समाचारं

विपण्यमूल्यं तस्य शिखरस्य अंशमात्रम् अस्ति : चीनस्य बृहत्तमः कारविक्रेता सूचीतः विरक्तः अस्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ प्रौद्योगिकी समाचारः अगस्त २९ दिनाङ्के, कालः, २०१८.चीन-ग्राण्ड्-आटोमोबाइल-इत्येतत् आधिकारिकतया शेयर-बजारात् सूचीकृतम्, सूचीनिर्गमनदिने विपण्यमूल्यं केवलं ६.४७१ अरब युआन् आसीत्, एषा संख्या च चरमसमये १०० अरब युआन् अतिक्रान्तवती ।

अस्मिन् मासे अगस्तमासस्य २५ दिनाङ्के चीन-ग्राण्ड्-आटोमोबाइल-संस्थायाः घोषणा अभवत् यत् २०२४ तमस्य वर्षस्य जून-मासस्य २० दिनाङ्कात् २०२४ तमस्य वर्षस्य जुलै-मासस्य १७ दिनाङ्कपर्यन्तं क्रमशः २० व्यापारदिनानां कृते कम्पनीयाः स्टॉकस्य दैनिकसमापनमूल्यं १ युआन्-रूप्यकात् न्यूनम् आसीत्, येन समाप्ति-सीमाः स्पृशन्ति दशावस्था।

चीन ग्राण्ड् ऑटोमोबाइल इत्यस्य स्थापना १९९९ तमे वर्षे अभवत् ।एकदा चीनदेशस्य बृहत्तमेषु कारविक्रेतासमूहेषु अन्यतमः आसीत्, गतवर्षस्य अन्ते चीनग्राण्ड् ऑटोमोबाइलस्य राष्ट्रियवाहनविक्रेताजालेन २८ प्रान्ताः, स्वायत्तक्षेत्राणि, नगरपालिकाः च प्रत्यक्षतया केन्द्रसर्वकारस्य अन्तर्गतं कवरं कृतम्, यत्र कुलम् ७३५ व्यावसायिकविक्रयस्थानानि संचालिताः, येषु ६९५ 4s भण्डाराः अपि सन्ति

चीन-आटोमोबाइल-विक्रेता-सङ्घेन प्रकाशितस्य "२०२४-शीर्ष-१००-समूह-राजस्व-सूचौ" चीन-ग्राण्ड्-आटोमोबाइल-इत्यनेन गतवर्षे १३७.९९८ अरब-युआन्-राजस्वेन द्वितीयस्थानं प्राप्तम्

परन्तु परिवर्तनं २०२० तमे वर्षे चीनग्राण्ड् ऑटोमोबाइलस्य राजस्वं प्रायः १५८.४४२ अरब युआन् आसीत्, यत् मूलकम्पनीयाः कारणं शुद्धलाभः १.५१६ अरब युआन् आसीत्; वर्षे ४१.७१% न्यूनता अभवत् ।

ततः परं चाइना ग्राण्ड् आटोमोबाइलस्य वार्षिकराजस्वं, मूलकम्पनीयाः कारणं शुद्धलाभं च निरन्तरं न्यूनं भवति ।२०२२ तमे वर्षे चीन-ग्राण्ड्-आटोमोबाइल-संस्थायाः प्रथमवारं हानिः अभवत्, यत्र मूल-कम्पनीयाः शुद्धलाभः प्रायः २.६६९ अर्ब-युआन्-रूप्यकाणां कारणम् अभवत् ।

गतवर्षात् आरभ्य घरेलुवाहनविपण्ये मूल्ययुद्धं क्रमेण वर्धितम्, येन तस्य अस्तित्वस्य उपरि अधिकं दबावः जातः, चीनग्राण्ड् आटोमोबाइलेन बहुवारं वित्तीयप्रतिवेदनेषु उक्तम्।"मूल्ययुद्धस्य" वाहनविक्रेता-उद्योगे गहनः प्रभावः अभवत्, चीन-ग्राण्ड्-आटोमोबाइल-इत्यत्र पुनः दबावः अस्ति

अधुना जियांग्सु, शाण्डोङ्ग, गुआङ्गडोङ्ग, लिओनिङ्ग, अनहुई इत्यादिषु स्थानेषु उपभोक्तृभ्यः कारं ग्रहीतुं कष्टानि अनुभवन्ति, यत्र मर्सिडीज-बेन्ज्, बीएमडब्ल्यू, वोल्वो, जगुआर लैण्ड रोवर इत्यादीनां बहुविधब्राण्ड्-संस्थाः सम्मिलिताः सन्ति, तत्र सम्बद्धाः 4s-भण्डाराः सर्वे विक्रेतारः सन्ति of guanghui व्यापार।

कारस्वामिनः प्रकटितवन्तः यत् विक्रेता तान् सूचितवान् यत् नूतनं कारप्रमाणपत्रं 4s भण्डारेण bmw finance इत्यस्मै बंधकरूपेण स्थापितं अधुना भण्डारस्य पूंजीशृङ्खला कठिना अस्ति, प्रमाणपत्रं मोचयितुं न शक्यते, तथा च कारं ग्रहीतुं कोऽपि उपायः नास्ति भण्डारे अस्ति ।

अपि च, केषाञ्चन गुआंगहुई-व्यापारिणां भण्डारविक्रयः अपि शिकारः भवति, तेषां कृते अनेके मासाः यावत् वेतनं ऋणं भवति ।

उल्लेखनीयं यत् कारव्यापारिणां मध्ये हानिः अत्यन्तं सामान्या अस्ति "2024 तमस्य वर्षस्य प्रथमार्धे राष्ट्रियकारव्यापारिणां जीवितस्य स्थितिविषये सर्वेक्षणप्रतिवेदने" ज्ञायते यत् अस्य वर्षस्य प्रथमार्धे व्यापारिणां हानि-अनुपातः ५०.८% यावत् अभवत्, लाभ-अनुपातः च ३५.४ % आसीत्;प्रतिभण्डारं विक्रेतुः औसतहानिः १७.८ लक्षं युआन् यावत् भवति