समाचारं

"वुक्सी द्वारा उत्पादितम्", अधिकतमं २०० समुद्रीमाइलपर्यन्तं क्रूजिंग्-परिधिं प्राप्तुं शक्नोति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ तमे दिनाङ्के चीनस्य प्रथमं हाइड्रोजन-इन्धनकोशिका-जहाजं "लिहु-भविष्यम्" इति आधिकारिकतया डालियान्-नगरस्य पीतसागरस्य जलक्षेत्रे प्रक्षेपणं जातम्, यत् मम देशे हाइड्रोजन-इन्धन-कोशिका-जहाज-विकासस्य क्षेत्रे एकं ठोस-पदं चिह्नितवान् |. ज्ञातव्यं यत् "०" तः "१" पर्यन्तं एषा नवीनसिद्धिः वुक्सी इत्यनेन सह सम्बद्धा अस्ति ।
समाचारानुसारं २०२२ तमस्य वर्षस्य अप्रैलमासात् आरभ्य सरोवरस्य पार्श्वे स्थिता कम्पनी वुसी लिहु प्रेशराइजेशन टेक्नोलॉजी कम्पनी लिमिटेड् आधिकारिकतया डालियान् समुद्रीविश्वविद्यालयेन अन्यैः संस्थाभिः सह मिलित्वा "लिहु भविष्यस्य" अनुसन्धानं विकासं च प्रारभते चीनवर्गीकरणसङ्घेन पतवारस्य डिजाइनस्य रेखाचित्रस्य समीक्षां कृत्वा अनुमोदनं कृत्वा सितम्बर २०२३ तमे वर्षे "लिहु भविष्यम्" हाइड्रोजनपावरट्रेनस्य पूर्णसमूहेन सह हैद किङ्ग्नेङ्ग् शिपबिल्डिंग् कम्पनी लिमिटेड् इत्यनेन प्रदत्तं निर्मितं च -एल्युमिनियम मिश्रधातुसंरचना , यस्य कुलदीर्घता २०.५ मीटर् अस्ति तथा च अस्य विस्तारः ५.२ मीटर् अस्ति । प्रायः एकवर्षस्य तीव्रनिर्माणस्य अनन्तरं जहाजस्य पूर्णतया सम्पन्नं कृत्वा प्रक्षेपणं कृतम् यतः चीनवर्गीकरणसङ्घस्य स्वीकृतिं पारितस्य पतवारस्य सर्वेषां सूचकाः "लिहु भविष्यम्" आधिकारिकतया परिचालने स्थापितं भविष्यति वर्ष।
"जहाजानां विद्युत्करणं सामान्यप्रवृत्तिः अस्ति, तथा च हाइड्रोजन-इन्धनकोशिकानां उपयोगः मम देशस्य जहाज-उद्योगस्य हरित-परिवर्तनं, जहाज-क्षेत्रे 'डबल-कार्बन'-लक्ष्यस्य साकारीकरणं च बहुधा प्रवर्धयितुं शक्नोति wuxi lihu booster technology co., ltd., said, "li "lake future" इत्यस्य सफलप्रक्षेपणं न केवलं हाइड्रोजन ईंधनकोशिकाजहाजानां कृते प्रमुखप्रौद्योगिकीसंशोधनक्षेत्रे wuxi इत्यस्य अभिनवपरिणामान् प्रदर्शयति, अपितु तस्य कृते महत्त्वपूर्णं व्यावहारिकं प्रकरणं अपि प्रदाति हाइड्रोजन ईंधनकोशिकाजहाजानां प्रचारः अनुप्रयोगश्च, मम देशस्य समुद्रीयपरिवहनस्य कृते स्वच्छ ऊर्जाविकासस्य नूतनयुगं उद्घाटयति।
प्रतिवेदन/प्रतिक्रिया