिः सर्वदा विश्वासः अस्ति यत् वयं चमत्कारं सृजितुं शक्नुमः! . आशासे यत् अस्माकं कथा अस्माकं गृहनगरस्य अधिकान् बालकान् साहसेन स्वप्नानां अनुसरणं कर्तुं प्रेरयितुं शक्नोति।" "
शीर्षस्थानं प्राप्तस्य होङ्गहे-महिला-फुटबॉल-दलस्य अतिरिक्तं, प्रथमवारं प्रान्तीय-स्पर्धायां भागं गृहीतवान् होङ्गे-काउण्टी-उच्चविद्यालयस्य पुरुष-फुटबॉल-दलः, कनिष्ठ-उच्चविद्यालयस्य महिला-फुटबॉल-दलः च अस्मिन् स्पर्धायां उत्तमं प्रदर्शनं कृतवान्, चतुर्थस्थानं प्राप्तवान् तथा सप्तमी क्रमशः। बालकानां सफलता केवलं आकस्मिकविजयः नास्ति, अपितु तेषां वृद्धेः चिन्तां कुर्वतां जनानां कृते "प्रेमफलं" अपि दत्तं यत् एतत् होङ्गे-मण्डले परिसर-फुटबॉल-विकासाय अपि महत् प्रोत्साहनम् अस्ति
बालानाम् अनुभवाः कथाः च पुनः सिद्धयन्ति यत् यावत् तेषां स्वप्नाः सन्ति, तेषां कृते अथकं कार्यं कुर्वन्ति तावत् यावत् खातात् बहिः उड्डीयन्ते ये "युवाः पक्षिणः" अपि स्वपक्षं फडफडयित्वा विशाले आकाशे उड्डीय गन्तुं शक्नुवन्ति, तेषां कृते कोऽपि कष्टः न निवारयितुं शक्नोति अग्रे गमनात् ।
"वयं होङ्गे काउण्टी क्रमाङ्कस्य मध्यविद्यालयस्य फुटबॉलदलस्य नेतृत्वं करिष्यामः यत् ते निरन्तरं विनयशीलं परिश्रमं च धारयिष्यन्ति, स्वस्य शक्तिं सुधारयितुम् प्रयतन्ते, उच्चमञ्चे स्वशैलीं दर्शयितुं च प्रयतन्ते the football office of honghe county no. 1 मध्यविद्यालयः।
युन्नान दैनिक-युन समाचार संवाददाता: राव योंग संवाददाता: झाओ लोंगयुन
सम्पादक: वांग जियानझाओ
प्रतिवेदन/प्रतिक्रिया